ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page448.

Bhikkhunikkhandhakavaṇṇanā -------- {402} bhikkhunikkhandhake. Alaṃ gotami mā te rucīti kasmā paṭikkhipati nanu sabbesaṃpi buddhānaṃ catasso parisā hontīti. Kāmaṃ honti kilametvā pana anekakkhattuṃ yācitena anuññātaṃ pabbajjaṃ dukkhaṃ laddhā ayaṃ amhehīti sammā paripālessantīti garukaṃ katvā anujānitukāmo paṭikkhipati. Aṭṭhagarudhammakathā mahāvibhaṅgeyeva kathitā. {403} Kumbhathenakehīti kumbhe dīpaṃ jāletvā tena ālokena paraghare bhaṇḍaṃ vicinitvā thenakacorehi. Setaṭṭhikā nāma rogajātīti eko pāṇako nāma. So nāḷimajjhe gataṃ kaṇḍaṃ vijjhati yena viddhattā nikkhantaṃpi sālisīsaṃ khīraṃ gahetuṃ na sakkoti. Mañjeṭṭhikā nāma rogajātīti ucchūnaṃ antorattabhāvo. Mahato taḷākassa paṭikacceva pālinti iminā pana etamatthaṃ dasseti yathā mahato taḷākassa pāliyā abaddhāyapi kiñci udakaṃ tiṭṭheyya paṭhamameva baddhāya pana yaṃ udakaṃ abaddhapaccayā na tiṭṭheyya tampi baddhāya tiṭṭheyya evameva ye ime anuppanne vatthusmiṃ paṭikacceva avītikkamanatthāya garudhammā paññattā bhagavatā tesu apaññattesupi mātugāmassa pabbajitattā pañca vassasatāni saddhammo tiṭṭheyya paṭikacceva paññattattā pana aparānipi pañca vassasatāni

--------------------------------------------------------------------------------------------- page449.

Ṭhassatīti evaṃ paṭhamaṃ vuttaṃ vassasahassameva ṭhassatīti. Vassasahassanti cetaṃ paṭisambhidappabhedapattakhīṇāsavavaseneva vuttaṃ. Tato pana uttariṃpi sukkhavipassakakhīṇāsavavasena vassasahassaṃ anāgāmivasena vassasahassaṃ sakadāgāmivasena vassasahassaṃ sotāpannavasena vassasahassanti evaṃ pañca vassasahassāni paṭivedhasaddhammo ṭhassati. Pariyattidhammopi tāniyeva. Na hi pariyattiyā asati paṭivedho atthi nāpi pariyattiyā sati paṭivedho na hoti. Liṅgaṃ pana pariyattiyā antarahitāyapi ciraṃ pavattissatīti. {404} Anujānāmi bhikkhave bhikkhūhi bhikkhuniyo upasampādetunti imāya anuñattiyā bhikkhū pañcasatā sākiyāniyo mahāpajāpatiyā saddhiṃ vihāriniyo katvā upasampādesuṃ. Iti tā sabbāpi ekato upasampannā nāma ahesuṃ. Ye kho tvaṃ gotamīti iminā ovādena gotamī arahattaṃ pattā. {409} Kammaṃ na kariyatīti tajjanīyādi sattavidhaṃpi kammaṃ na kariyati. Khamāpentīti na puna evarūpaṃ karissāmāti khamāpenti. {410} Anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṃ kammaṃ āropetvā bhikkhunīnaṃ niyyādetunti ettha tajjanīyādīsu idaṃ nāma kammaṃ etissā kātabbanti evaṃ āropetvā taṃdāni tumheva karothāti niyyādetabbaṃ. Sace pana aññasmiṃ āropite aññaṃ karonti tajjanīyakammārahassa niyasakammaṃ karontīti ettha vuttanayeneva kāretabbataṃ āpajjanti. {411} Kaddamodakenāti ettha na kevalaṃ kaddamodakena vippasannaudakarajanakaddamādīsupi yenakenaci osiñcantassa dukkaṭameva. Avandiyo so bhikkhave

--------------------------------------------------------------------------------------------- page450.

