ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                   Saṅghabhedakkhandhakavaṇṇanā
                       --------
     {330} saṅghabhedakkhandhake. Abhiññātā abhiññātāti pākaṭā pākaṭā
sakyakumārā nāma kāḷudāyippabhūtayo dasadūtā saddhiṃ parivārehi
aññe ca bahū janā. Amhākanti amhesu. Amhākaṃ kulatoti
vā vuttaṃ hoti. Gharāvāsatthaṃ anusissāmīti gharāvāse yaṃ
kattabbaṃ taṃ jānāpessāmi. Atinetabbanti udakaṃ pavesetabbaṃ.
Ninnetabbanti yathā udakaṃ sabbaṭṭhāne samaṃ hoti evaṃ kātabbaṃ.
Niddāpetabbanti tiṇāni uddharitabbāni. Bhusikā uddharāpetabbāti
sukhumapalālamissā dhaññā palālakāpi apanetabbā. Ophunāpetabbanti
sukhumatiṇapalālakā pavāhanatthaṃ vātaṃ gāhetabbaṃ. Tenahi tvaññeva
gharāvāsatthena upajānāhīti tvaññeva gharāvāsatthaṃ pajānāhi.
Ahaṃ tayā yathāsukhaṃ pabbajāhīti ettha ahaṃ tayā saddhiṃ pabbajissāmīti
sahāyasinehena sahasā vattukāmo hutvā puna rajjasirilobhena
parikaḍḍhiyamānahadayo ahaṃ tayāti ettakameva vatvā sesaṃ vattuṃ
nāsakkhīti evamattho veditabbo. {331} Nippātitāti nikkhāmitā.
Mānassinoti mānassiyamānā. Mānanissitāti vuttaṃ hoti.
Paradattavuttoti ettha paradattavuttattā paradattavutto. {332} Yassantarato
na santi kopāti tatiyamaggena samūhatattā yassa citte kopā
Na santi. Yasmā pana bhavoti sampatti vibhavoti vipatti
tathā bhavoti vuḍḍhi vibhavoti hāni bhavoti sassato vibhavoti
ucchedo bhavoti puññaṃ vibhavoti pāpaṃ vibhavoti ca abhavoti ca
atthato ekamevetaṃ tasmā iti bhavābhavatañca vītivattoti ettha ca
yā esā sampattivipattivuḍḍhihānisassatucchedapuññapāpavasena iti
anekappakārā bhavābhavatā vuccati catūhipi maggehi yathāsambhavaṃ
tena nayena taṃ iti bhavābhavatañca vītivattoti evamattho ca
daṭṭhabbo. Nānubhavantīti na sampāpuṇanti tassa dassanaṃ
devānaṃpi dullabhanti adhippāyo. {333} Ahimekhalikāyāti ahiṃ kaṭiyaṃ
bandhitvā. Ucchaṅgeti aṅgesu. {334} Sammannatīti sammāneti.
Yaṃ tumo karissatīti yaṃ so karissati. {336} Kheḷāsakoti ettha
micchājīvena uppannapaccayā ariyehi vattabbā kheḷasadisā tathārūpe
paccaye ayaṃ ajjhorahatīti katvā kheḷāsakoti bhagavatā vutto.
     {340} Patthaddhena kāyenāti potthakasadisena niccalena kāyena. {342} Mayaṃ
kho bhaṇe rājañātakā nāmāti rājā amhe jānātīti
rājañātakasabhāvena attānaṃ ukkaṃsanto āha. Pahaṭṭhakaṇṇavāloti
dve 1- bandhe niccale katvā 1-. Dukkhaṃ hi kuñjara nāgamāsadoti
bho kuñjara buddhanāgaṃ asādanaṃ vadhakacittena upagamanannāma
dukkhaṃ. Nāgahatassāti buddhanāgaghātakassa. Paṭikuṭito paṭisakkīti
tathāgatābhimukhoyeva paṭhamehi pādehi avasakkī. Alakkhikoti ettha
@Footnote: 1-1. bandhane niccale katvā itipi. purāṇapotthake pana gandheti dissati.
