ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      8.  Tatiyanāvāvimānavaṇṇanā
     suvaṇṇacchadanaṃ nāvanti tatiyanāvāvimānaṃ. Tassa kā uppatti? bhagavā
janapadacārikaṃ caranto mahatā bhikkhusaṃghena saddhiṃ kosalajanapade yena thūṇaṃ nāma
brāhmaṇagāmo tadavasari. Assosuṃ kho thūṇeyyakā brāhmaṇagahapatikā "samaṇo
kira gotamo amhākaṃ gāmakhettaṃ anuppatto"ti. Atha thūṇeyyakā brāhmaṇagahapatikā
appasannā micchādiṭṭhikā maccherapakatā "sace samaṇo gatamo imaṃ gāmaṃ
pavisitvā dvīhatīhaṃ vaseyya, sabbaṃ imaṃ janaṃ attano vacane patiṭṭhapeyya, tato
brāhmaṇadhammo patiṭṭhaṃ na labheyyā"ti tattha bhagavato avāsāya parisakkantā
nadītitthesu ṭhapitanāvāyo apanesuṃ, setusaṅkamanāni ca avalañje akaṃsu, tathā
papāmaṇḍapādīni, ekaṃ udapānaṃ ṭhapetvā tattha 1- itarāni udapānāni tiṇādīhi
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page48.

Pūretvā pidahiṃsu. Tena vuttaṃ udāne 1- "atha kho thūṇeyyakā brāhmaṇagahapatikā udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresuṃ `mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū'ti "2- bhagavā tesaṃ taṃ vippakāraṃ ñatvā te anukampanto saddhiṃ bhikkhusaṃghena ākāsena nadiṃ atikkamitvā gantvā anukkamena thūṇaṃ brāhmaṇagāmaṃ patvā maggā okkamma aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Tena ca samayena sambahulā udakahāriniyo bhagavato avidūrena atikkamanti. Tasmiṃ ca gāme "sace samaṇo gotamo idhāgamissati, na tassa paccuggamanādikaṃ kātabbaṃ, gehaṃ āgatassa cassa sāvakānañca bhikkhāpi na dātabbā"ti katikā katā hoti. Tattha aññatarassa brāhmaṇassa dāsī ghaṭena pānīyaṃ gahetvā gacchantī bhagavantaṃ bhikkhusaṃghaparivutaṃ nisinnaṃ disvā bhikkhū ca maggaparissamena kilante tasite ñatvā pasannacittā pānīyaṃ dātukāmā hutvā "yadipi me gāmavāsino `samaṇassa gotamassa na kiñci dātabbaṃ, sāmīcikammampi na kātabban'ti katikaṃ katvā ṭhitā, evaṃ santepi yadi ahaṃ īdise puññakkhette dakkhiṇeyye labhitvā pānīyadānamattenāpi attano patiṭṭhaṃ na kareyyaṃ, kadāhaṃ ito dukkhajīvitato muccissāmi, kāmaṃ me ayyako sabbepime gāmavāsino maṃ hanantu vā bandhantu vā, īdise puññakkhette pānīyadānaṃ dassāmi evā"ti sanniṭṭhānaṃ katvā aññāhi udakahārinīhi vāriyamānāpi jīvite nirapekkhā sīsato pānīyaghaṭaṃ otāretvā ubhohi hatthehi pariggahetvā ekamante ṭhapetvā sañjātapītisomanassā bhagavantaṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā pānīyena nimantesi. Bhagavā tassā cittappasādaṃ oloketvā taṃ anuggaṇhanto pānīyaṃ parissāvetvā @Footnote: 1 khu.u. 25/69/209 2 pāḷiyaṃ. adaṃsūti

--------------------------------------------------------------------------------------------- page49.

Hatthapāde dhovitvā pānīyaṃ pivi, ghaṭe udakaṃ parikkhayaṃ na gacchati. Sā taṃ disvā puna pasannacittā ekassa bhikkhussa adāsi, tathā aparassa aparassāti sabbesampi adāsi, udakaṃ na khīyateva. Sā haṭṭhatuṭṭhā yathāpuṇṇena ghaṭena gehābhimukhī agamāsi. Tassā sāmiko brāhmaṇo pānīyassa dinnabhāvaṃ sutvā "imāya gāmavattaṃ bhinnaṃ, ahañca gārayho kato"ti kodhena pajjalanto taṭataṭāyamāno taṃ bhūmiyaṃ pātetvā hatthehi ca pādehi ca pahari. Sā tena upakkamena jīvitakkhayaṃ patvā tāvatiṃsabhavane nibbatti, vimānaṃ cassā paṭhamanāvāvimāne vuttasadisaṃ uppajji. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi "iṅgha me tvaṃ ānanda udapānato pānīyaṃ āharā"ti. Thero "idāni bhante udapāno thūṇeyyakehi dūsito, na sakkā pānīyaṃ āharitun"ti āha. Bhagavā dutiyampi tatiyampi āṇāpesi. Tatiyavāre thero bhagavato pattaṃ ādāya udapānābhimukho agamāsi. Gacchante there udapāne udakaṃ paripuṇṇaṃ hutvā uttaritvā samantato sandati, sabbaṃ tiṇabhusaṃ upalavitvā sayameva apagacchati, 1- tena sandamānena salilena uparūpari vaḍḍhantena aññe jalāsaye pūretvā taṃ gāmaṃ parikkhipantena gāmappadeso ajjhottharīyati. 2- Taṃ pāṭihāriyaṃ disvā brāhmaṇā acchariyabbhutacittajātā bhagavantaṃ khamāpesuṃ, taṃkhaṇaññeva udakogho antaradhāyi. Te bhagavato ca bhikkhusaṃghassa ca nivāsanaṭṭhānaṃ saṃvidhāya svātanāya nimantetvā dutiyadivase mahādānaṃ sajjetvā buddhappamukhaṃ bhikkhusaṃghaṃ paṇītena khādanīyena bhojanīyena parivisitvā sabbe thūṇeyyakā brāhmaṇagahapatikā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ payirupāsantā nisīdiṃsu. @Footnote: 1 Sī. apagañchi 2 Ma. ajjhotthari

--------------------------------------------------------------------------------------------- page50.

