ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {325} Na sakkonti sanghabhattam katunti sakalassa ca sanghassa bhattam
katum na sakkonti. Icchanti uddesabhattanti adisu ekam va
Dve va .pe. Dasa va bhikkhu sanghato uddisitva dethati evam
uddesena laddhabhikkhunam bhattam katum icchanti. Apare tatheva bhikkhu
paricchinditva nimantetva tesam bhattam katum icchanti. Apare
salakayo paricchinditva. Apare pakkhikam uposathikam patipadikanti
evam niyametva ekassa va dvinnam va .pe. Dasannam va
bhikkhunam bhattam katum icchanti. Iti etani ettakani bhattani
uddesabhattam nimantananti idam voharam pattani. Yasma pana te
sacepi dubbhikkhe na sakkonti subhikkhe pana puna sanghabhattam katum
sakkhissanti tasma bhagava tampi anto katva anujanami bhikkhave
sanghabhattam uddesabhattantiadimaha. Tattha sanghabhatte thitika
nama natthi tasma amhakampi ajja dasa dvadasa divasani
bhunjantanam idani annato bhikkhu anethati na evam tattha
vattabbam. Purimadivasesu amhehi na laddham idani tam amhakam
gahethati evampi vattum na labhati. Tam hi agatagatanam
papunatiyeva. Uddesabhattadisu pana ayam nayo. Ranna va
rajamahamattena va sanghato uddisitva ettake bhikkhu anethati
pahite kalam ghosetva thitika pucchitabba. Sace atthi tato
patthaya gahetabbam. No ce therasanato patthaya gahetabbam.
Uddesakena pindapatikanampi na atikkametabbam. Te pana dhutangam
rakkhanta sayameva atikkamessanti. Evam gahiyamane alasajatika
mahathera paccha agacchanti. Bhante visativassanam gahiyati
Tumhakam thitika atikkantati na vattabba. Thitikam thapetva
tesam gahetva paccha thitikaya gahetabbam. Asukavihare bahum
uddesabhattam uppannanti sutva yojanantarikaviharatopi bhikkhu
agacchanti. Sampattasampattanam thitatthanato patthaya gahetabbam.
Asampattanampi upacarasimam pavitthanam antevasikadisu ganhantesu
gahetabbameva. Bahiupacarasimaya thitanam gahethati vadanti na
gahetabbam. Sace pana upacarasimam okkantehi ekabaddha
hutva attano viharadvare va antovihareyeva va honti.
Parisavasena vaddhita nama sima hoti tasma gahetabbam.
Sanghanavakassa dinnampi paccha agatanam gahetabbameva. Dutiyabhage
pana therasanam arulhe puna agatanam pathamabhago na papunati.
Dutiyabhagato vassaggena gahetabbam. Ekasmim vihare ekam
bhattuddesatthanam paricchinditva gavutappamanayapi upacarasimaya
yattha katthaci arocitam uddesabhattam tasmimyeva bhattuddesatthane
gahetabbam. Eko ekassa bhikkhuno pahini svepi sanghato
uddisitva dasa bhikkhu pahinathati. Tena so attho bhattuddesakassa
arocetabbo. Sace tam divasam pamussati. Dutiyadivase patova
arocetabbam. Atha pamussitva pindaya pavisanto sarati yava
upacarasimam natikkamati tava ya bhojanasalaya pakatithitika
tassayeva vasena gahetabbam. Sacepi upacarasimam atikkanta
bhikkhu ca upacarasimatthakehi ekabaddha honti annamannam
Dvadasahatthantaram avijahitva gacchanti. Pakatithitikaya vasena
gahetabbam. Bhikkhunampana tadise ekabaddhe asati bahiupacarasimaya
yasmim thane sarati. Tattha navam thitikam katva gahetabbam.
Antogame asanasalaya sarantena asanasalaya thitikaya gahetabbam.
Yatthakatthaci saritva gahetabbameva agahetum na vattati. Na hi
etam dutiyadivase labhatiti. Sace sakaviharato annam viharam
gacchante bhikkhu disva koci uddesabhattam uddisapeti. Yava
antoupacare va upacarasimatthakehi saddhim vuttanayeneva
ekabaddha honti tava sakavihare thitikaya vaseneva gahetabbam.
Bahiupacare thitanam pana dinnam sanghato bhante ettake nama
bhikkhu uddisathati vutte sampattasampattanam gahetabbam. Tattha
dvadasahatthantaram avijahitva ekabaddhanayeneva dure thitapi
sampattayevati veditabba. Sace yam viharam gacchanti. Tattha
pavitthanam arocenti. Tassa viharassa thitikaya vasena gahetabbam.
Sacepi gamadvare va vithiyam va catukke va antaraghare va
bhikkhum disva yokoci sanghuddesam aroceti. Tasmim thane
antoupacaragatanam gahetabbam. Gharupacaro cettha ekam gharam
ekupacaram ekam gharam nanupacaram nanagharam ekupacaram nanagharam
nanupacaranti imesam vasena veditabbo. Tatra yam ekakulassa gharam
ekavalanjam hoti tam suppapataparicchedassa anto ekupacaram nama.
Tatthuppanno uddesalabho tasmim upacare bhikkhacaravattenapi thitanam
Sabbesam papunati. Etam ekam gharam ekupacaram nama. Yam
pana ekam gharam dvinnam bhariyanam sukhaviharatthaya majjhe bhittim
upatthapetva nanadvaravalanjam katam tatthuppanno uddesalabho
bhittiantarikassa na papunati tasmim thane nisinnasseva papunati.
Etam ekam gharam nanupacaram nama. Yasmim pana ghare bahu bhikkhu
nimantetva antogehato patthaya ekabaddhe katva
pativissakagharanipi puretva nisidapenti. Tatthuppanno uddesalabho
sabbesam papunati. Yampi nanakulassa nivesanam majjhe bhittim
akatva ekadvareneva valanjenti. Tatrapi eseva nayo.
Etam nanagharam ekupacaram nama. Yo pana nananivesanesu
nisinnanam uddesalabho uppajjati kincapi bhittichiddena bhikkhu
dissanti tasmim tasmim nivesane nisinnanamyeva papunati.