Bhikkhu bhikkhunīsaṅghena kātabboti bhikkhunīupassaye sannipatitvā asuko nāma ayyo bhikkhunīnaṃ apāsādanīyaṃ dasseti etassa ayyassa avandiyakaraṇaṃ ruccatīti evaṃ tikkhattuṃ sāvetabbaṃ. Ettāvatā avandiyo kato hoti. Tato paṭṭhāya yathā sāmaṇeraṃ disvā na vandanti evameva disvāpi na vanditabbo. Tena bhikkhunā sammā vattantena bhikkhunīupassayaṃ agantvā vihāreyeva saṅghaṃ vā ekapuggalaṃ vā upasaṅkamitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā bhikkhunīsaṅgho mayhaṃ khamatūti khamāpetabbaṃ. Tena bhikkhunā bhikkhunīnaṃ santikaṃ gantvā eso bhikkhu tumhe khamāpetīti vattabbaṃ. Tato paṭṭhāya so vanditabbo. Ayamettha saṅkhepo. Vitthāraṃ pana kammavibhaṅge vakkhāma. Obhāsentīti asaddhammena obhāsenti. Bhikkhunīhi saddhiṃ sampayojentīti bhikkhunīhi saddhiṃ purise asaddhammena sampayojenti. Avandiyakaraṇaṃ vuttanayameva. Āvaraṇanti vihārappavesananivāraṇattādikaṃ āvaraṇaṃ. Na ādiyantīti na sammā sampaṭicchanti. Ovādaṃ ṭhapetunti etatha na bhikkhunīupassayaṃ gantvā ṭhapetabbo ovādanatthāya panāgatā bhikkhuniyo vattabbā asukā nāma bhikkhunī sāpattikā assā ovādaṃ ṭhapemi mā tāya saddhiṃ uposathaṃ karitthāti. Kāyavivaraṇādīsupi daṇḍakammaṃ vuttanayameva. {413} Na bhikkhave bhikkhuniyā ovādo na gantabbotiādi bhikkhunīvibhaṅgavaṇṇanāyaṃ vuttameva. Phāsuke namentīti gihidārikāyo viya thanapaṭakena kāyabandhanena phāsuke namanatthāya bandhanti.

--------------------------------------------------------------------------------------------- page451.

Ekapariyāyakatanti ekavāraṃ parikkhipanakaṃ. Vilīvena paṭṭenāti saṇhehi veḷuvilīvehi katapaṭṭena. Dussapaṭṭenāti setavatthapaṭṭena. Dussaveṇiyāti dussena kataveṇiyā. Dussavaṭṭiyāti dussena katavaṭṭiyā. Coḷapaṭṭādīsu coḷakāsāvaṃ coḷanti veditabbaṃ. Aṭṭhillenāti gojaṅghaṭṭhikena. Jaghananti kaṭippadeso vuccati. Hatthaṃ koṭṭāpentīti aggabāhaṃ koṭṭāpetvā morapattādīhi cittakaṃ karonti. Hatthakocchanti piṭṭhihatthaṃ. Pādanti jaṅghaṃ. Pādakocchanti piṭṭhipādaṃ. {417} Mukhalimpanādīni vuttanayāneva. Avaṅgaṃ 1- karontīti akkhiañjaniyo avaṅgadese adhomukhaṃ lekhaṃ karonti. Visesakanti gaṇḍappadese vicitrasaṇṭhānaṃ visesakaṃ karonti. Olokanakenāti vātapānaṃ vivaritvā vīthiṃ olokenti. Sāloke tiṭṭhantīti dvāraṃ vivaritvā upaḍḍhakāyaṃ dassentiyo tiṭṭhanti. Sanaccanti naṭasamajjaṃ kārenti. Vesiṃ vuṭṭhāpentīti gaṇikaṃ vuṭṭhāpenti. Pānāgāraṃ ṭhapentīti suraṃ vikkīṇanti. Sūnaṃ ṭhapentīti maṃsaṃ vikkīṇanti. Āpaṇanti nānābhaṇḍānaṃ anekavidhaṃ āpaṇaṃ pasārenti. Dāsaṃ upaṭṭhāpentīti dāsaṃ gahetvā tena attano veyyāvaccaṃ kārenti. Dāsīādīsupi eseva nayo. Haritakapattikaṃ 2- pakiṇantīti haritakañceva pakkañca pakiṇanti. Pakiṇṇakāpaṇaṃ pasārentīti vuttaṃ hoti. {418} Sabbanīlakādikathā kathitāyeva. {419} Bhikkhunī ce bhikkhave kālaṃ karontītiādīsu ayaṃ pālimuttakavinicchayo. @Footnote: 1. avaṅkaṃ itipi . 2. pattikañca itipi.