Tena ca samayena sā devatā attano sampattiṃ paccavekkhitvā tassā kāraṇaṃ upadhārentī taṃ "pānīyadānan"ti ñatvā pītisomanassajātā "handāhaṃ idāneva bhagavantaṃ vandissāmi, sammāpaṭipannesu katānaṃ appakānampi kārānaṃ uḷāraphalatañca manussaloke pākaṭaṃ karissāmī"ti ussāhajātā accharāsahassaparivārā uyyānādisahitena vimānena saddhiṃyeva mahatiyā deviddhiyā mahantena devānubhāvena mahājanakāyassa passantasseva āgantvā vimānato oruyha bhagavantaṃ upasaṅkamitvā abhivādetvā añjaliṃ paggayha aṭṭhāsi. Atha naṃ bhagavā tassā parisāya kammaphalaṃ paccakkhato vibhāvetukāmo:- [63] "suvaṇṇacchadanaṃ nāvaṃ nāri āruyha tiṭṭhasi ogāhasi pokkharaṇiṃ padmiṃ chindasi pāṇinā. [64] Kūṭāgārā nivesā te vibhattā bhāgaso mitā daddallamānā 1- ābhanti samantā caturo disā. [65] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [66] Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī"ti catūhi gāthāhi pucchi. [67] "sā devatā attamanā sambuddheneva pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalan"ti @Footnote: 1 Ma. daddaḷhamānā

--------------------------------------------------------------------------------------------- page51.

Saṅgītikārā āhaṃsu. [68] "ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke disvāna bhikkhū tasite kilante uṭṭhāya pātuṃ udakaṃ adāsiṃ. [69] Yo ve kilantāna pipāsitānaṃ uṭṭhāya pātuṃ udakaṃ dadāti sītodakā tassa bhavanti najjo pahūtamalyā bahupuṇḍarīkā. [70] Taṃ āpagā anupariyanti sabbadā sītodakā vālukasanthatā nadī ambā ca sālā tilakā ca jambuyo uddālakā pāṭaliyo ca phullā. [71] Taṃ bhūmibhāgehi upetarūpaṃ vimānaseṭṭhaṃ bhusa sobhamānaṃ tasseva kammassa ayaṃ vipāko etādisaṃ puññakatā labhanti. [72] Kūṭāgārā nivesā me vibhattā bhāgaso mitā daddallamānā ābhanti samantā caturo disā. [73] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā.

--------------------------------------------------------------------------------------------- page52.

[74] Akkhāmi te buddha mahānubhāva manussabhūtā yamakāsi puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsati etassa kammassa phalaṃ mamedaṃ 1- atthāya 2- buddho udakaṃ apāyī"ti vissajjanagāthāyo. #[63] Tattha kiñcāpi sā devatā yadā bhagavā pucchi, tadā taṃ nāvaṃ āruyha na ṭhitā, na pokkharaṇiṃ ogāhati, nāpi padumaṃ chindati, kammānubhāvacoditā pana abhiṇhaṃ jalavihārapasutā tathā karotīti taṃ kiriyāvicchedaṃ dassanavasenevaṃ vuttaṃ. Ayañca attho na kevalamidheva, atha kho heṭṭhimesupi evameva daṭṭhabbo. #[72] Kūṭāgārāti 3- suvaṇṇamayakaṇṇikābaddhagehavanto. Nivesāti nivesanāni, kacchantarānīti attho. Tenāha "vibhattā bhāgaso mitā"ti. Tāni hi catusālabhūtāni aññamaññassa paṭibimbabhūtāni viya paṭivibhattarūpāni samappamāṇatāya bhāgaso mitāni viya honti. Daddallamānāti ativiya vijjotamānā. Ābhantīti maṇiratanakanakaraṃsijālehi obhāsenti. (4)- #[73] Mamāti idaṃ pubbāparāpekkhaṃ, mama kammassa mama atthāyāti ayaṃ hettha yojanā. Udakaṃ apāyīti yadetaṃ udakadānaṃ vuttaṃ, etassa puññakammassa idaṃ phalaṃ yāyaṃ 5- dibbasampatti, yasmā mama atthāya sadevake loke aggadakkhiṇeyyo buddho bhagavā mayā dinnaṃ udakaṃ apāyīti. Sesaṃ vuttanayameva. @Footnote: 1 pāḷiyaṃ ayaṃ vipāko 2 pāḷiyaṃ uṭṭhāya 3 Ma. gabbharānīti @4 ka. bhikkhūti buddhappamukhaṃ bhikkhusaṃghaṃ sandhāya vadati 5 Sī. sadisāyaṃ

--------------------------------------------------------------------------------------------- page53.

Evaṃ pasannamānasāya devatāya bhagavā sāmukkaṃsikaṃ dhammadesanaṃ karonto saccāni pakāsesi, sā desanāpariyosāne sotāpattiphale patiṭṭhahi, sampattaparisāyapi dhammadesanā sātthikā ahosi. Tatiyanāvāvimānavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 30 page 47-53. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1019&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1019&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=8              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=185              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=207              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=207              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]