Etam nanagharam nanupacaram nama. Yo pana gamadvaravithicatukkesu
annatarasmim thane uddesabhattam labhitva annasmim bhikkhusmim asati
attano papetva dutiyadivasepi tasmimyeva thane annam labhati.
Tena yam annam navakam va vuddham va bhikkhum passati tassa
gahetabbam. Sace koci natthi attanova papetva bhunjitabbam.
     Sace asanasalaya nisiditva kalam patimanentesu bhikkhusu koci
agantva sanghuddesapattam detha uddesapattam detha sanghato
uddisitva pattam detha sanghikam pattam dethati vadati. Uddesapattam
thitakaya gahetva databbam. Sanghuddesabhikkhum detha sanghato
Uddisitva bhikkhum detha sanghikam bhikkhum dethati vuttepi eseva nayo.
     Uddesako panettha pesalo lajji medhavi icchitabbo. Tena
tikkhattum thitikam pucchitva sace koci thitikam jananto natthi
therasane gahetabbam. Sace pana aham janami dasavassena laddhanti
koci bhanati. Atthavuso dasavasso bhikkhuti pucchitabbam. Sace
tassa sutva dasavassamha dasavassamhati bahu agacchanti. Tuyham
papunati tuyham papunatiti avatva tumhe sabbe appasadda
hothati vatva patipatiya thapetabba. Thapetva kati bhikkhu
icchathati upasako pucchitabbo. Ettake nama bhanteti vutte
tuyham papunati tuyham papunatiti avatva sabbanavakassa vassagganca
utu ca divasabhago ca chaya ca pucchitabba. Sace chayayapi
pucchiyamanaya anno vuddhataro agacchati tassa databbam.
Atha chayam pucchitva tuyhampi papunatiti vutte vuddhataro agacchati
na labhati. Kathapapancena hi nisinnassapi niddayantassapi
gahitam sugahitam atikkantam suatikkantam. Bhajaniyabhandam hi
nametam sampattasseva papunati. Tattha sampattabhavo upacarena
paricchinditabbo. Asanasalaya ca anto parikkhepo upacaro.
Tasmim thitassa labho papunatiti. Koci asanasalato attha
uddesapatte aharapetva sattapanitabhojananam ekam udakassa
puretva asanasalam pahinati. Gahetva agata kinci avatva bhikkhunam
hatthe supatitthapetva pakkamanti. Yena yam laddham tasseva tam
Hoti. Yena pana udakam laddham tasseva atikkantampi thitikam
thapetva annam uddesabhattam gahetabbam. Tanca lukham va labhatu
panitam va ticivaraparivaram va tasseva tam. Idiso hissa
punnaviseso. Udakam pana yasma amisam na hoti tasma so
annam uddesabhattam labhati. Sace pana te gahetva agata idam
kira bhante sabbam bhajetva bhunjathati vatva gacchanti. Sabbehi
bhajetva udakam patabbam. Sanghato uddisitva attha mahathere
detha majjhime detha navake detha paripunnavasse samanere detha
majjhimabhanakadayo detha mayham natibhikkhu dethati vadantassa pana
upasaka tvam evam vadasi thitika pana tesam na papunatiti vatva
thitikaya vaseneva databba. Daharasamanerehi pana uddesabhattesu
laddhesu sace dayakanam ghare mangalam hoti tumhakam acariyupajjhaye
pesethati vattabbam. Yasmim pana uddesabhatte pathamabhago
samaneranam papunati anubhago mahatheranam. Tattha samanera
mayam pathamabhagam labhimhati purato gantum na labhanti.
Yathapatipatiya eva gantabbam. Sanghato uddisitva tumhe ethati
vutte mayham annathapi janissasi thitika pana evam gacchatiti
thitikaya vaseneva gahetabbam. Atha sanghuddesapattam dethati vatva
agahiteyeva patte yassa kassaci pattam gahetva puretva
aharati. Ahatampi thitikayeva gahetabbam. Eko sanghuddesapattam
aharati pesito bhante ekam pattam detha nimantanabhattam
Aharissamiti vadati. So ce uddesabhattagharato ayam agatoti
natva bhikkhuhi nanu tvam asukagharato agatoti vutto ama bhante
na nimantanabhattam uddesabhattanti bhanati thitikaya gahetabbam.
Yo pana ekam pattam aharati vutto kim aharamiti vatva
yatha te ruccatiti vutto agacchati ayam vissatthaduto nama.
Uddesapattam va patipatipattam va puggalikapattam va yam icchati
tam tassa databbam. Eko balo abyatto uddesapattam aharati
pesito vattum na janati tunhibhuto titthati. So kassa santikam
agatositi va kassa pattam harissasiti va na vattabbo. Evam hi
vutto pucchasabhagena tumhakam santikam agatomhiti va tumhakam
pattam harissamiti va vadeyya. Tato tam bhikkhum anne bhikkhu
jigucchanta na olokeyyumpi. Kuhim gacchasiti kim karonto ahindasiti
pana vattabbo. Tassa uddesapattatthaya agatomhiti vadantassa
gahetva patto databbo. Eka kutatthitika nama hoti.
Ranno hi va rajamahamattassa va gehe atipanitani atthauddesa-
bhattani niccam diyyanti tani ekavarikabhattani katva bhikkhu
visum thitikaya paribhunjanti. Ekacce bhikkhu svedani amhakam
papunissantiti attano thitikam sallakkhetva gata. Tesu anagatesuyeva
anne agantuka bhikkhu agantva asanasalaya nisidanti.
Tamkhananneva rajapurisa agantva panitabhattapatte dethati vadanti.
Agantuka thitikam ajananta gahenti. Tamkhananneva thitikam
Jananakapi bhikkhu agantva kim gahethati vadanti. Rajagehe
panitabhattanti. Kativassato patthayati. Ettakavassato
namati. Ma gahethati nivaretva thitikaya gahetabbam.
