ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {75} Kintāyaṃ bhikkhu hotīti kinte ayaṃ bhikkhu hoti. Aññehi
ovadiyo anusāsiyoti aññehi ovaditabbo ceva anusāsitabbo ca.
Bāhullāya āvatto yadidaṃ gaṇabandhikanti gaṇabandho etassa
bāhullassa atthīti gaṇabandhikaṃ bāhullaṃ. Yaṃ idaṃ gaṇabandhikaṃ nāma
bāhullaṃ tadatthāya atilahuṃ tvaṃ āpannoti vuttaṃ hoti. {76} Abyattāti
paññāveyyattiyena virahitā. Aññataropi aññatitthiyapubboti
pasuro paribbājako. So kira dhammaṃ thenissāmīti udāyittherassa
santike pabbajitvā tena sahadhammika vuccamāno tassa vādaṃ
āropesi. Anujānāmi bhikkhave byattena bhikkhunātiādimhi byatto
Pubbe bhikkhunovādakavaṇṇanāyaṃ vuttalakkhaṇoyeva. Yo pana
antevāsino vā saddhivihārikassa vā gilānassa sakkoti upaṭṭhānādīni
kātuṃ ayaṃ idha paṭibaloti adhippeto. Vuttampi cetaṃ pañcahi
upāli aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo
dātabbo sāmaṇero upaṭṭhāpetabbo katamehi pañcahi paṭibalo
hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā
upaṭṭhāpetuṃ vā anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā
uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā abhidhamme
vinetuṃ abhivinaye vinetunti.
     {77} Pakkhasaṅkantesūti titthiyapakkhasaṅkantesu. Anujānāmi bhikkhave
ācariyanti ācārasamācārasikkhāpanakaṃ ācariyaṃ anujānāmi. Ācariyo
bhikkhave antevāsikamhītiādi sabbaṃ upajjhāyo bhikkhave saddhi-
vihārikamhītiādinā nayena vuttavaseneva veditabbaṃ. Nāmamattameva
hi ettha nānaṃ. {80} Antevāsikā ācariyesu na sammāvattantīti
ettha pana yaṃ pubbe na sammāvattanāya ca yāva cīvararajanaṃ
tāva vatte akariyamāne upajjhāyassa parihāni hoti tasmā taṃ
akarontassa nissayamuttakassāpi amuttakassāpi āpattiyevāti ca
ekaccassa pattadānato paṭṭhāya amuttanissayasseva āpattīti ca
lakkhaṇaṃ vuttaṃ teneva lakkhaṇena nissayantevāsikassa āpatti
veditabbā. Nissayantevāsikena hi yāva ācariyaṃ nissāya vasati tāva
sabbaṃ ācariyavattaṃ kātabbaṃ pabbajjāupasampadādhammantevāsikehi
Pana nissayamuttakehipi ādito paṭṭhāya yāva cīvararajanaṃ tāva vattaṃ
kātabbaṃ anāpucchitvā pattadānādimhi pana etesaṃ anāpatti
etesu ca pabbajjantevāsiko ca upasampadantevāsiko ca ācariyassa
yāvajīvaṃ bhāro nissayantevāsiko ca dhammantevāsiko ca yāva
samīpe vasanti tāvadeva tasmā ācariyenāpi tesu sammā-
vattitabbaṃ. Ācariyantevāsikesu hi yo yo na sammāvattati
tassa tassa āpatti.
