ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                      Parivāravaṇṇanā
                        -------
           visuddhaparivārassa        parivāroti sāsane
           dhammakkhandhasarīrassa       khandhakānaṃ anantarā
           saṅgahaṃ yo samārūḷho    tassa pubbāgataṃ nayaṃ
           hitvādāni karissāmi     anuttānatthavaṇṇanaṃ.
                      -----------
               Ubhatovibhaṅge soḷasamahāvāravaṇṇanā
     {1} tattha yantena bhagavatā .pe. Paññattantiādinayappavattāya
tāva pucchāya ayaṃ saṅkhepattho yo so bhagavā sāsanassa
ciraṭṭhitikatthaṃ dhammasenāpatinā saddhammagāravabahumānavegasamussitaṃ añjaliṃ
sirasi patiṭṭhapetvā yācito dasa atthavase paṭicca vinayapaññattiṃ
paññapesi. Tena bhagavatā tassa tassa sikkhāpadassa paññattikālaṃ
jānatā tassā tassā sikkhāpadapaññattiyā dasa atthavase
passatā apica pubbenivāsādīhi jānatā dibbena cakkhunā passatā
tīhi vijjāhi chahi vāpana abhiññāhi jānatā sabbattha appaṭihatena
samantacakkhunā passatā sabbadhammajānanasamatthāya paññāya jānatā
sabbasattānaṃ cakkhuvisayātītāni tirokuḍḍādigatāni cāpi rūpāni
ativisuddhena maṃsacakkhunā passatā attahitasādhikāya samādhipadaṭṭhānāya
Paṭivedhapaññāya jānatā parahitasādhikāya karuṇāpadaṭṭhānāya
desanāpaññāya passatā arahatā sammāsambuddhena yaṃ paṭhamaṃ pārājikaṃ
paññattaṃ taṃ kattha paññattaṃ kaṃ ārabbha paññattaṃ kismiṃ
vatthusmiṃ paññattaṃ atthi tattha paññatti .pe. Kenābhaṭanti.
     {2} Pucchāvissajjane pana yantena bhagavatā jānatā passatā
arahatā sammāsambuddhena paṭhamaṃ pārājikanti idaṃ kevalaṃ pucchāya
āgatassa ādipadassa paccuddharaṇamattameva. Kattha paññattanti
vesāliyā paññattaṃ kaṃ ārabbhāti sudinnaṃ kalandaputtaṃ ārabbhāti-
evamādinā pana nayena punapi ettha ekekaṃ padaṃ pucchitvāva
vissajjitaṃ. Ekā paññattīti yo pana bhikkhu methunaṃ dhammaṃ
paṭiseveyya pārājiko hoti asaṃvāsoti ayaṃ paññatti ekā
paññatti. Dve anuppaññattiyoti antamaso tiracchānagatāyapīti ca
sikkhaṃ apaccakkhāyāti ca makkaṭīvajjīputtakavatthūnaṃ vasena vuttā
imā dve anuppaññattiyo. Ettāvatā atthi tattha paññatti
anuppaññatti anuppannapaññattīti imisasā pucchāya dve koṭṭhāsā
vissajjitā honti. Tatiyaṃ vissajjetuṃ pana anuppannapaññatti
tasmiṃ natthīti vuttaṃ. Ayaṃ hi anuppannapaññatti nāma anuppanne
dose paññattā. Sā aṭṭhagarudhammavasena bhikkhunīnaṃyeva āgatā
aññatra natthi tasmā vuttaṃ anuppannapaññatti tasmiṃ natthīti.
Sabbattha paññattīti majjhimadese ceva paccantimajanapadesu ca
sabbattha paññatti. Vinayadharapañcamena gaṇe upasampadā
Gaṇaṅgaṇupāhanā dhuvanahānaṃ cammattharaṇanti imāni hi cattāri
sikkhāpadāni majjhimadeseyeva paññattāni. Ettheva etehi
āpatti hoti na paccantimajanapadesu. Sesāni sabbāneva
sabbattha paññatti nāma. Sādhāraṇapaññattīti bhikkhūnañceva
bhikkhunīnañca sādhāraṇapaññatti. Suddhabhikkhūnameva hi suddhabhikkhunīnaṃ
vā paññattasikkhāpadaṃ asādhāraṇapaññatti nāma hoti. Idaṃ
pana bhikkhū ārabbha uppanne vatthusmiṃ yā pana bhikkhunī chandaso
methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatepi pārājikā
hoti asaṃvāsāti bhikkhunīnaṃpi paññattaṃ. Vinītakathāmattameva hi
tāsaṃ natthi. Sikkhāpadaṃ pana atthi. Tena vuttaṃ sādhāraṇa-
paññattīti. Ubhato paññattiyampi eseva nayo. Byañjanamattameva
hi ettha nānaṃ. Bhikkhūnaṃpi bhikkhunīnaṃpi sādhāraṇattā sādhāraṇa-
paññatti ubhinnaṃpi paññattattā ubhato paññattīti. Atthe
pana bhedo natthi. Nidānogadhanti yassa siyā āpatti so
āvikareyyāti ettha sabbāpattīnaṃ anupaviṭṭhattā nidānogadhaṃ
nidāne anupaviṭṭhanti attho. Dutiyena uddesenāti nidānogadhaṃ
nidānapariyāpannampi samānaṃ tatrīme cattāro pārājikā dhammāti-