Gahite agatehipi pattadanakale agatehipi dinnakale agatehipi
rajagehato patte puretva ahatakale agatehipi raja ajja
bhikkhuyeva agacchantuti pesetva bhikkhunamyeva hatthe pindapatam
deti. Evam dinnam pindapatam gahetva agatakale agatehipi
thitikam jananabhikkhuhi ma bhunjathati nivaretva thitikayameva
gahetabbam. Atha ne raja bhojetva pattepi nesam puretva
deti yam ahatam tam thitikaya gahetabbam. Sace pana ma
tucchahattha gacchantuti thokameva pattesu pakkhittam hoti. Tam
na gahetabbam. Atha bhunjitva tucchapattava agacchanti. Yam
tehi bhuttam tam tesam giva hotiti mahasumatthero aha.
Mahapadumatthero panaha givakiccam ettha natthi thitikam ajanantehi
yava jananaka agacchanti tava nisiditabbam siya evam santepi
bhuttam subhuttam idani pattatthane na gahapetabbanti. Eko
ticivaraparivaro satagghanako pindapato avassikassa bhikkhuno
sampatto. Vihare ca evarupo pindapato avassikassa sampattoti
likhitva thapesum. Atha satthivassaccayena anno tatharupo pindapato
puna uppanno ayam kim avassikatthitikaya gahetabbo udahu
satthivassatthitikayati. Satthivassatthitikayati vuttam. Ayam hi bhikkhu
Thitikam gahetvayeva vuddhitoti. Eko uddesabhattam bhunjitva
samanero jato puna tam bhattam samaneratthitikaya pattam
ganhitum labhati. Ayam kira antarabhatthako nama. Yo pana
paripunnavasso samanero sve uddesabhattam labhissati ajjeva
upasampajjati atikkanta tassa thitika. Ekassa bhikkhuno
udadesabhattam pattam. Patto cassa na tuccho hoti. So annassa
samipe nisinnassa pattam dapeti. Tam ce te theyyaya haranti
giva hoti. Sace pana so bhikkhu mayham pattam tuyham dammiti
sayameva ca deti. Ayam giva na hoti. Athapi tena bhattena
anatthiko hutva alam mayham bhattam tavetam bhattam dammi pattam
pesetva aharapehiti annam vadati. Yam tato ahariyati tam sabbam
pattasamikassa hoti. Pattance theyyaya haranti suhato bhattassa
dinnatta giva na hoti. Vihare dasa bhikkhu honti. Tesu
nava pindapatika eko sadiyanako dasa uddesapatte dethati
vutte pindapatika gahetum na icchanti. Itaro bhikkhu sabbani
mayham papunantiti ganhati. Thitika na hoti. Ekekam ce
papetva ganhati thitika titthati. Evam gahetva dasahipi
pattehi aharapetva bhante mayham sangaham karothati navapatte
pindapatikanam deti bhikkhudattiyannametam ganhitum vattati.
     Sace so upasako bhante gharam gantabbanti vadati. So ca
bhikkhu te bhikkhu etha bhante mayham sahaya hothati tassa gharam
Gacchati. Yam tattha labhati sabbam tasseva hoti. Itare tena
dinnam labhanti. Atha tesam ghareyeva nisidapetva dakkhinodakam
datva yagukhajjakadini denti bhante yam manussa denti tam
ganhathati tassa bhikkhuno vacaneneva itaresam vattati. Bhattanam
patte puretva ganhitva gamanatthaya denti. Sabbam tasseva
bhikkhuno hoti. Tena dinnam itaresam vattati. Yadi pana te
vihareyeva tena bhikkhuna bhante mayham bhikkham ganhatha manussananca
vacanam katum vattatiti vutta gacchanti. Yam tattha bhunjanti ceva
niharanti ca sabbantam tesameva santakam. Athapi mayham bhikkham
ganhathati avutta pana manussanam vacanam katum vattatiti gacchanti.
Tatra ce ekassa madhurena sarena anumodanam karontassa sutva
therananca upasame pasiditva bahum samanaparikkharam denti. Ayam
theresu pasadena uppanno akatabhago nama tasma sabbesam
papunati. Eko sanghato uddisapetva thitikaya gahitam pattam
haritva panitassa khadaniyabhojaniyassa pattam puretva aharitva
imam bhante sabbo sangho paribhunjatuti deti. Sabbehi bhajetva
bhunjitabbam. Pattasamikassa pana atikkantampi thitikam thapetva annam
uddesabhattam databbam. Atha pathamamyeva sabbam sanghikapattam dethati
vadati. Ekassa lajjibhikkhuno santako patto databbo. Aharitva ca
sabbo sangho paribhunjatuti vutte bhajetva paribhunjitabbam. Eko ca
patiya bhattam aharitva sanghuddesam dammiti vadati. Ekekam alopam
Adatva thitikaya ekassa yapanamattam katva databbam. Atha so bhattam
aharitva kinci vattum ajananto tunhibhuto acchati. Kassa te
anitam kassa datukamositi na vattabbo. Pucchasabhagena hi tumhakam
anitam tumhakam datukamomhiti vadeyya. Tato tam bhikkhum anne
bhikkhu jigucchanta givam parivattetva oloketabbampi na manneyyum.
Sace pana kuhim yasi kim karonto ahindasiti vutte uddesabhattam
gahetva agatomhiti vadati. Ekena lajjibhikkhuna thitikaya
gahetabbam. Sace abhatam bahum hoti sabbesanca bhikkhunam pahoti
thitikaya kiccam natthi. Therasanato patthaya pattam puretva
databbam. Sanghuddesapattam dethati vutte kim ahariyatiti avatva
pakatitthitikaya eva gahetabbam. Yo pana payaso va rasapindapato
va niccam labbhati. Evarupanam panitabhojananam avenikatthitika
katabba. Tatha saparivaraya yaguya mahagghanam phalanam
panitananca khajajakanam. Pakatibhattayaguphalakhajjakanam pana ekava
thitika katabba. Sappim aharissamiti vutte sabbasappinam
ekava thitika vattati. Tatha sabbatelanam. Madhum aharissamiti
vutte pana madhuno ekava thitika vattati. Tatha phanitassa
latthimadhukadinanca bhesajjanam. Sace gandhamalam sanghuddesam denti
pindapatikassa vattati na vattatiti. Amisasseva patikkhittatta
vattati. Sangham uddissa dinnatta pana na gahetabbanti vadanti.