Na lakkhetīti alakkhiko na jānātīti attho. Ahaṃ pāpakammaṃ
karomīti na jānāti. Na sallakkhetabboti alakkhiko na passitabboti
attho. {343} Tikabhojananti ettha tīhi janehi bhuñjitabbabhojanaṃ. Taṃ
paññāpessāmīti taṃ anujānissāmi. Gaṇabhojane pana yathādhammo
kāretabbo. Kappanti āyukappaṃ. Brahmapuññanti seṭṭhapuññaṃ.
Kappaṃ saggamhīti āyukappameva. {344} Athakho devadatto
saṅghaṃ bhinditvāti so kira evaṃ salākaṃ gāhetvā tattheva
āveṇikaṃ uposathaṃ katvā gato tenetaṃ vuttaṃ. {345} Piṭṭhi me
āgilāyatīti ciraṃ nisajjāya vedanātikkhattā bādhati. Tamahaṃ
āyamissāmīti taṃ ahaṃ pasārissāmi. Ādesanāpāṭihāriyānusāsanī
nāma evaṃpi te mano tathāpi te manoti evaṃ narassa cittaṃ
jānitvā tadanurūpā dhammadesanā. {346} Mamānukubbanti mamānukiriyaṃ
kurumāno. Kapaṇoti dukkhito. Mahāvarāhassāti mahānāgassa.
Mahiṃ vikubbatoti paṭhaviṃ padālentassa. Bhiṃsaṃ ghasānassāti bhiṃsaṃ
khādantassa. Nadīsu jaggatoti ettha so kira hatthināgo
sāyaṇhasamayaṃ taṃ nadīnāmikaṃ pokkharaṇiṃ ogāhetvā kīḷanto
sabbarattiṃ vītināmesi jāgarikaṃ karoti. Tena vuttaṃ nadīsu
jaggatoti. {347} Sutāti sotā. Asandiddho ca akkhātīti nissandeho
hutvā akkhātā anusandhivasena yojetvā. {350} Apāye nibbattissatīti
āpāyiko. Evaṃ nerayiko. Kappaṃ ṭhassatīti kappaṭṭho.
Idāni buddhasahassenāpi tikicchituṃ na sakkāti atekiccho.
     Mā jātu koci lokasminti mā kadācipi koci satto lokasmiṃ.
Upapajjathāti uppajjatha. Jalaṃva yasasā aṭṭhāti yasasā jalanto
viyaṭṭhito. Devadattoti me sutanti īdiso devadattoti bhagavatā
sutaṃpi atthi tadeva gahetvā idaṃ vuttaṃ. So pamādaṃ anuciṇṇoti
ettha pamādaṃ cinātīti anuciṇṇo. Pamādo appahīnoti attho.
Āsajja nanti pāpakena cittena patvā viheṭhetvāti vā attho.
Avīcinirayaṃ pattoti idaṃ pana āsiṃsāyaṃ atītavacanaṃ. Bhesmāti
bhayānako. {351} Ekato upāli ekoti dhammavādipakkhe eko.
Ekato dveti adhammavādipakkhe dve. Catuttho anusāveti salākaṃ
gāhetīti saṅghaṃ bhindissāmīti adhammavādicatuttho hutvā. Anusāvetīti
anunayanto sāveti. Na tumhākaṃyeva narakabhayaṃ atthi amhākaṃpi
atthi na amhākaṃpi avīcimaggo pidahito na mayaṃ akusalānaṃ
bhāyāma yadi hi ayaṃ adhammo ayaṃ avinayo idaṃ asatthusāsanaṃ
vā bhaveyya na mayaṃ gaṇheyyāmātiādinā nayena adhammaṃ
dhammoti evaṃ aṭṭhārasa bhedakaravatthūni sāvetīti attho. Salākaṃ
gāhetīti evaṃ anusāvetvā pana idaṃ gaṇhatha idaṃ rocethāti
vadanto salākaṃ gāheti. Ekato upāli dve hontītiādīsupi
eseva nayo. Evaṃ kho upāli saṅgharāji ceva hoti saṅghabhedo
cāti evaṃ hoti na pana ettāvatā saṅgho bhinno hoti.