ādinā dutiyena neva uddesena uddesaṃ āgacchati. Catunnaṃ
vipattīnanti sīlavipattiādīnaṃ. Paṭhamā hi dve āpattikkhandhā
sīlavipatti nāma. Avasesā pañca ācāravipatti nāma micchādiṭṭhi ca
antagāhikadiṭṭhi ca diṭṭhivipatti nāma ājīvahetu paññattāni cha
Sikkhāpadāni ājīvavipatti nāma. Iti imāsaṃ catunnaṃ vipattīnaṃ
idaṃ pārājikaṃ sīlavipatti nāma hoti. Ekena samuṭṭhānenāti
dvaṅgikena ekena samuṭṭhānena. Ettha hi cittaṃ aṅgaṃ hoti kāyena
pana āpattiṃ āpajjati. Tena vuttaṃ kāyato ca cittato ca
samuṭṭhātīti. Dvīhi samathehīti āpannosīti sammukhā pucchiyamāno
āma āpannomhīti paṭijānāti. Tāvadeva bhaṇḍanakalahaviggahā
vūpasantā hoti sakkā ca hoti taṃ puggalaṃ apanetvā uposatho
vā pavāraṇā vā kātuṃ iti sammukhāvinayena ca paṭiññātakaraṇena
cāti dvīhi samathehi sammati. Na ca tappaccayā koci upaddavo
hoti. Yaṃ pana upari paññattivagge katamena samathena sammatīti
vuttaṃ taṃ samathaṃ otāretvā anāpatti kātuṃ na sakkāti
imamatthaṃ sandhāya vuttaṃ. Paññatti vinayoti yo pana bhikkhūtiādinā
nayena vuttamātikā paññatti vinayoti attho. Vibhattīti
padabhājanaṃ vuccati. Vibhattīti vibhaṅgassetaṃ nāmaṃ. Asaṃvaroti
vītikkamo. Saṃvaroti avītikkamo. Yesaṃ vattatīti yesaṃ vinayapiṭakaṃ
ca aṭṭhakathā ca sabbā paguṇāti attho. Te dhārentīti te
etaṃ paṭhamapārājikaṃ pālito ca atthato ca dhārenti. Na hi
sakkā sabbaṃ vinayapiṭakaṃ ajānantena etassa attho jānitunti.
Kenābhaṭanti idaṃ paṭhamaṃ pārājikaṃ pālivasena ca atthavasena ca
yāvaajjatanakālaṃ kena ānītaṃ. Paramparābhaṭanti paramparāya
ānītaṃ. {3} Idāni yāya paramparāya ānītaṃ taṃ dassetuṃ upālidāsako
Cevātiādinā nayena porāṇakehi mahātherehi gāthāyo ṭhapitā.
Tattha yaṃ vattabbaṃ taṃ nidānavaṇṇanāyameva vuttaṃ. Iminā nayena
dutiyapārājikādīsu pucchāvissajjanesupi vinicchayo veditabboti.
            Mahāvibhaṅge paññattivāravaṇṇanā niṭṭhitā.
     {157} Ito paraṃ methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjatīti-
ādippabhedo katāpattivāro methunaṃ dhammaṃ paṭisevantassa āpattiyo
catunnaṃ vipattīnaṃ kati vipattiyo bhajantītiādippabhedo vipattivāro
methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ āpattikkhandhānaṃ
katīhi āpattikkhandhehi saṅgahitātiādippabhedo saṅgahavāro methunaṃ
dhammaṃ paṭisevantassa āpattiyo channaṃ āpattisamuṭṭhānānaṃ katīhi
samuṭṭhānehi samuṭṭhahantītiādippabhedo samuṭṭhānavāro methunaṃ dhammaṃ
paṭisevantassa āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti-
ādippabhedo adhikaraṇavāro methunaṃ dhammaṃ paṭisevantassa āpattiyo
sattannaṃ samathānaṃ katīhi samathehi sammantītiādippabhedo samathavāro
tadanantaro samuccayavāro cāti ime satta vārā uttānatthā eva.
     {188} Tato paraṃ methunaṃ dhammaṃ paṭisevanapaccayā pārājikaṃ kattha paññattanti-
ādinā nayena puna paccayavasena eko paññattivāro tassa vasena
purimasadisāeva katāpattivārādayo satta vārāti evaṃ aparepi aṭṭha
vārā vuttā. Tepi uttānatthā eva. Iti purimā aṭṭha ime
aṭṭhāti mahāvibhaṅge soḷasa vārā dassitā. Tato paraṃ teneva
nayena bhikkhunīvibhaṅgepi soḷasa vārā āgatāti evamime ubhatovibhaṅge
Dvattiṃsa vārā pālinayeneva veditabbā. Na hettha kiñci pubbe
avinicchitannāma atthi.
        Mahāvibhaṅge ca bhikkhunīvibhaṅge ca soḷasamahāvāravaṇṇanā
                        niṭṭhitā.
                       ---------



             The Pali Atthakatha in Roman Book 3 page 461-466. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9420              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9420              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=1              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]