                  Uddesabhattakatha nitthita.
     Nimantanam puggalikance sayameva issaro. Sanghikam pana
uddesabhatte vuttanayeneva gahetabbam. Sace panettha duto
byatto hoti bhante rajagehe bhikkhusanghassa bhattam ganhathati
avatva bhikkham ganhathati vadati pindapatikanampi vattati. Atha
duto abyatto bhattam ganhathati vadati. Bhattuddesako byatto
bhattanti avatva bhante tumhe yatha tumhe yathati vadati evampi
pindapatikanam vattati. Tumhakam patipatiya bhattam papunatiti
vutte pana na vattati sace nimantetum agata manussa asanasalam
pavisitva attha bhikkhu dethati va attha patte dethati va vadanti
evampi pindapatikanam vattati. Tumhe ca tumhe ca gacchathati
vattabbam. Sace pana attha bhikkhu detha bhattam ganhatha attha patte
detha bhattam ganhathati va vadanti patipatiya gahetabbam.
Gahentena ca vicchinditva bhattanti avadantena tumhe ca tumhe ca
gacchathati vuttepi pindapatikanam vattati. Bhante tumhakam pattam
detha tumhe ethati vutte pana sadhu upasakati gantabbam.
Sanghato uddisitva tumhe ethati vutte thitikaya gahetabbam.
     Nimantanabhattagharato pana pattatthaya agatassa uddesabhatte vuttanayeneva
thitikaya patto databbo. Eko sanghato patipatiya pattanti
avatva kevalam ekam pattam dethati vatva agahiteyeva patte
yassa kassaci pattam gahetva puretva aharati tam pattasamikasseva
hoti. Uddesabhatte viya thitikaya na gahetabbam. Idhapi yo
Agantva tunhibhuto titthati so kassa santikam agatositi va
kassa pattam harissasiti va na vattabbo. Pucchasabhagena hi
tumhakam santikam agatomhi tumhakam pattam harissamiti vadeyya.
Tato so bhikkhu bhikkhuhi jigucchaniyo assa. Kuhim gacchasi kim
karonto ahindasiti pana vutte tassa pattatthaya agatomhiti
vadantassa patipatiya pattatthitikaya gahetva patto databbo
bhattaharanakapattam dethati vuttepi patipatiya pattatthitikaya eva
databbo. Sace aharitva sabbo sangho bhunjatuti vadati
bhajetva bhunjitabbam pattasamikassa atikkantampi thitikam thapetva
annam patipatibhattam gahetabbam. Eko patiya bhattam aharitva
sanghassa dammiti vadati. Alopabhattatthitikato patthaya alopasankhepena
bhajetabbam. Sace pana tunhibhuto acchati kassa te abhatam
kassa datukamositi na vattabbo. Sace pana kuhim gacchasi kim
karonto ahindasiti vutte sanghassa me bhattam abhatam theranam me
bhattam abhatanti vadati gahetva alopabhattatthitikaya bhajetva
databbam. Sace pana evam abhatam bahum hoti sakalasanghassa pahoti
abhihatabhikkha nama pindapatikanampi vatatati. Thitikapucchanakiccam
natthi. Therasanato patthaya pattam puretva databbam. Upasako
sanghattherassa va ganthadhutangavasena abhinnatassa va bhattuddesakassa
va pahinati amhakam bhattam gahanatthaya attha bhikkhu gahetva
agacchathati. Sacepi natiupatthakehi pesitam hoti. Ime
Tayo jana pucchitum na labhanti arulhayeva matika sanghato
attha bhikkhu uddesapetva attanavamehi gantabbam. Kasma.
Bhikkhusanghassa hi ete bhikkhu nissaya labho uppajjatiti.
Ganthadhutangadihi pana anabhinnato avasikabhikkhu pucchitum labhati.
Tasma tena kim sanghato ganhami udahu ye janami tehi
saddhim agacchamiti matikam aropetva yatha dayaka vadanti
tatha patipajjitabbam. Tumhakam nissitake va ye va janatha te
gahetva ethati vutte pana ye 1- ce icchati 1- tehi saddhim gantum
labhati. Sace attha bhikkhu pahinathati pesenti sanghatova
pesetabba. Attana sace annasmim game sakka hoti bhikkham
labhitum anno gamo gantabbo. Na sakka ce hoti labhitum
soyeva gamo pindaya pavisitabbo. Nimantitabhikkhu asanasalaya
nisinna honti. Tatra ce manussa patte dethati
agacchanti animantitehi na databba. Ete nimantita bhikkhuti
vattabbam. Tumhe dethati vutte pana datum vattati. Ussavadisu
manussa sayameva parivenani ca padhanagharani ca gantva tipitake
ca dhammakathike ca bhikkhusatena saddhim nimantenti. Tada tehi ye
jananti te gahetva gantum vattati. Kasma. Na hi
mahabhikkhusanghena atthika manussa parivenapadhanagharani gacchanti.
Sannipatatthanatova yathasatti yathabalam bhikkhu gahetva gacchantiti.
@Footnote: 1-1. ye icchanti itipi.
     Sace pana sanghatthero va ganthadhutangavasena abhinnatako va
bhikkhuuddesako va annatra va vassam vasitva katthaci va
gantva puna sakatthanam agacchanti. Manussa agantukasakkaram
karonti ekavaram ye jananti te gahetva gantabbam.
Patibaddhakalato patthaya dutiyavare araddhe sanghatoyeva gahetva
gantabbam. Abhinavaagantuka va hutva natake va upatthake
va passissamati gacchanti. Tatra nesam nataka ca upatthaka
ca sakkaram karonti. Tattha pana ye jananti te gahetva
gantabbam. Yo pana atilabhi hoti sakatthananca agantukatthananca
ekasadisam sabbattha manussa sanghabhattam sajjetvava nisidanti. Tena
sanghatova gahetva gantabbanti ayam nimantane viseso. Avaseso
sabbapanho uddesabhatte vuttanayeneva veditabbo. Kurundiyam pana
attha mahathere dethati vutte attha mahatherava databbati
vuttam. Esa nayo majjhimadisu. Sace pana avisesetva attha
bhikkhu dethati vadati sanghato databboti.
