ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     Ekaṃ varaseyyanti ettha navakammadānaṭṭhāne vā vassaggena
pattaṭṭhāne vā yaṃ icchati labhati taṃ ekaṃ varaseyyaṃ anujānāmīti
attho.
     Pariyosite pakkamati tasseva tanti puna āgantvā vassaṃ
vasantassa antovassaṃ tasseva taṃ. Anāgacchantassa pana
saddhivihārikādayo gahetuṃ na labhanti.
     {324} Nābhiharantīti aññatra haritvā na paribhuñjanti. Guttatthāyāti
yaṃ tattha mañcapīṭhādikaṃ tassa guttatthāya taṃ aññattha harituṃ
anujānāmīti attho. Tasmā aññattha haritvā saṅghikaparibhogena
Paribhuñjantassa naṭṭhaṃ sunaṭṭhaṃ jiṇṇaṃ sujiṇṇaṃ sace arogaṃ
tasmiṃ vihāre paṭisaṅkhate puna pākatikaṃ kātabbaṃ. Puggalikaparibhogena
paribhuñjato naṭṭhaṃ vā jiṇṇaṃ vā gīvā hoti tasmiṃ paṭisaṅkhate
dātabbameva. Sace tato gopānasiādīni gahetvā aññasmiṃ
saṅghikāvāse yojenti yojitāni suyojitāni. Puggalikāvāse
yojentehi pana mūlaṃ vā dātabbaṃ pākatikaṃ vā kātabbaṃ.
Chaḍḍitavihārato mañcapīṭhādīni theyyacittena gaṇhanto uddhāreyeva
bhaṇḍagghena kāretabbo. Puna āvāsikakāle dassāmīti gahetvā
saṅghikaparibhogena paribhuñjantassa naṭṭhaṃ sunaṭṭhaṃ jiṇṇaṃ sujiṇṇaṃ
arogaṃ ce pākatikaṃ kātabbaṃ. Puggalikaparibhogena paribhuñjantassa
naṭṭhaṃ gīvā hoti. Tato dvāravātapānādīni saṅghikāvāse vā
puggalikāvāse vā yojitāni paṭidātabbāniyeva.
     Phātikammatthāyāti vuḍḍhikammatthāya. Phātikammaṃ cettha
samakaṃ vā atirekaṃ vā agghanakaṃ mañcapīṭhādisenāsanameva vaṭṭati.



             The Pali Atthakatha in Roman Book 3 page 393-394. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8079              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8079              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=125              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3481              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3562              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3562              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]