--------------------------------------------------------------------------------------------- page452.

Sace hi pañcasu sahadhammikesu yo koci kālaṃ karonto mamaccayena mayhaṃ parikkhāro upajjhāyassa hotu ācariyassa hotu saddhivihārikassa hotu antevāsikassa hotu mātu hotu pitu hotu aññassa vā kassaci hotūti vadati. Tesaṃ na hoti saṅghasseva hoti. Na hi pañcannaṃ sahadhammikānaṃ accayadānaṃ rūhati gihīnaṃ pana rūhati. Bhikkhu bhikkhunīvihāre kālaṃ karoti tassa parikkhāro bhikkhūnaṃyeva hoti. Bhikkhunī bhikkhuvihāre kālaṃ karoti tassā parikkhāro bhikkhunīnaṃyeva hoti. {420} Purāṇamallīti purāṇe gihikāle mallassa bhariyā. Purisabyañjananti purisanimittaṃ chinnaṃ vā hotu acchinnaṃ vā paṭicchannaṃ vā appaṭicchannaṃ vā. Sace etasmiṃ ṭhāne purisabyañjananti cittaṃ uppādetvā upanijjhāyati dukkaṭaṃ. {421} Attano paribhogatthāya dinnaṃ nāma yaṃ tumhe eva paribhuñjathāti vatvā dinnaṃ taṃ aññassa dadato dukkaṭaṃ. Aggaṃ gahetvā pana dātuṃ vaṭṭati. Sace asappāyaṃ sabbaṃpi apanetuṃ vaṭṭati. Cīvaraṃ ekāhaṃ vā dvīhaṃ vā paribhuñjitvā dātuṃ vaṭṭati. Pattādīsupi eseva nayo. Bhikkhūhi bhikkhunīhi paṭiggahāpetvāti hiyyo paṭiggahetvā ṭhapitāmisaṃ ajja aññasmiṃ anupasampanne asati bhikkhūhi paṭiggahāpetvā bhikkhunīhi paribhuñjitabbaṃ. Bhikkhūhi paṭiggahitaṃ hi bhikkhunīnaṃ apaṭiggahitaṭṭhāne tiṭṭhati. Bhikkhūnaṃpi bhikkhunīsu eseva nayo. {426} Āsanaṃ saṅgāyantiyoti āsanaṃ saṅgāhentiyo. Kālaṃ vītināmesunti aññaṃpi vuṭṭhāpetvā aññaṃ nisīdāpentiyo bhojanakālaṃ

--------------------------------------------------------------------------------------------- page453.