                  Nimantanabhattakatha nitthita.
     Salakabhatte pana. Anujanami bhikkhave salakaya va
pattikaya va upanibandhitva omuncitva uddisitunti vacanato
rukkhasaramayaya salakaya va veluvilivatalapannadimayaya pattikaya va
asukassa nama salakabhattanti evam akkharani upanibandhitva pacchiyam
va civarabhoge va katva sabba salakayo omuncitva punappunam
Hetthuparivaseneva aloletva pancangasamannagatena bhattuddesakena
sace thitikaya atthi thitikato patthaya no ce atthi therasanato
patthaya salaka databba. Paccha agatanampi ekabaddhavasena
dure thitanam uddesabhatte vuttanayeneva databba. Sace viharassa
samantato bahu gocaragama bhikkhu pana na bahuka gamavasenapi
salakayo papunanti. Tumhakam asukagame salakabhattani
papunanti tumhakam asukagame salakabhattani papunantiti
gamavaseneva databba. Evam gahentena sacepi ekekasmim game
nanappakarani satthisalakabhattani sabbani gahitaneva honti.
Tassa pattagamasamipe annanipi dve tini salakabhattani honti.
Tanipi tasseva databbani. Na hi sakka nesam karana annam
bhikkhum pahinitunti. Sace ekaccesu gamesu bahuni salakabhattani
sallakkhetva sattannampi atthannampi databbani. Dadantena pana
catunnam pancannam gacchantanam salakayo ekato bandhitva databba.
Sace tam gamam atikkamitva anno gamo hoti tasmim ca
ekameva salakabhattam. Tampana patova denti. Tampi tesu
bhikkhusu ekassa niggahena datva patova tam gahetva paccha
orimagame itarani bhattani ganhahiti vattabbo. Sace
orimagame salakabhattesu agahitesveva gahitasannaya gacchati
parabhagagame salakabhattam gahetva puna viharam agantva itarani
gahetva orimagamo gantabbo. Nahi bahisimaya sanghalabho
Gahetum labbhatiti ayam nayo kurundiyam vutto. Sace pana bhikkhu
bahu honti gamavasena salaka na papunanti vithivasena va
vithiyam ekabahavasena va kulavasena va gahetabba. Vithiadisu ca
yattha bahuni bhattani tattha game vuttanayeneva bahunnam bhikkhunam
gahetabbani. Salakasu asati uddisitvapi gahetabbani.
     Salakadayakena pana vattam janitabbam. Tena hi kalasseva
vutthaya pattacivaram gahetva bhojanasalam gantva asammajjatthanam
sammajjitva paniyam paribhojaniyam upatthapetva idani bhikkhuhi
vattam katam bhavissatiti kalam sallakkhetva gandim paharitva bhikkhusu
sannipatitesu pathamameva varagame salakabhattam gahetabbam. Tuyham
asukasmim nama varagame salaka papunati tatra gacchati
vattabbam. Sace atirekagavute gamo hoti. Tam divasam gacchanta
kilamanti. Sve tuyham varagame papunatiti ajjeva gahetabbam.
Yo varagamam pesiyamano na gacchati annam salakam maggati na
databba. Saddhanam hi manussanam punnahani sanghassa ca labhacchedo
hoti tasma tassa dutiyepi tatiyepi divase anna salaka
na databba. Attano pattatthanam gantva bhunjahiti vattabbo.
Tini pana divasani agacchantassa varagamato orimatire game
salaka gahetabba. Tance ganhati tato patthaya tassa
annam salakam na datum vattati. Dandakammam pana galham katabbam.
Satthito va pannasato va udakaghatassa va darukalapassa va
Valikaya va na parihapetabbam. Varagame gahetva viharavaro
gahetabbo. Tuyham viharavaro papunatiti vattabbam.
Viharavarikassa dve tisso yagusalakayo tisso va catasso va
bhattasalakayo ca databba nivaddham katva pana na databba.
Yagubhattadayaka hi amhakam yagubhattam viharagopakava bhunjantiti
annathattam apajjeyyum tasma annesu kulesu databba. Sace
viharavarikanam sabhaga aharitva denti iccetam kusalam no
ce varam gahetva tesam yagubhattam aharapetabbam. Ta ca
nesam salaka phatikammameva bhavanti. Vassaggena pattatthane pana
annampi panitabhattasalakam ganhitum labhantiyeva. Atirekauttaribhangassa
ekavariyabhattassa visum thitikam katva salaka databba.
     Sace yena salaka laddha so tam divasam tam bhattam na labhati.
Punadivase gahetabbam. Bhattameva labhati na uttaribhangam. Evampi
puna gahetabbam. Khirabhattasalakayapi eseva nayo. Sace pana
khirameva labhati na bhattam. Khiralabhato patthaya puna na gahetabbam.
Dve tini ekavariyabhattani ekasseva papunanti. Dubbhikkhasamaye
sanghanavakena laddhakale vijatetva visum visum gahetabbani.
Pakatikasalakabhattam aladdhassapi punadivase gahetabbam. Sace khuddako
viharo hoti sabbe bhikkhu ekasambhoga ucchusalakam gahentena
yassakassaci sammukhibhutassa papetva mahatheranam diva tacchetva
datum vattati. Rasasalakam papetva pacchabhattampi parissavetva
Va phanitam va karetva pindapatikanampi databbam. Agantukanam
anagatanagatabhavam natva gahetabba. Mahaavase thitikam katva
gahetabba. Takkasalakampi sabhagatthane papetva va dhupetva
va pacapetva va theranam datum vattati. Mahaavase
vuttanayeneva patipajjitabbam. Phalasalakapuvasalakabhesajjagandhamala-
salakadayopi visum thitikaya gahetabba. Bhesajjadisalakayo
cettha kincapi pindapatikanam vattanti. Salakavasena gahitatta
pana na saditabba. Aggabhikkhamattampi salakabhattam denti.
