ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     Cakkalīti kambalādīhi veṭhetvā katacakkalikaṃ.
     Allehi pādehīti yehi akkantaṭṭhāne udakaṃ paññāyati
evarūpehi pādehi paribhaṇḍakatā bhūmi vā senāsanaṃ vā anakkamitabbaṃ.
Sace pana udakasinehamattameva paññāyati na udakaṃ vaṭṭati.
Pādapuñchaniṃ apana llapādehipi akkamituṃ vaṭṭatiyeva. Saupāhanena
dhotapādehi akkamitabbaṭṭhāneyeva na vaṭṭati.
     Coḷakena paliveṭhetunti sudhābhūmiyaṃ vā paribhaṇḍabhūmiyaṃ vā

--------------------------------------------------------------------------------------------- page395.

Sace taṭṭikā vā kaṭasārako vā natthi coḷakena pādā veṭhetabbā. Tasmiṃ asati paṇṇaṃpi attharituṃ vaṭṭati kiñci anattharitvā ṭhapentassa pana dukkaṭaṃ. Yadi pana tattha nevāsikā atthatāyapi bhūmiyā ṭhapenti adhotapādehi valañjenti tatheva valañjetuṃ vaṭṭati. Na bhikkhave parikammakatā bhittīti setabhitti vā cittakammakatā vā na kevalañca bhittiṃyeva dvāraṃpi vātapānaṃpi apassenaphalakaṃpi pāsāṇatthambhaṃpi rukkhatthambhaṃpi cīvarena vā kenaci vā appaṭicchādetvā apassayituṃ na labhatiyeva. Dhotapādakāti dhotapādakā hutvā dhotehi pādehi akkamitabbaṭ- ṭhāne nipajjituṃ kukkuccāyanti. Dhotapādaketipi pāṭho. Dhotehi pādehi akkamitabbaṭṭhānassetaṃ adhivacanaṃ. Paccattharitvāti paribhaṇḍakatabhūmiṃ vā bhummattharaṇasenāsanaṃ vā saṅghikaṃ mañcapīṭhaṃ vā attano santakena paccattharaṇena paccattharitvāva nipajjitabbaṃ. Sace niddāyatopi paccattharaṇe saṅkuṭike koci sarīrāvayavo mañcaṃ vā pīṭhaṃ vā phusati āpattiyeva. Lomesu pana lomagaṇanāya āpattiyo. Paribhogasīsena apassayantassāpi eseva nayo. Hatthatalapādatalehi pana phusituṃ vā akkamituṃ vā vaṭṭati. Mañcapīṭhaṃ nīharantassa kāye paṭihaññati anāpatti.


             The Pali Atthakatha in Roman Book 3 page 394-395. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8102&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8102&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3496              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3579              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3579              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]