Atikkāmesuṃ. Aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhanti ettha sace dhure aṭṭhasu nisinnāsu tāsaṃ abbhantarimā aññā āgacchati sā attano navakataraṃ uṭṭhāpetvā nisīdituṃ labhati. Yā pana aṭṭhahipi navakatarā sā sacepi saṭṭhivassā hoti āgatapaṭipāṭiyāva nisīdituṃ labhati. Aññattha yathāvuḍḍhaṃ na paṭibāhitabbanti ṭhapetvā bhattaggaṃ aññasmiṃ catupaccayabhājaniyaṭṭhāne ahaṃ pubbe āgatāti vuḍḍhaṃ paṭibāhitvā kiñci na gahetabbaṃ. Yathāvuḍḍhameva vaṭṭati. Pavāraṇākathā kathitāyeva. {429} Itthīyuttantiādīhi sabbayānāni anuññātāni. Pāṭaṅkinti paṭapoṭalikaṃ. {430} Dūtena upasampadā dasannaṃ antarāyānaṃ yenakenaci vaṭṭati. Kammavācāpariyosāne sā bhikkhunī bhikkhunīupassaye ṭhitā vā hotu nisinnā vā jāgarā vā niddaṃ okkantā vā upasampannāva hoti. Tāvadeva chāyāti- ādīni āgatāya dūtabhikkhuniyā ācikkhitabbāni. {431} Uddositoti bhaṇḍasālā. Na sammatīti nappahoti. Upassayanti gharaṃ. Navakammanti saṅghassatthāya bhikkhuniyā navakammaṃ kātuṃ anujānāmīti attho. {432} Tassā pabbajitāyāti tassā pabbajitakāle. Yāva so dārako viññutaṃ pāpuṇātīti yāva khādituṃ bhuñjituṃ nahāyituṃ ca attano dhammatāya sakkotīti attho. Ṭhapetvā sāgāranti sahāgāraseyyamattaṃ ṭhapetvā. Yathā aññasmiṃ purise evaṃ dutiyikāya bhikkhuniyā tasmiṃ dārake paṭipajjitabbanti dasseti. Taṃ mātā nahāpetuṃ pāyetuṃ bhojetuṃ maṇḍituṃ ure katvā sayituṃ ca labhati.

--------------------------------------------------------------------------------------------- page454.

{434} Yadeva sā vibbhantāti yasmā sā vibbhantā attano ruciyā khantiyā odātāni vatthāni nivāseti tasmāyeva sā abhikkhunī na sikkhāpaccakkhānenāti dasseti. Sā puna upasampadaṃ na labhati. Sā āgatā na upasampādetabbāti na kevalañca na upasampādetabbā pabbajjaṃpi na labhati. Odātāni gahetvā vibbhantā pana pabbajjāmattaṃ labhati. Abhivādanantiādīsu purisā pāde sambāhantā vandanti kese chindanti nakhe chindanti vaṇapaṭikammaṃ karonti taṃ sabbaṃ kukkuccāyantā na sādiyantīti attho. Tatra keci ācariyā sace ekato vā ubhato vā avassutā honti sārattā yathāvatthukameva. Eke ācariyā natthi ettha āpattīti vadanti. Evaṃ ācariyavādaṃ dassetvā idaṃ uddissa anuññātaṃ vaṭṭatīti aṭṭhakathāsu vuttaṃ. Taṃ pamāṇaṃ. Anujānāmi bhikkhave sādiyitunti hi vacaneneva taṃ kappiyaṃ. {435} Pallaṅkena nisīdantīti pallaṅkaṃ ābhujitvā nisīdanti. Aḍḍhapallaṅkanti ekaṃ pādaṃ ābhujitvā katapallaṅkaṃ. Heṭṭhāvivaṭe uparipaṭicchanneti ettha sace kūpo khaṇito 1- upari pana padaramattameva sabbadisāsu paññāyati evarūpepi vaṭṭati. {436} Kukkusaṃ mattikanti kuṇḍakañceva mattikañca. Sesaṃ sabbattha uttānamevāti. Bhikkhunikkhandhakavaṇṇanā niṭṭhitā. --------- @Footnote: 1. khato.


             The Pali Atthakatha in Roman Book 3 page 448-454. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9179&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9179&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]