Thitikam pucchitva gahetabbam. Asatiya thitikaya therasanato
patthaya databbam. Sace tadisani bhattani bahuni honti.
Ekekassa bhikkhuno dve tini databbani. No ce ekekameva
datva patipatiya gataya thitikaya puna therasanato patthaya
databbam. Atha antarava upacchijjati. Thitika sallakkhetabba.
Yadi pana tadisam bhattam nivaddhameva hoti. Yassa papunati so
vattabbo laddha va aladdha va svepi ganheyyasiti. Ekam
anivaddham hoti. Labhanadivase pana yavadattham labhati. Alabhanadivasa
bahutara honti. Tam yassa na papunati. So alabhitva
sveva ganheyyasiti vattabbo. Yo salakasu gahitasu paccha
agacchati. Tassa atikkantava salaka na upatthapetva databba.
Salakalabham nama gandim paharanato patthaya agantva hattham
pasarentova labhati. Annassa agantva samipe thitassapi
Atikkantava hoti. Sace panassa anno ganhanto atthi
sayam anagatopi labhati. Sabhagatthane asuko anagatoti natva
ayam tassa salakati thapetum vattati. Sace anagatassapi na
databbati katikam karonti adhammika hoti. Antoupacare thitassa
hi bhajaniyabhandam papunati. Sace pana anagatassa dethati
mahasaddam karonti dandakammam patthapetabbam. Agantva
ganhantuti vattabbam. Chappanca salaka nattha honti.
Bhattuddesako dayakanam namam na sarati. So ce nattha salaka
mahatherassa va attano va papetva bhikkhu vadeyya maya
asukagame salakabhattam mayham papitam tumhe tattha laddham salakabhattam
bhunjeyyathati vattati. Vihare apapitam pana asanasalaya
tam bhattam labhitva tattheva papetva bhunjitum na vattati. Ajjato
patthaya mayham salakabhattam ganhathati vutte tatra asanasalayam
gahetum na vattati. Viharam anetva gahetabbam. Sve
patthayati vutte pana bhattuddesakassa acikkhitabbam sve
patthaya asukakulam nama salakabhattam deti salakagahanakale
sareyyasiti. Dubbhikkhe salakabhattam pacchinditva subhikkhe jate
kanci bhikkhum disva ajjato patthaya amhakam salakabhattam ganhathati
puna patthapenti. Antogame agahetva viharam anetvava
gahetabbam. Idam hi salakabhattam nama uddesabhattasadisam na hoti
viharameva sandhaya diyyati tasma bahiupacare gahitum na
Vattati. Sve patthayati vutte pana vihare gahetabbameva.
     Gamiko bhikkhu yam disabhagam gantukamo tattha annena varagame
salaka laddha hoti tam gahetva itaram bhikkhum mayham pattasalakam
tvam ganhahiti vatva gantum vattati. Tena pana upacarasimam
anatikkanteyeva tasmim tassa salaka gahetabba. Chadditavihare
manussa vasitva bodhicetiyadini jaggitva bhunjantuti salakabhattam
patthapenti. Bhikkhu sabhagatthane vasitva kalasseva gantva
tattha vattam karitva tam bhattam bhunjanti vattati. Sace tesu
svatanaya attano papetva gatesu agantuko bhikkhu chadditavihare
vasitva kalasseva vattam katva gandim paharitva salakabhattam
attano papetva asanasalam gacchati. Sova tassa bhattassa
issaro. Yo pana bhikkhusu vattam karontesuyeva bhumiyam dve tayo
sammajjanippahare datva gandim paharitva duragame salakabhattam
mayham papunatiti gacchati. Tassa tam corikaya gahitatta
na papunati vattam katva papetva pacchagatabhikkhunamyeva hoti.
     Eko gamo atidure hoti bhikkhu niccam gantum na icchanti.
Manussa mayam punnena paribahira homati vadanti ye ca
tassa gamassa asannavihare sabhagabhikkhu te vattabba imesam
bhikkhunam anagatadivase tumhe bhunjathati. Salaka pana devasikam
papetabba. Ta ca kho pana tena gandippaharanamattena
va pacchicalanamattena va na papita honti. Pacchim pana
Gahetva salakayo pitake akiritabba. Pacchi pana mukhavattiyam
na gahetabba. Sace hi tattha ahi va vicchiko va bhaveyya
dukkham uppadeyya tasma hettha gahetva pacchim parammukham
katva (pacchim pana gahetva) salaka akiritabba. Sacepi
sappo bhavissati etova palayissatiti evam salaka akiritabba.
Gamadivasena pubbe vuttanayeneva gahetabba. Api ca ekam
mahatherassa papetva avasesa mayham papunantiti attano
papetva vattam katva cetiyam vanditva vitakkamalake thitehi
bhikkhuhi papita avuso salakati vutte ama bhante tumhe
gatagatagame salakabhattam ganhathati vattabbam. Evam papitapi hi
supapitava honti. Bhikkhu sabbarattim dhammassavanattham annam
viharam gacchanta mayam tattha danam agahetvava amhakam gocaragame
pindaya caritva agamissamati salakayo agahetvava gata.
Vihare therassa pattasalakabhattam bhunjitum agacchanti vattati.
Atha mahatheropi aham idha kim karomiti tehiyeva saddhim gacchati.
Tehi gatavihare abhunjitvava gocaragamam anuppattehi detha bhante
patte salakayaguadini aharissamati vutte patta na databba.
Kasma bhante na dethati. Viharatthakam bhattam vihare vutthanam
papunati mayam annasmim vihare vutthati. Detha bhante na mayam
viharasimaya 1- dema tumhakam dema ganhatha amhakam bhikkhanti
@Footnote: 1. vihare palikaya itipi.
Vutte pana vattatiti.
                  Salakabhattakatha nitthita.