     {83} Upajjhāyamhā nissayapaṭippassaddhīsu upajjhāyo pakkanto
vātiādīsu ayaṃ vinicchayo. Pakkantoti tamhā āvāsā vippavasitu-
kāmo pakkanto disaṅgato. Evaṃ gate ca pana tasmiṃ sace
vihāre nissayadāyako atthi yassa santike aññadāpi nissayo vā
gahitapubbo hoti yo vā ekasambhogaparibhogo tassa santike
nissayo gahetabbo. Ekadivasampi parihāro natthi. Sace tādiso
natthi añño lajjī pesalo atthi tassa lajjipesalabhāvaṃ
jānantena tadaheva nissayo yācitabbo. Sace deti iccetaṃ
kusalaṃ atha pana tumhākaṃ upajjhāyo lahuṃ āgamissatīti pucchati
upajjhāyena ca tathā vuttaṃ āma bhanteti vattabbaṃ sace
pana vadati tenahi upajjhāyassa āgamanaṃ āgamethāti vaṭṭati
atha panassa pakatiyā pesalabhāvaṃ na jānāti cattāri pañca
divasāni tassa bhikkhuno sabhāgataṃ oloketvā okāsaṃ kāretvā
nissayo gahetabbo. Sace pana vihāre nissayadāyako natthi
Upajjhāyo ca ahaṃ katipāheneva āgamissāmi mā ukkaṇṭhitthāti
vatvā gato yāva āgamanā parihāro labbhati. Athāpi naṃ
tattha manussā paricchinnakālato uttariṃpi pañca vā dasa vā
divasāni vāsentiyeva. Tena vihāraṃ pavatti pesetabbā daharā
mā ukkaṇṭhantu ayaṃ asukadivasaṃ nāma āgamissāmīti. Evampi
parihāro labbhati. Atha āgacchanto antarāmagge nadīpūrena vā
corādīhi vā upaddavo hoti thero udakosakkanaṃ vā āgameti
sahāye vā pariyesati tañce pavattiṃ daharā suṇanti yāva
āgamanā parihāro labbhati. Sace pana so idhevāhaṃ vasissāmīti
pahiṇati parihāro natthi. Yattha nissayo labbhati tattha
gantabbaṃ. Vibbhante pana kālakate vā pakkhasaṅkante vā ekadivasampi
parihāro natthi yattha nissayo labbhati tattha gantabbaṃ.
Vibbhantoti sāsanato cuto. Āṇattīti nissayapaṇāmanā vuccati.
Tasmā paṇāmemi tanti vā mā idha paṭikkamīti vā nīhara
te pattacīvaranti vā nāhaṃ tayā upaṭṭhātabboti vā iminā
pālinayena mā maṃ gāmappavesanaṃ āpucchītiādinā pālimuttakanayena
vā yo nissayapaṇāmanāya paṇāmito hoti tena upajjhāyo
khamāpetabbo. Sace āditova na khamati daṇḍakammaṃ āharitvā
tikkhattuṃ tāva sayameva khamāpetabbo. No ce khamati tasmiṃ
vihāre mahāthere gahetvā khamāpetabbo. No ce khamati sāmanta-
vihāre bhikkhū gahetvā khamāpetabbo. Sace evampi na khamati
Aññattha gantvā upajjhāyassa sabhāgānaṃ santike vasitabbaṃ appeva
nāma sabhāgānaṃ me santike vasatīti ñatvāpi khameyyāti. Sace
evampi na khamati tatreva vasitabbaṃ. Tatra ce dubbhikkhādidosena
na sakkā hoti vasituṃ taṃyeva vihāraṃ āgantvā aññassa
santike nissayaṃ gahetvā vasituṃ vaṭṭati. Ayamāṇattiyaṃ vinicchayo.
     Ācariyamhā nissayapaṭippassaddhīsu ācariyo pakkanto vā hotīti
ettha koci ācariyo āpucchitvā pakkamati koci anāpucchitvā.
Antevāsikopi evameva. Tatra sace antevāsiko
ācariyaṃ āpucchati asukaṃ nāma bhante ṭhānaṃ gantuṃ icchāmi
kenacideva karaṇīyenāti ācariyena ca kadā gamissatīti vutto
sāyaṇhe vā rattiṃ vā uṭṭhahitvā gamissāmīti vadati ācariyopi
sādhūti sampaṭicchati taṃkhaṇaññeva nissayo paṭippassambhati. Sace
pana bhante asukaṃ nāma ṭhānaṃ gantukāmomhīti vutte ācariyo
asukasmiṃ nāma gāme piṇḍāya caritvā pacchā jānissasīti
vadati so ca sādhūti sampaṭicchati tato ce gato sugato
sace pana na gacchati nissayo na paṭippassambhati. Athāpi
gacchāmīti vutte ācariyena mā tāva gaccha rattiṃ mantetvā
jānissāmāti vutto mantetvā gacchati sugato no ce
gacchati nissayo na paṭippassambhati. Ācariyaṃ anāpucchā
pakkamantassa pana upacārasīmātikkame nissayo paṭippassambhati
antoupacārasīmato paṭinivattantassa na paṭippassambhati. Sace pana
Ācariyo antevāsikaṃ āpucchati āvuso asukaṃ nāma ṭhānaṃ
gamissāmīti antevāsikena ca kadā gamissathāti vutte sāyaṇhe
vā rattibhāge vāti vadati antevāsikopi sādhūti sampaṭicchati
taṃkhaṇaññeva nissayo paṭippassambhati. Sace panācariyo sve
piṇḍāya caritvā gamissāmīti vadati itaro ca sādhūti
sampaṭicchati ekadivasaṃ tāva nissayo na paṭippassambhati punadivase
paṭippassaddho hoti. Asukasmiṃ nāma gāme piṇḍāya caritvā
jānissāmi mama gamanaṃ vā agamanaṃ vāti vatvā sace na gacchati
nissayo na paṭippassambhati. Athāpi gacchāmīti vutte ante-
vāsikena mā tāva gacchatha rattiṃ mantetvā jānissathāti vutto
mantetvāpi na gacchati nissayo na paṭippassambhati sace ubhopi
ācariyantevāsikā kenaci karaṇīyena bahisīmaṃ gacchanti tato ce
ācariyo gamiyacitte uppanne anāpucchāva gantvā dvinnaṃ
leḍḍupātānaṃ antoyeva nivattati nissayo na paṭippassambhati sace
dve leḍḍupāte atikkamitvā nivattati nissayo paṭippassaddho
hoti. Ācariyupajjhāyā dve leḍḍupāte atikkamma aññasmiṃ
vihāre vasanti nissayo paṭippassambhati. Ācariye vibbhante
kālakate pakkhasaṅkante taṃkhaṇaññeva nissayo paṭippassambhati.
