ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                     Ekuttarikavaṇṇanā
                       --------
     {321} āpattikarā dhammā jānitabbātiādimhi ekuttarikanaye.
Āpattikarā dhammā nāma cha āpattisamuṭṭhānāni. Etesañhi
vasena puggalo āpattiṃ āpajjati. Tasmā āpattikarāti vuttā.
Anāpattitakarā nāma satta samathā. Āpatti jānitabbāti tasmiṃ
tasmiṃ sikkhāpade ca vibhaṅge ca vuttā āpatti jānitabbā.
Anāpattīti anāpatti bhikkhu asādiyantassātiādinā nayena
anāpatti jānitabbā. Lahukāti lahukena vinayakammena visujjhanato
pañcavidhā āpatti. Garukāti garukena vinayakammena visujjhanato
saṅghādisesāpatti kenaci ākārena anāpattibhāvaṃ upanetuṃ
asakkuṇeyyato pārājikāpatti ca. Sāvasesāti ṭhapetvā pārājikaṃ
sesā. Anavasesāti pārājikāpatti. Dve āpattikkhandhā
duṭṭhullā. Avasesā aduṭṭhullā. Sappaṭikammadukaṃ sāvasesa-
dukasadisaṃ desanāgāminīdukaṃ lahukadukasaṅgahitaṃ. Antarāyikāti
sattapi āpattiyo. Sañcicca vītikkantā saggantarāyañceva
mokkhantarāyañca karontīti antarāyikā. Ajānantena vītikkantā
pana paṇṇattivajjāpatti neva saggantarāyaṃ na mokkhantarāyaṃ
karotīti anantarāyikā. Antarāyikaṃ āpannassāpi desanāgāminiṃ
desetvā vuṭṭhānagāminito vuṭṭhāya suddhippattassa sāmaṇerabhūmiyaṃ
Ṭhitassa ca avārito saggamokkhamaggoti. Sāvajjapaññattīti
lokavajjā. Anavajjapaññattīti paṇṇattivajjā. Kiriyato
samuṭṭhitā nāma yaṃ karonto āpajjati pārājikāpatti viya.
Akiriyatoti yaṃ akaronto āpajjati cīvaraanadhiṭṭhānāpatti viya.
Kiriyākiriyatoti yaṃ karonto ca akaronto ca āpajjati kuṭikārāpatti
viya. Pubbāpattīti paṭhamaṃ āpannāpatti. Aparāpattīti
pārivāsikādīhi pacchā āpannā. Pubbāpattīnaṃ antarāpatti nāma
mūlavisuddhiyā antarāpatti. Aparāpattīnaṃ antarāpatti nāma
agghavisuddhiyā antarāpatti. Kurundiyaṃ pana pubbāpatti nāma
paṭhamaṃ āpannā aparāpatti nāma mānattārahakāle āpannā
pubbāpattīnaṃ antarāpatti nāma parivāse āpannā aparāpattīnaṃ
antarāpatti nāma mānattacāre āpannāti vuttaṃ. Idaṃpi ekena
pariyāyena yujjati. Desitā gaṇanūpikā nāma yā dhuranikkhepaṃ
katvā puna na āpajjissāmīti desitā hoti. Agaṇanūpikā nāma
yā dhuranikkhepaṃ akatvā saussāheneva cittena aparisuddhena desitā
hoti. Ayaṃ hi desitāpi desitagaṇanaṃ na upeti. Aṭṭhame
vatthusmiṃ bhikkhuniyā pārājikameva hoti. Paññatti jānitabbāti-
ādīsu navasu padesu paṭhamapārājikapucchāya vuttanayeneva vinicchayo
veditabbo. Thullavajjāti thulladose paññattā garukāpatti.
Athullavajjāti lahukāpatti. Gihipaṭisaññuttāti sudhammattherassa
āpatti yā ca dhammikassa paṭissavassa asaccāpane āpatti.
Avasesā na gihipaṭisaññuttā. Pañcānantariyakammāpatti niyatā.
Sesā aniyatā. Ādikaroti sudinnattherādi ādikammiko.
Anādikaroti makkaṭīsamaṇādi anupaññattakārako. Aniccāpattiko
nāma yo kadāci karahaci āpattiṃ āpajjati. Abhiṇhāpattiko
nāma yo niccaṃ āpajjati. Codako nāma yo vatthunā vā
āpattiyā vā paraṃ codeti. Yo pana evaṃ codito ayaṃ
cuditako nāma. Pañcadasasu dhammesu appatiṭṭhahitvā abhūtena
vatthunā codenti adhammacodako nāma. Tena tathā codito
adhammacuditako nāma. Vipariyāyena dhammacodakacuditakā veditabbā.
Micchattaniyatehi vā sammattaniyatehi vā dhammehi samannāgato
niyato. Viparīto aniyato. Sāvakā bhabbāpattikā nāma.
Buddhā ca paccekabuddhā ca abhabbāpattikā nāma. Ukkhepanīya-
kammakato ukkhittako nāma. Avasesacatubbidhatajjanīyādikammakato
anukkhittako nāma. Ayaṃ hi uposathaṃ vā pavāraṇaṃ vā
dhammaparibhogaṃ vā āmisaparibhogaṃ vā na kopeti. Mettiyaṃ bhikkhuniṃ
nāsetha dūsako nāsetabbo kaṇṭako samaṇuddeso nāsetabboti
evaṃ liṅgadaṇḍakammasaṃvāsanāsanāhi nāsitova nāsitako nāma.
Sesā sabbe anāsitakā. Yena saddhiṃ uposathādiko saṃvāso
atthi ayaṃ samānasaṃvāsako. Itaro nānāsaṃvāsako. So
kammanānāsaṃvāsako laddhinānāsaṃvāsakoti duvidho hoti. Ṭhapanaṃ
jānitabbanti ekaṃ bhikkhave adhammikaṃ pāṭimokkhaṭṭhapanantiādinā
Nayena vuttaṃ pāṭimokkhaṭṭhapanaṃ jānitabbanti.
                   Ekakavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 489-492. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9958              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9958              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-244              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=7063              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=7108              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=7108              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]