     Pakkhikadisu pana yam abhilakkhitesu catuddasi pancadasi pancami
atthamiti imesu pakkhesu kammappasutehi janehi uposatham katum
satikaranatthaya diyyati tam pakkhiyannama. Tam salakabhattagatikameva
hoti. Gahetva bhunjitabbam. Sace salakabhattampi pakkhiyabhattampi
bahum sabbesam vinivijjhitva gacchati. Dvepi bhattani visum visum
gahetabbani. Sace bhikkhusangho maha pakkhikam gahetva tassa
thitikaya salakabhattam gahetabbam salakabhattam va gahetva tassa
thitikaya pakkhikam gahetabbam. Yesam na papunati te pindaya
carissanti. Sacepi dvepi bhattani bahuni bhikkhu manda salakabhattam
devasikam labbhati. Tasma tam thapetva pakkhikam avuso bhunjathati
pakkhiyameva gahetabbam. Pakkhiyam panitam denti. Visum thitika
katabba. Sve pakkhoti ajja pakkhiyam na gahetabbam. Sace pana
dayaka vadanti sveva amhakam ghare lukhabhattam bhavissati ajjeva
pakkhiyabhattam uddisathati evam vattati. Uposathikam nama anvaddhamasam
uposathadivase uposathangani samadiyitva yam attana bhunjati tadeva
diyyati. Patipadikannama uposathe bahu saddha pasanna bhikkhunam
sakkaram karonti patipade pana bhikkhu kilamanti patipade dinnam
dubbhikkhadanasadisam mahapphalam hoti uposathakammena va parisuddha-
silanam dutiyadivase dinnam mahapphalam hotiti sallakkhetva patipade
Diyamanakadanam. Tampi ubhayam salakabhattagatikameva. Iti imani sattapi
bhattani pindapatikanam na vattanti dhutangabhedam karontiyeva.
     Aparanipi civarakkhandhake visakhaya varam yacitva dinnani agantukabhattam
gamiyabhattam gilanabhattam gilanupatthakabhattanti cattari bhattani paliyam
agataniyeva. Tattha agantukanam dinnam bhattam agantukabhattam.
Eseva nayo sesesu. Sace panettha agantukabhattanipi agantukapi
bahu honti. Sabbesam ekekam gahetabbam. Bhattesu appahontesu
thitikaya gahetabbam. Eko agantuko pathamameva agantva
sabbam agantukabhattam attano gahetva nisidati. Sabbam tasseva
hoti. Paccha agatehi agantukehi tena dinnani paribhunji-
tabbani. Tenapi ekam attano gahetva sesani databbani.
Ayam olarata. Sace pana so pathamampi agantvapi attano
agahetva tunhibhuto nisidi. Paccha agatehi saddhim patipatiya
ganhitabbam. Sace niccam agantuka agacchanti agatadivaseyeva
bhunjitabbam antarantara ce agacchanti dve tini divasani
bhunjitabbam. Mahapaccariyam pana sattadivasani bhunjitum vattatiti
vuttam. Avasiko katthaci gantva agatopi tenapi agantukabhattam
bhunjitabbam. Sace pana tam vihare nibaddhapitam 1- hoti vihare
gahetabbam. Atha viharo dure hoti. Asanasalaya nibaddhapi 1-
asanasalaya gahetabbam. Sace pana dayaka agantukesu asati
@Footnote: 1. nibandhapitam.
Avasikapi bhunjantuti vadanti vattati avutte na vattati.
     Gamiyabhattepi ayameva kathamaggo. Ayam pana viseso. Agantuko
agantukabhattameva labhati. Gamiko agantukabhattampi gamiyabhattampi
labhati. Avasikopi pakkamitukamo gamiko hoti gamiyabhattam
labhati. Yatha pana agantukabhattam labbhati evamidam dve tini
satta va divasani na labbhati. Gamissamiti bhutto tam divasam
kenacideva karaniyena na gato punadivasepi bhunjitum vattati
saussahatta. Gamissamiti bhuttassa cora va patham rundhanti
udakam va devo va vassati sattho va na gacchati saussahena
bhunjitabbam. Ete upaddave olokentena dve tayo divase
bhunjitum vattatiti mahapaccariyam vuttam. Gamissami gamissamiti
pana lesam oddetva bhunjitum na labhati. Gilanabhattampi sace
sabbesam gilananam pahoti sabbesam databbam. No ce thitikam
katva gahetabbam. Eko gilano arogarupo sakkoti antogamam
gantum eko na sakkoti ayam mahagilano nama. Etassa
gilanabhattampi databbam. Dve mahagilana eko labhi abhinnato
bahum khadaniyam bhojaniyam labhati eko anatho appalabhataya
antogamam pavisati etassa gilanabhattam databbam. Gilanabhatte
divasaparicchedo natthi. Yava rogo na vupasammati sappayabhojanam
abhunjanto na yapeti tava bhunjitabbam. Yada pana missakayagum
va missakabhattam va bhunjantassapi rogo na kuppati tato
Patthaya na bhunjitabbam. Gilanupatthakabhattampi sabbesam pahoti
tam sabbesam databbam. No ce pahoti thitikam katva gahetabbam.
Idampi dvisu gilanesu mahagilanupatthakassa gahetabbam. Dvisu
mahagilanesu anathagilanupatthakassa yam kulam gilanabhattampi deti
gilanupatthakabhattampi. Tattha yassa gilanassa bhattam papunati
tadupatthakassapi tattheva gahetabbam. Gilanupatthakabhattepi
divasaparicchedo natthi. Yava gilano labhati tavassa upatthakopi
labhatiti. Imani cattari bhattani sace evam dinnani honti
agantukagamiyagilanagilanupatthaka mama bhikkham ganhantuti
pindapatikanampi vattati. Sace pana agantukadinam bhattam nibaddhapemi 1-
mama bhattam ganhantuti evam dinnani honti pindapatikanam
na vattati.
     Aparanipi dhurabhattam 2- kutibhattam varakabhattanti tinimani bhattani.