     Bhikkhu kho upāli pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito
saṅghaṃ bhindatīti ettha siyā evaṃ devadatto kathaṃ pakatattoti kathaṃ
Tāva na pakatatto rañño ghātāpitattā ruhiruppādassa ca
katattāti. Ettha vadāma āṇattiyā tāva viruddhattā rañño
ghātāpanaṃ natthi tenahi tvaṃ kumāra pitaraṃ hantvā rājā hohi
ahaṃ bhagavantaṃ hantvā buddho bhavissāmīti evaṃ hi tassa āṇatti
kumāro pana rājā hutvā pacchā pitaraṃ māresi evaṃ tāva
āṇattiyā viruddhattā rañño ghātāpanaṃ natthi ruhiruppāde
pana katamatteyeva ruhiruppādappaccayā bhagavatā abhabbatā na
vuttā. Na ca sakkā bhagavato vacanaṃ vināyeva tassa abhabbatā
āropetuṃ. Ruhiruppādako bhikkhave anupasampanno na upasampādetabbo
upasampanno nāsetabboti idaṃ pana bhagavatā saṅghabhedato pacchā
vuttaṃ tasmā pakatattena devadattena saṅgho bhinnoti. Adhammaṃ
dhammoti dīpentītiādīsu aṭṭhārasasu bhedakaravatthūsu. Suttanta-
pariyāyena tāva dasa kusalakammapathā dhammo akusalakammapathā
adhammo. Tathā cattāro satipaṭṭhānā cattāro sammappadhānā
cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā
ariyo aṭṭhaṅgiko maggoti sattattiṃsabodhipakkhiyadhammā dhammo nāma.
Tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni
cha balāni aṭṭha bojjhaṅgā navaṅgiko maggoti ayaṃ adhammo nāma.
Cattāro upādānā pañca nīvaraṇā sattaanussayā aṭṭha
micchattāti ca ayaṃ dhammo. Tayo upādānā cattāro nīvaraṇā
cha anussayā satta micchattāti ayaṃ adhammo. Tattha yaṅkiñci
Ekaṃ adhammakoṭṭhāsaṃ gahetvā imaṃ adhammaṃ dhammoti karissāma evaṃ
amhākaṃ ācariyakulaṃ niyyānikaṃ bhavissati mayañca loke pākaṭā
bhavissāmāti taṃ adhammaṃ dhammo ayanti kathayantā adhammaṃ dhammoti
dīpenti nāma. Tatheva dhammakoṭṭhāsesu ekaṃ gahetvā ayaṃ adhammoti
kathentā dhammaṃ adhammoti dīpenti nāma. Vinayapariyāyena pana
bhūtena vatthunā codetvā sāretvā yathāpaṭiññāya kātabbakammaṃ
dhammo nāma. Abhūtena vatthunā acodetvā asāretvā appaṭiññāya
kātabbakammaṃ adhammo nāma. Suttantapariyāyena rāgavinayo
dosavinayo mohavinayo saṃvaro pahānaṃ paṭisaṅkhāti ayaṃ vinayo nāma.
Rāgādīnaṃ avinayo asaṃvaro appahānaṃ appaṭisaṅkhāti ayaṃ avinayo
nāma. Vinayapariyāyena vatthusampatti ñattisampatti anusāvanasampatti
sīmāsampatti parisasampattīti ayaṃ vinayo nāma. Vatthuvipatti .p.
Parisavipattīti ayaṃ avinayo nāma. Suttantapariyāyena cattāro
satipaṭṭhānā .pe. Aṭṭhaṅgiko maggoti idaṃ bhāsitaṃ lapitaṃ
tathāgatena. Tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā
cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko maggoti
idaṃ abhāsitaṃ alapitaṃ tathāgatena. Vinayapariyāyena cattāro
pārājikā terasa saṅghādisesā dve aniyatā tiṃsa nissaggiyā
pācittiyāti idaṃ bhāsitaṃ lapitaṃ tathāgatena. Tayo pārājikā
cuddasa saṅghādisesā tayo aniyatā ekattiṃsa nissaggiyā pācittiyāti
idaṃ abhāsitaṃ alapitaṃ tathāgatena. Suttantapariyāyena devasikaṃ
Phalasamāpattisamāpajjanaṃ mahākaruṇāsamāpattisamāpajjanaṃ buddhacakkhunā
lokaṃ volokanaṃ atthuppattivasena suttantadesanā jātakakathāti idaṃ
āciṇṇaṃ. Na devasikaṃ phalasamāpattisamāpajjanaṃ .pe. Na jātakakathāti
idaṃ anāciṇṇaṃ. Vinayapariyāyena nimantitassa vassāvāsaṃ
vasitvā apaloketvā cāriyapakkamanaṃ pavāretvā cāriyapakkamanaṃ
āgantukehi saddhiṃ paṭhamaṃ paṭisanthārakaraṇanti idaṃ āciṇṇaṃ.
