![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{69} Rādhabrāhmaṇavatthusmiṃ kiñcāpi āyasmā sārīputto bhagavatā bārāṇasiyaṃ tīhi saraṇagamanehi anuññātaṃ pabbajjañceva upasampadañca jānāti bhagavā pana taṃ lahukaṃ upasampadaṃ paṭikkhipitvā ñatticatutthakammena garukaṃ katvā upasampadaṃ anuññātukāmo athassa thero ajjhāsayaṃ viditvā kathāhaṃ bhante taṃ brāhmaṇaṃ pabbājemi upasampādemīti āha. Buddhānaṃ hi parisā ajjhāsayakusalā hoti. Ayañca buddhaparisāya aggo seṭṭho. Byattena bhikkhunā paṭibalenāti ettha byatto nāma yassa sāṭṭhakathaṃ vinayapiṭakaṃ vācuggataṃ pavattati tasmiṃ asati yassa antamaso idaṃ ñatticatutthakammavācāmattampi suggahitaṃ hoti vācuggataṃ pavattati ayampi imasmiṃ atthe byatto nāma. Yo pana kāsasāsasemhādinā vā gelaññena oṭṭhadanta- jivhādīnaṃ vā asampattiyā pariyattiyaṃ vā akataparicayattā na sakkoti Parimaṇḍalehi padabyañjanehi kammavācaṃ sāvetuṃ byañjanaṃ vā padaṃ vā hāpesi aññathā vā vattabbaṃ aññathā vadati ayaṃ appaṭibalo tabbiparīto imasmiṃ atthe paṭibaloti veditabbo. Saṅgho ñāpetabboti saṅgho jānāpetabbo. Tato paraṃ yaṃ saṅgho jānāpetabbo taṃ dassetuṃ suṇātu me bhantetiādimāha. {71} Upasampanna- samanantarāti upasampanno hutvā va samanantarā. Anācāraṃ ācaratīti paṇṇattivītikkamaṃ karoti. Ullumpatu manti uddharatu maṃ. Akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu sāmaṇerabhāvā vā uddharitvā bhikkhubhāve patiṭṭhāpetūti. Anukampaṃ upādāyāti anudayaṃ paṭicca mayi anukampaṃ katvāti attho. {73} Aṭṭhitā hotīti niccappavattinī hoti. Cattāro nissayeti cattāro paccaye. Yasmā cattāro paccaye nissāya attabhāvo pavattati tasmā te nissayāti vuccanti.The Pali Atthakatha in Roman Book 3 page 43-44. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=893 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=893 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=85 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1866 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2063 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2063 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]