Āṇāttiyampana sacepi ācariyo muñcitukāmova hutvā
nissayapaṇāmanāya paṇāmeti antevāsiko ca kiñcāpi maṃ ācariyo
paṇāmeti athakho hadayena mudukoti sālayova hoti nissayo na
Paṭippassambhati. Sacepi ācariyo sālayo antevāsiko nirālayo
nadāni imaṃ nissāya vasissāmīti dhuraṃ nikkhipati evampi na
paṭippassambhati. Ubhinnaṃ sālayabhāvena ca na paṭippassambhatiyeva.
Ubhinnaṃ dhuranikkhepe paṭippassambhati. Paṇāmitena daṇḍakammaṃ
āharitvā tikkhattuṃ khamāpetabbo. No ce khamati upajjhāye
vuttanayena paṭipajjitabbaṃ. Upajjhāyena vā samodhānagatoti ettha
dassanasavanavasena samodhānaṃ veditabbaṃ. Sace hi ācariyaṃ nissāya
vasanto saddhivihāriko ekavihāre cetiyaṃ vā vandantaṃ ekagāme
piṇḍāya vā carantaṃ upajjhāyaṃ passati nissayo paṭippassambhati.
Upajjhāyo passati saddhivihāriko pana na passati na paṭippassambhati.
Maggapaṭipannaṃ vā ākāsena vā gacchantaṃ upajjhāyaṃ disvā
dūrato bhikkhūti jānāti upajjhāyoti na jānāti na paṭippassambhati.
Sace jānāti paṭippassambhati. Uparipāsāde upajjhāyo vasati
heṭṭhā saddhivihāriko taṃ adisvāva yāguṃ pivitvā pakkamati
āsanasālāyaṃ vā nisinnaṃ adisvā ekamante bhuñjitvā pakkamati
dhammassavanamaṇḍape vā nisinnaṃpi taṃ adisvāva dhammaṃ sutvā pakkamati
nissayo na paṭippassambhati. Evaṃ tāva dassanavasena samodhānaṃ
veditabbaṃ. Savanavasena pana sace upajjhāyassa vihāre antaraghare
vā dhammaṃ vā kathentassa anumodanaṃ vā karontassa saddaṃ sutvā
upajjhāyassa me saddoti sañjānāti nissayo paṭippassambhati
asañjānantassa na paṭippassambhati. Ayaṃ samodhāne vinicchayo.
     {84} Idāni yaṃ pubbe anujānāmi bhikkhave byattena bhikkhunā
paṭibalena dasavassena vā atirekadasavassena vā upasampādetuṃ
nissayaṃ dātunti saṅkhepato upajjhāyācariyānaṃ lakkhaṇaṃ vuttaṃ taṃ
vitthārato dassetuṃ pañcahi bhikkhave aṅgehi samannāgatenātiādimāha.