Tattha dhurabhattanti niccabhattam vuccati. Tam duvidham sanghikanca
puggagikanca. Tattha yam sanghassa dhurabhattam 2- demati nibaddhapitam
tam salakabhattagatikameva hoti. Tam mama nibaddham bhikkham ganhantuti
vatva dinnam pana pindapatikanampi vattati. Puggalikepi tumhakam
dhurabhattam 2- dammiti vutte pindapatikanamyeva na vattati. Mama
nivaddham bhikkham ganhathati vutte pana vattati saditabbam. Sacepi
paccha katipahe vitivatte dhurabhattam 2- ganhathati vadati mule
@Footnote: 1. nibandhapemi .  2. sabbapotthakesu evam dissati. kesanci pana mati dhuva-iti.
Sutthupaticchitatta vattati. Kutibhattam nama sanghassa avasam
karetva amhakam senasanavasino amhakamyeva bhattam ganhantuti
evam nibaddhapitam tam salakabhattagatikameva hoti gahetva
bhunjitabbam. Amhakam senasanavasino amhakamyeva bhikkham ganhantuti
vutte pana pindapatikanampi vattati. Yam pana puggale pasiditva
tassa avasam katva tumhakam demati dinnam tam tasseva hoti.
Tasmim katthaci gate nissitakehi bhunjitabbam. Varakabhattam nama
dubbhikkhasamaye varena bhikkhu jaggissamati dhuragehato patthaya dinnam
tampi bhikkhavacanena dinnam pindapatikanam vattati. Varakabhattanti
vutte pana salakabhattagatikam hoti. Sace pana tanduladini
pesenti samanera pacitva dentuti pindapatikanam vattati.
Iti imani ca tini agantukabhattadini ca cattariti satta tani
sanghabhattadihi saha cuddasabhattani honti.
     Atthakathayam pana viharabhattam atthakabhattam catukkabhattam
gulakabhattanti annanipi cattari bhattani vuttani. Tattha viharabhattam
nama vihare tatruppadakabhattam. Tam sanghabhattena sangahitam. Tampana
tissamahaviharacittalapabbatadisu patisambhidappattehi khinasavehi yatha
pindapatikanampi sakka hoti paribhunjitum tatha patiggahitatta
tadisesu thanesu pindapatikanampi vattati. Atthannam bhikkhunam
dema catunnam demati evam dinnam pana atthakabhattanceva
catukkabhattanca. Tampi bhikkhavacanena dinnam pindapatikanam vattati.
Mahabhisankharitena atirasakapuvena pattam thaketva dinnam gulakabhattam
nama. Imani tini salakabhattagatikaneva. Aparampi gulakabhattam
nama atthi. Idhekacce manussa mahadhammassavananca
viharapujananca karetva sakalasanghassa datum na sakkoma dve tini
bhikkhusatani ammakam bhikkham ganhantuti bhikkhunam paricchedajananattham
gulake denti idam pindapatikanampi vattati. Iti civarakkhandhake
civarabhajaniyam imasmim pana senasanakkhandhake senasanabhajaniyam ceva
pindapatabhajaniyam ca vuttam. Gilanapaccayabhajaniyam pana evam
veditabbam. Sappiadisu bhesajjesu rajarajamahamatta sappissa
tava kumbhasatampi kumbhasahassampi viharam pesenti. Gandim paharitva
therasanato patthaya gahitabhajanam puretva databbam pindapatikanampi
vattati. Sace alasajatika mahathera paccha agacchanti.
Bhante visativassanam diyyati tumhakam thitika atikkantati na
vattabba thitikam thapetva tesam datva paccha thitikaya databbam.
     Asukavihare bahu sappi uppannanti sutva yojanantaraviharatopi
bhikkhu agacchanti. Sampattasampattanam thitatthanato patthaya
databbam. Asampattanampi upacarasimam pavitthanam antevasikadisu
ganhantesu databbameva. Bahiupacarasimaya thitanam dethati
vadanti na databbam. Sace upacarasimam okkamantehi ekabaddha
hutva attano viharadvare va antovihareyeva va honti
parisavasena vaddhita nama sima hoti tasma databbam.
Sanghanavakassa dinnepi paccha agatanam databbameva. Dutiyabhage pana
therasanam arulhe puna paccha agatanam pathamabhago na papunati
dutiyabhagato vassaggena databbam. Upacarasimam pavisitva yattha
katthaci dinnam hoti sabbam sannipatatthaneyeva bhajetabbam.
     Yasmim vihare dasa bhikkhu daseva ca sappikumbhadini diyanti ekekakumbhavasena
bhajetabbam. Eko sappikumbho hoti dasa bhikkhu bhajetva
gahetabbam. Sace yathathitamyeva amhakam papunatiti ganhanti
duggahitam gatagatatthane sanghikameva hoti. Kumbham pana avattetva
thalake thokam sappim katva idam mahatherassa papunati avasesam
amhakam papunatiti vatva tam patikumbheyeva akiritva yathicchitam
gahetva gantum vattati. Sace thinam sappi hoti lekham katva
lekhato parabhago mahatherassa papunati avasesam amhakanti gahitampi
sugahitam. Vuttaparicchedato onadhikesupi bhikkhusu ca sappikumbhesu ca
eteneva upayena bhajetabbam. Sace paneko bhikkhu eko
kumbho hoti gandim paharitva ayam mayham papunatitipi gahetum
vattati ayam pathamabhago mayham papunati ayam dutiyabhagoti evam
thokam thokam papetumpi vattati. Esa nayo navanitadisupi. Yasmim
pana vippasanne tilateladimhi lekha na santitthati tam uddharitvava
bhajetabbam. Singiveramaricadibhesajjampi avasesapattathalakadi
samanaparikkharopi sabbo vuttanurupeneva nayena sutthu sallakkhetva
bhajetabboti.
         Palim atthakathanceva      oloketva vicakkhano
         sanghike paccaye evam    appamatto vibhajaye.
          Iti sabbakarena paccayabhajaniyakatha nitthita.



             The Pali Atthakatha in Roman Book 3 page 395-425. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8128&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8128&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=127              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3517              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3602              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3602              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]