Tasseva akaraṇaṃ anāciṇṇaṃ nāma. Suttantapariyāyena cattāro
satipaṭṭhānā .pe. Aṭṭhaṅgiko maggoti idaṃ paññattaṃ nāma.
Tayo satipaṭṭhānā .pe. Navaṅgiko maggoti idaṃ apaññattaṃ
nāma. Vinayapariyāyena cattāro pārājikā .pe. Tiṃsa nissaggiyā
pācittiyāti idaṃ paññattaṃ nāma. Tayo pārājikā .pe. Ekattiṃsa
nissaggiyā pācittiyāti idaṃ apaññattaṃ nāma. Anāpattiṃ
ajānantassa atheyyacittassa na maraṇādhippāyassa anullapanādhippāyassa
na mocanādhippāyassāti tattha tattha vuttā anāpatti anāpatti
nāma. Jānantassa theyyacittassātiādinā nayena vuttā āpatti
āpatti nāma. Pañca āpattikkhandhā lahukāpatti nāma. Dve
āpattikkhandhā garukāpatti nāma. Cha āpattikkhandhā sāvasesāpatti
nāma. Eko pārājikāpattikkhandho anavasesāpatti nāma.
Dve āpattikkhandhā duṭṭhullāpatti nāma. Pañca āpattikkhandhā
aduṭṭhullāpatti nāma. Purimanayeneva panettha vuttappakāraṃ dhammaṃ
adhammo ayanti kathayantā dhammaṃ adhammoti dīpenti nāma.
Avinayaṃ vinayo ayanti .pe. Aduṭṭhullaṃ āpattiṃ duṭṭhullāpatti
ayanti kathayantā aduṭṭhullāpattiṃ duṭṭhullāpattīti dīpenti nāma.
Evaṃ adhammaṃ dhammoti vā .pe. Aduṭṭhullāpattiṃ duṭṭhullāpattīti
vā dīpetvā pakkhaṃ labhitvā catunnaṃ saṅghakammānaṃ aññataraṃ saṅghakammaṃ
ekasīmāyaṃ visuṃ karontehi saṅgho bhinno nāma hoti. Tena
vuttaṃ te bhikkhū imehi aṭṭhārasahi bhedakaravatthūhi apakassantīti-
ādi. Tattha apakassantīti parisaṃ ākaḍḍhanti vijaṭenti ekamantaṃ
ussādenti. Avapakāsantīti ativiya pakāsanti yathā visaṃsaṭṭhā
honti evaṃ karonti. Āveṇikanti visuṃ. Ettāvatā kho
upāli saṅgho bhinno hotīti evaṃ aṭṭhārasasu bhedakaravatthūsu
yaṅkiñci ekaṃpi vatthuṃ dīpetvā tena tena kāraṇena imaṃ gaṇhatha
imaṃ rocethāti saññāpetvā salākaṃ gāhetvā visuṃ saṅghakamme
kate saṅgho bhinno hoti. Parivāre pana pañcahupāli ākārehi
saṅgho bhijjatītiādi vuttaṃ. Tassa iminā idha vuttena
saṅghabhedalakkhaṇena atthato nānākaraṇaṃ natthi. Taṃ panassa nānākaraṇābhāvaṃ
tatthevaṃ pakāsayissāma. Sesaṃ sabbattha uttānamevāti.
               Saṅghabhedakkhandhakavaṇṇanā niṭṭhitā.
                       --------



             The Pali Atthakatha in Roman Book 3 page 427-434. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8764              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8764              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=132              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3603              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3701              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3701              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]