ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {60} Sārīputtamoggallānāti sārīputto ca moggallāno ca.
Tehi katikā katā hoti yo paṭhamaṃ amataṃ adhigacchati so
itarassa ārocetūti. Te kira ubhopi gihikāle upatisso
kolitoti evaṃ paññāyamānanāmā aḍḍhateyyasatamāṇavakaparivārā
giraggasamajjaṃ agamaṃsu. Tattha nesaṃ mahājanaṃ disvā etadahosi
ayaṃ nāma evaṃ mahājanakāyo appatte vassasate maraṇamukhe
Patissatīti. Atha ubhopi uṭṭhitāya parisāya aññamaññaṃ pucchitvā
ekajjhāsayā paccupaṭṭhitamaraṇasaññā mantayiṃsu samma maraṇe sati
amatenapi bhavitabbaṃ handa mayaṃ amataṃ pariyesāmāti amatapariyesanatthaṃ
sañjayassa channaparibbājakassa santike saparisā pabbajitvā
katipāheneva tassa ñāṇavisaye pāraṃ gantvā amataṃ apassantā
pucchiṃsu kiṃ nu kho ācariya aññopettha sāro atthīti natthāvuso
ettakameva idanti ca sutvā tucchaṃ idaṃ āvuso nissāraṃ
yodāni amhesu paṭhamaṃ amataṃ adhigacchati so itarassa ārocetūti
katikaṃ akaṃsu. Tena vuttaṃ tehi katikā katā hontīti ādi.
     Pāsādikena abhikkantenātiādīsu itthambhūtalakkhaṇe karaṇavacanaṃ
veditabbaṃ. Atthikehi upañātaṃ magganti etaṃ anubandhanassa
kāraṇavacanaṃ. Idaṃ hi vuttaṃ hoti yannūnāhaṃ imaṃ bhikkhuṃ
piṭṭhito piṭṭhito anubandheyyaṃ kasmā yasmā idaṃ piṭṭhito
piṭṭhito anubandhanaṃ nāma atthikehi upañātaṃ maggaṃ ñāto ceva
upagato ca maggoti attho. Athavā atthikehi amhehi maraṇe
sati amatenāpi bhavitabbanti evaṃ kevalaṃ atthīti upañātaṃ nibbānaṃ
nāma taṃ magganto pariyesantoti evamettha attho daṭṭhabbo.
     Piṇḍapātaṃ ādāya paṭikkamīti sudinnakaṇḍe vuttappakāraṃ aññataraṃ
kuḍḍamūlaṃ upasaṅkamitvā nisīdi. Sārīputtopi kho akālo kho
tāva pañhaṃ pucchitunti kālaṃ āgamayamāno ṭhatvā vattapaṭipattipūraṇatthaṃ
katabhattakiccassa therassa attano kamaṇḍaluto udakaṃ datvā
Dhotahatthapādena therena saddhiṃ paṭisanthāraṃ katvā pañhaṃ pucchi.
Tena vuttaṃ athakho sārīputto paribbājakoti ādi. Na tāhaṃ
sakkomīti na te ahaṃ sakkomi. Ettha ca paṭisambhidappatto thero
na ettakaṃ na sakkoti athakho imassa dhammagāravaṃ uppādessāmīti
sabbākārena buddhavisaye avisayabhāvaṃ gahetvā evamāha.
     Ye dhammā hetuppabhavāti hetuppabhavā nāma pañcakkhandhā. Tenassa
dukkhasaccaṃ dasseti. Tesaṃ hetuṃ tathāgato āhāti tesaṃ hetu
nāma samudayasaccaṃ tañca tathāgato āhāti dasseti. Tesañca
yo nirodhoti tesaṃ ubhinnaṃpi saccānaṃ yo appavattinirodho tañca
tathāgato āhāti attho. Tenassa nirodhasaccaṃ dasseti.
Maggasaccaṃ panettha sarūpato adassitaṃpi nayato dassitaṃ hoti.
Nirodhe hi vutte tassa sampāpako maggo vutto va hoti.
Athavā tesañca yo nirodhoti ettha tesaṃ yo nirodho ca
nirodhupāyo cāti evaṃ dvepi saccāni dassitāni hontīti. Idāni
tamevatthaṃ paṭipādento āha evaṃvādī mahāsamaṇoti. Eseva
dhammo yadi tāvadevāti sacepi ito uttariṃ natthi ettakameva
idaṃ sotāpattiphalamattameva pattabbaṃ tathāpi esoeva dhammoti
attho. Paccabyathā padamasokanti yaṃ mayaṃ pariyesamānā vicarāma
taṃ padamasokaṃ paṭividdhatha tumheva pattaṃ taṃ tumhehīti attho.
Adiṭṭhaṃ abbhatītaṃ bahukehi kappanahutehīti amhehi nāma idaṃ padamasokaṃ
bahukehi kappanahutehi adiṭṭhameva abbhatītaṃ. Iti tassa padassa
Adiṭṭhabhāvena dīgharattaṃ attano mahājāniyabhāvaṃ dīpeti. {62} Gambhīre
ñāṇavisayeti gambhīre ceva gambhīrassa ca ñāṇassa visayabhūte.
Anuttare upadhisaṅkhayeti nibbāne. Vimutteti tadārammaṇāya
vimuttiyā vimutte. Byākāsīti etaṃ me sāvakayugaṃ bhavissati aggaṃ
bhaddayuganti vadanto sāvakapāramiñāṇe byākāsi. Sāva tesaṃ
āyasmantānaṃ upasampadā ahosīti sā ehibhikkhuupasampadāva tesaṃ
upasampadā ahosi. Evaṃ upasampannesu ca tesu mahāmoggallānat-
thero sattahi divasehi arahatte patiṭṭhito sārīputtatthero
aḍḍhamāsena. Atīte kira anomadassī nāma buddho loke
udapādi. Tassa sarado nāma tāpaso sake assame
nānāpupphehi maṇḍapaṃ katvā pupphāsaneyeva bhagavantaṃ nisīdāpetvā
bhikkhusaṅghassāpi tatheva maṇḍapaṃ katvā pupphāsanāni paññāpetvā
aggasāvakabhāvaṃ patthesi. Patthayitvā ca sirivaḍḍhassa nāma
seṭṭhino pesesi mayā aggasāvakaṭṭhānaṃ patthitaṃ tvaṃpi āgantvā
ekaṃ ṭhānaṃ patthehīti. Seṭṭhī nīluppalamaṇḍapaṃ katvā buddhappamukhaṃ
bhikkhusaṅghaṃ tattha bhojeti bhojetvā dutiyasāvakabhāvaṃ patthesi.
Tesu saradatāpaso sārīputtatthero jāto sirivaḍḍho
mahāmoggallānattheroti. Idaṃ tesaṃ pubbakammaṃ.
     {63} Aputtakatāyātiādīsu yesaṃ puttā pabbajanti tesaṃ
aputtakatāya. Yāsaṃ patino pabbajanti tāsaṃ vedhabyāya
vidhavabhāvāya. Ubhayenāpi kulupacchedāya. Sañjayānīti sañjayassa
Antevāsikāni. Māgadhānaṃ giribbajanti māgadhānaṃ janapadassa giribbajaṃ
nagaraṃ. Mahāvīrāti mahāviriyavantā. Nīyamānānanti nīyamānesu.
Bhummatthe sāmivacanaṃ upayogatthe vā. Kā ussūyā vijānatanti
dhammena nayantīti evaṃ vijānantānaṃ kā ussūyā.



             The Pali Atthakatha in Roman Book 3 page 30-34. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=625              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=625              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=64              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1358              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1458              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1458              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]