![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{60} Sārīputtamoggallānāti sārīputto ca moggallāno ca. Tehi katikā katā hoti yo paṭhamaṃ amataṃ adhigacchati so itarassa ārocetūti. Te kira ubhopi gihikāle upatisso kolitoti evaṃ paññāyamānanāmā aḍḍhateyyasatamāṇavakaparivārā giraggasamajjaṃ agamaṃsu. Tattha nesaṃ mahājanaṃ disvā etadahosi ayaṃ nāma evaṃ mahājanakāyo appatte vassasate maraṇamukhe Patissatīti. Atha ubhopi uṭṭhitāya parisāya aññamaññaṃ pucchitvā ekajjhāsayā paccupaṭṭhitamaraṇasaññā mantayiṃsu samma maraṇe sati amatenapi bhavitabbaṃ handa mayaṃ amataṃ pariyesāmāti amatapariyesanatthaṃ sañjayassa channaparibbājakassa santike saparisā pabbajitvā katipāheneva tassa ñāṇavisaye pāraṃ gantvā amataṃ apassantā pucchiṃsu kiṃ nu kho ācariya aññopettha sāro atthīti natthāvuso ettakameva idanti ca sutvā tucchaṃ idaṃ āvuso nissāraṃ yodāni amhesu paṭhamaṃ amataṃ adhigacchati so itarassa ārocetūti katikaṃ akaṃsu. Tena vuttaṃ tehi katikā katā hontīti ādi. Pāsādikena abhikkantenātiādīsu itthambhūtalakkhaṇe karaṇavacanaṃ veditabbaṃ. Atthikehi upañātaṃ magganti etaṃ anubandhanassa kāraṇavacanaṃ. Idaṃ hi vuttaṃ hoti yannūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ kasmā yasmā idaṃ piṭṭhito piṭṭhito anubandhanaṃ nāma atthikehi upañātaṃ maggaṃ ñāto ceva upagato ca maggoti attho. Athavā atthikehi amhehi maraṇe sati amatenāpi bhavitabbanti evaṃ kevalaṃ atthīti upañātaṃ nibbānaṃ nāma taṃ magganto pariyesantoti evamettha attho daṭṭhabbo. Piṇḍapātaṃ ādāya paṭikkamīti sudinnakaṇḍe vuttappakāraṃ aññataraṃ kuḍḍamūlaṃ upasaṅkamitvā nisīdi. Sārīputtopi kho akālo kho tāva pañhaṃ pucchitunti kālaṃ āgamayamāno ṭhatvā vattapaṭipattipūraṇatthaṃ katabhattakiccassa therassa attano kamaṇḍaluto udakaṃ datvā Dhotahatthapādena therena saddhiṃ paṭisanthāraṃ katvā pañhaṃ pucchi. Tena vuttaṃ athakho sārīputto paribbājakoti ādi. Na tāhaṃ sakkomīti na te ahaṃ sakkomi. Ettha ca paṭisambhidappatto thero na ettakaṃ na sakkoti athakho imassa dhammagāravaṃ uppādessāmīti sabbākārena buddhavisaye avisayabhāvaṃ gahetvā evamāha. Ye dhammā hetuppabhavāti hetuppabhavā nāma pañcakkhandhā. Tenassa dukkhasaccaṃ dasseti. Tesaṃ hetuṃ tathāgato āhāti tesaṃ hetu nāma samudayasaccaṃ tañca tathāgato āhāti dasseti. Tesañca yo nirodhoti tesaṃ ubhinnaṃpi saccānaṃ yo appavattinirodho tañca tathāgato āhāti attho. Tenassa nirodhasaccaṃ dasseti. Maggasaccaṃ panettha sarūpato adassitaṃpi nayato dassitaṃ hoti. Nirodhe hi vutte tassa sampāpako maggo vutto va hoti. Athavā tesañca yo nirodhoti ettha tesaṃ yo nirodho ca nirodhupāyo cāti evaṃ dvepi saccāni dassitāni hontīti. Idāni tamevatthaṃ paṭipādento āha evaṃvādī mahāsamaṇoti. Eseva dhammo yadi tāvadevāti sacepi ito uttariṃ natthi ettakameva idaṃ sotāpattiphalamattameva pattabbaṃ tathāpi esoeva dhammoti attho. Paccabyathā padamasokanti yaṃ mayaṃ pariyesamānā vicarāma taṃ padamasokaṃ paṭividdhatha tumheva pattaṃ taṃ tumhehīti attho. Adiṭṭhaṃ abbhatītaṃ bahukehi kappanahutehīti amhehi nāma idaṃ padamasokaṃ bahukehi kappanahutehi adiṭṭhameva abbhatītaṃ. Iti tassa padassa Adiṭṭhabhāvena dīgharattaṃ attano mahājāniyabhāvaṃ dīpeti. {62} Gambhīre ñāṇavisayeti gambhīre ceva gambhīrassa ca ñāṇassa visayabhūte. Anuttare upadhisaṅkhayeti nibbāne. Vimutteti tadārammaṇāya vimuttiyā vimutte. Byākāsīti etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuganti vadanto sāvakapāramiñāṇe byākāsi. Sāva tesaṃ āyasmantānaṃ upasampadā ahosīti sā ehibhikkhuupasampadāva tesaṃ upasampadā ahosi. Evaṃ upasampannesu ca tesu mahāmoggallānat- thero sattahi divasehi arahatte patiṭṭhito sārīputtatthero aḍḍhamāsena. Atīte kira anomadassī nāma buddho loke udapādi. Tassa sarado nāma tāpaso sake assame nānāpupphehi maṇḍapaṃ katvā pupphāsaneyeva bhagavantaṃ nisīdāpetvā bhikkhusaṅghassāpi tatheva maṇḍapaṃ katvā pupphāsanāni paññāpetvā aggasāvakabhāvaṃ patthesi. Patthayitvā ca sirivaḍḍhassa nāma seṭṭhino pesesi mayā aggasāvakaṭṭhānaṃ patthitaṃ tvaṃpi āgantvā ekaṃ ṭhānaṃ patthehīti. Seṭṭhī nīluppalamaṇḍapaṃ katvā buddhappamukhaṃ bhikkhusaṅghaṃ tattha bhojeti bhojetvā dutiyasāvakabhāvaṃ patthesi. Tesu saradatāpaso sārīputtatthero jāto sirivaḍḍho mahāmoggallānattheroti. Idaṃ tesaṃ pubbakammaṃ. {63} Aputtakatāyātiādīsu yesaṃ puttā pabbajanti tesaṃ aputtakatāya. Yāsaṃ patino pabbajanti tāsaṃ vedhabyāya vidhavabhāvāya. Ubhayenāpi kulupacchedāya. Sañjayānīti sañjayassa Antevāsikāni. Māgadhānaṃ giribbajanti māgadhānaṃ janapadassa giribbajaṃ nagaraṃ. Mahāvīrāti mahāviriyavantā. Nīyamānānanti nīyamānesu. Bhummatthe sāmivacanaṃ upayogatthe vā. Kā ussūyā vijānatanti dhammena nayantīti evaṃ vijānantānaṃ kā ussūyā.The Pali Atthakatha in Roman Book 3 page 30-34. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=625 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=625 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=64 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1358 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1458 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1458 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]