Tattha pañcahi aṅgehīti pañcahi aguṇaṅgehi. So hi sīlakkhandhādīhi
asamannāgatattāva aguṇaṅgehi samannāgato hoti. Na upasampāde-
tabbanti upajjhāyena hutvā na upasampādetabbaṃ. Na nissayo
dātabboti ācariyena hutvā nissayo na dātabbo. Ettha pana
asekhenātiādi arahato sīlasamādhipaññāphalapaccavekkhaṇañāṇāni
sandhāya vuttaṃ. Ete ca ādito tayo pañcakā ayuttavasena
vuttā na āpattiaṅgavasena. Ettha pana asekhena sīlakkhandhenāti ca
attanā na asekhenāti ca assaddhoti ca ādīsu tīsu pañcakesu
ayuttavasena paṭikkhepo kato na āpattiaṅgavasena. Yo hi
asekhehi sīlakkhandhādīhi asamannāgato pare ca tattha samādapetuṃ
asakkonto assaddhiyādidosehi yuttova hutvā parisaṃ pariharati
tassa parisā sīlādīhi parihāyatiyeva na vaḍḍhati tasmā tena na
upasampādetabbantiādi ayuttavasena vuttaṃ na āpattiaṅgavasena.
Na hi khīṇāsavasseva upajjhāyācariyabhāvo bhagavatā anuññāto yadi
tasseva anuññāto abhavissa sace upajjhāyassa anabhirati uppannā
hotītiādiṃ na vadeyya. Yasmā pana khīṇāsavassa parisā
sīlādīhi na parihāyati tasmā pañcahi bhikkhave aṅgehi samannāgatena
Bhikkhunā upasampādetabbantiādi vuttaṃ. Adhisīle sīlavipannotiādīsu
pārājikañca saṅghādisesañca āpanno adhisīle sīlavipanno
nāma. Itare pañcāpattikkhandhe āpanno ajjhācāre
ācāravipanno nāma. Sammādiṭṭhiṃ pahāya antaggāhikāya diṭṭhiyā
samannāgato atidiṭṭhiyā diṭṭhivipanno nāma. Yattakaṃ sutaṃ parisaṃ
pariharantassa icchitabbaṃ tena virahitattā appassuto nāma. Yaṃ
tena jānitabbaṃ āpattādi tassa ajānanato duppañño nāma.
Imasmiṃ pana pañcake purimāni tīṇi padāni ayuttavaseneva vuttāni
pacchimāni dve āpattiaṅgavasena. Āpattiṃ na jānātīti idaṃ
nāma mayā katanti vutte imaṃ nāma āpattiṃ ayaṃ āpannoti
na jānāti. Vuṭṭhānaṃ na jānātīti vuṭṭhānagāminito vā desanā-
gāminito vā āpattito evaṃ vuṭṭhānaṃ hotīti na jānāti. Imasmiṃ
pañcake purimāni dve padāni ayuttavasena vuttāni pacchimāni
tīṇi āpattiaṅgavasena. Abhisamācārikāya sikkhāyāti khandhakavagge
vinetuṃ na paṭibalo hotīti attho. Ādibrahmacariyakāyāti
sekhapaṇṇattiyaṃ vinetuṃ na paṭibaloti attho. Abhidhammeti
nāmarūpaparicchede vinetuṃ na paṭibaloti attho. Abhivinayeti sakale
vinayapiṭake vinetuṃ na paṭibaloti attho. Vinetuṃ na paṭibaloti ca
sabbattha sikkhāpetuṃ na sakkotīti attho. Dhammato vivecetunti
dhammena kāraṇena vissajjāpetuṃ. Imasmiṃ pañcake sabbapadesu
āpatti. Āpattiṃ na jānātītiādipañcakasmiṃpi sabbapadesu
Āpatti. Tattha ubhayāni kho panassa pāṭimokkhāni vitthārena
svāgatāni hontīti ubhatovibhaṅgavasena vuttāni. Suvibhattānīti
mātikāvibhaṅgavasena. Suppavattīnīti vācuggatavasena. Suvinicchitāni
suttaso anubyañjanasoti mātikāto ca vibhaṅgato ca suṭṭhuvinicchitāni.
Ūnadasavassapariyosānapañcakepi eseva nayo. Iti ādito tayo
pañcakā catutthe tīṇi padāni pañcame dve padānīti sabbepi
cattāro pañcakā ayuttavasena vuttā. Catutthapañcake dve
padāni pañcame tīṇi chaṭṭhasattamaṭṭhamā tayo pañcakāti sabbepi
cattāro pañcakā āpattiaṅgavasena vuttā. Sukkapakkhe aṭṭhasu
anāpattiyevāti.
                Soḷasapañcakavinicchayo niṭṭhito.
     {85} Chakkesu ūnadasavassapadaṃ viseso. Taṃ sabbattha āpattikaraṃ.
Sesaṃ vuttanayeneva veditabbaṃ.



             The Pali Atthakatha in Roman Book 3 page 44-53. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=917              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=917              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-88              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1975              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2177              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2177              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]