ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                   Pañcasatikakkhandhakavaṇṇanā
                       --------
     {441} pañcasatikakkhandhake. Pañcanikāye pucchīti dīghanikāyaṃ
majjhimanikāyaṃ aṅguttaranikāyaṃ saṃyuttanikāyaṃ khuddakanikāyanti. Cattāri
pārājikāni ṭhapetvā avasesāni khuddānukhuddakānītievamādi ekaṃ
sikkhāpadaṃpi apariccajitvā sabbesaṃ saṅgahetabbabhāvadassanatthaṃ pariyāyena
vuttaṃ. Idaṃ vo samaṇānanti idaṃ samaṇānaṃ. Padapūraṇamatte
vokāro. Dhūmakālikanti yāva samaṇassa parinibbānacitakadhūmo
paññāyati tāva kāloti. {443} Idaṃpi te āvuso ānanda
dukkaṭanti idaṃ tayā duṭṭhu katanti kevalaṃ garahanteti therehi
vuttaṃ na āpattiṃ sandhāya vuttaṃ. Na hi te āpattānāpattiṃ
na jānanti. Idāneva hetaṃ anusāvitaṃ saṅgho apaññattaṃ
na paññāpeti paññattaṃ na samucchindatīti. Desehi taṃ āvuso
dukkaṭanti idaṃpi ca āma bhante duṭṭhu mayā katanti evaṃ
paṭijānāhi taṃ dukkaṭanti idaṃ sandhāya vuttaṃ na āpattidesanaṃ.
Thero pana yasmā asatiyā na pucchi na anādarena tasmā tattha
tattha duṭṭhukatabhāvaṃpi asallakkhento nāhantaṃ dukkaṭaṃ passāmīti
vatvā theresu gāravaṃ dassento apicāyasmantānaṃ sandhāya
desemi taṃ dukkaṭanti āha. Yathā tumhe vadatha tathā
Paṭijānāmīti vuttaṃ hoti. Eseva nayo avasesesupi catūsu ṭhānesu.
Mā yimā vikāle ahesunti mā imāsaṃ vikāle gamanāni ahesunti
adhippāyenāha. Rajoharaṇaṃ karissāmāti udakena temetvā pīḷetvā
parikammakatabhūmiṃ puñchissāma. Na kulavaṃ gamentīti na koṭṭhake
gopentīti adhippāyo. Yadaggena tayāti yadi 1- aggakālameva
tayāti 1-. Sesamettha yaṃ vattabbaṃ siyā taṃ nidānavaṇṇanāyameva
vuttaṃ.
               Pañcasatikakkhandhakavaṇṇanā niṭṭhitā.
                       --------
@Footnote: 1-1 yaṃ divasaṃ aggaṃ katvā tayāti itipi.



             The Pali Atthakatha in Roman Book 3 page 455-456. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9323              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9323              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]