ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       9. Padīpavimānavaṇṇanā 1-
     abhikkantena vaṇṇenāti padīpavimānaṃ. Tassa kā uppatti? bhagavati
sāvatthiyaṃ viharante uposathadivase sambahulā upāsakā uposathikā hutvā purebhattaṃ
yathāvibhavaṃ dānaṃ datvā kālasseva bhuñjitvā suddhavatthanivatthā suddhuttarāsaṅgā
gandhamālādihatthā pacchābhattaṃ vihāraṃ gantvā manobhāvanīye bhikkhū payirupāsitvā
sāyanhe dhammaṃ suṇanti. Vihāreyeva vasitukāmānaṃ tesaṃ dhammaṃ suṇantānaṃyeva
sūriyo atthaṅgato, andhakāro jāto. Tatthekā aññatarā itthī "idāni
padīpālokaṃ 2- kātuṃ yuttan"ti cintetvā attano gehato padīpeyyaṃ āharāpetvā
padīpaṃ ujjāletvā dhammāsanassa purato ṭhapetvā dhammaṃ suṇi, sā tena
padīpadānena attamanā pītisomanassajātā hutvā vanditvā attano gehaṃ
gatā. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane jotirasavimāne nibbatti,
sarīrasobhā panassā ativiya pabhassarā aññe deve abhibhavitvā dasa disā
obhāsayamānā tiṭṭhati. Athekadivasaṃ āyasmā mahāmoggallāno devacārikaṃ
carantoti sabbaṃ heṭṭhā āgatanayeneva veditabbaṃ. Idha pana:-
@Footnote: 1 cha.Ma. dīpavimāna...  2 cha.Ma. dīpālokaṃ
     [75]    "abhikkantena vaṇṇena              yā tvaṃ tiṭṭhasi devate
              obhāsentī disā sabbā           osadhī viya tārakā.
     [76]     Kena te'tādiso vaṇṇo           kena te idha mijjhati
              uppajjanti ca te bhogā           ye keci manaso piyā.
     [77]     Kena tvaṃ vimalobhāsā             atirocasi devate 1-
              kena te sabbagattehi             sabbā obhāsate disā.
     [78]                  Pucchāmi taṃ devi mahānubhāve
                           manussabhūtā kimakāsi puññaṃ
                           kenāsi evañjalitānubhāvā
                           vaṇṇo ca te sabbadisā pabhāsatī"ti
catūhi gāthāhi pucchi.
     [79]     Sā devatā attamanā             moggallānena pucchitā
              pañhaṃ puṭṭhā viyākāsi             yassa kammassidaṃ phalaṃ.
     [80]                 "ahaṃ manussesu manussabhūtā
                           purimāya jātiyā manussaloke
                           tamandhakāramhi timīsikāyaṃ
                           padīpakālamhi adaṃ padīpaṃ. 2-
     [81]                  Yo andhakāramhi timīsikāyaṃ
                           padīpakālamhi dadāti dīpaṃ
                           uppajjati jotirasaṃ vimānaṃ
                           pahūtamalyaṃ bahupuṇḍarīkaṃ.
@Footnote: 1 cha.Ma. devatā  2 cha.Ma. adāsi dīpaṃ
     [82]  Tena me'tādiso vaṇṇo            tena me idha mijjhati
           uppajjanti ca me bhogā            ye keci manaso piyā.
     [83]  Tenāhaṃ vimalobhāsā               atirocāmi devatā
           tena me sabbagattehi              sabbā obhāsate 1- disā.
     [84]                  Akkhāmi te bhikkhu mahānubhāva
                           manussabhūtā yamakāsi puññaṃ
                           tenamhi evañjalitānubhāvā
                           vaṇṇo ca me sabbadisā pabhāsatī"ti
vissajjesi.
    #[75]  Tattha abhikkantena vaṇṇenāti ettha abhikkantasaddo "abhikkantā
bhante ratti, nikkhanto paṭhamo yāmo"tiādīsu 2-  khaye āgato. "ayaṃ imesaṃ
catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā"tiādīsu 3- sundare. "abhikkantaṃ
bhante abhikkantaṃ bhante"tiādīsu 4- abbhanumodane. "abhikkantena vaṇṇena, sabbā
obhāsayaṃ disā"tiādīsu 5- abhirūpe. Idhāpi abhirūpe eva daṭṭhabbo. Tasmā
abhikkantenāti atikantena atimanāpena, abhirūpenāti attho. Vaṇṇenāti chavivaṇṇena.
Obhāsentī disā sabbāti sabbāpi dasa disā jotentī ekālokaṃ karontī.
Kiṃ viyāti āha "osadhī viya tārakā"ti. Ussannā pabhā etāya dhīyati,
osadhīnaṃ vā anubalappadāyikāti katvā "osadhī"ti laddhanāmā tārakā yathā
samantato ālokaṃ kurumānā tiṭṭhati, evameva tvaṃ sabbā disā obhāsayantī
tiṭṭhasīti.
@Footnote: 1 pāḷiyaṃ. obhāsare  2 vi.cūḷa. 7/383/204, aṅ.aṭṭhaka. 23/110/207 (syā),
@khu.u. 25/45/164  3 aṅ.catukka. 21/100/113  4 vi.mahāvi. 1/15/7,
@dī.Sī. 9/250,299/85,108  5 khu.vimāna. 26/857/87
    #[77]  Sabbagattehīti sabbehi sarīrāvayavehi, sakalehi aṅgapaccaṅgehi
obhāsatīti adhippāyo, hetumhi cetaṃ karaṇavacanaṃ. Sabbā obhāsate disāti
sabbāpi dasadisā 1- vijjotenti. 2- "obhāsare"tipi paṭhanti, tesaṃ sabbā disāti
bahuvacanametaṃ 3- daṭṭhabbaṃ.
    #[81]  Padīpakālamhīti padīpakaraṇakāle, padīpujjalanayogge andhakāreti
attho. Tenāha "yo andhakāramhi timīsikāyan"ti, bahale mahandhakāreti  attho.
Dadāti dīpanti padīpaṃ ujjālento vā anujjālento vā padīpadānaṃ dadāti,
padīpopakaraṇāni 4- dakkhiṇeyye uddissa pariccajati. Upapajjati jotirasaṃ vimānanti
paṭisandhiggahaṇavasena jotirasaṃ vimānaṃ upagacchatīti. 5- Sesaṃ vuttanayameva.
     Atha yathāpucchite atthe devatāya kathite thero tameva kathaṃ aṭṭhuppattiṃ
katvā dānādikathāya tassā kallacittādibhāvaṃ ñatvā saccāni pakāsesi,
saccapariyosāne saparivārā sā devatā sotāpattiphale patiṭṭhahi. Thero tato
āgantvā taṃ pavattiṃ bhagavato ārocesi, bhagavā tasmiṃ ca 6- vatthusmiṃ sampatta-
parisāya vitthārena dhammaṃ desesi, sā desanā mahājanassa sātthikā jātā,
mahājano 7- visesato padīpadāne sakkaccakārī ahosīti.
                      Padīpavimānavaṇṇanā  niṭṭhitā.
                       ------------------
@Footnote: 1 Ma. sabbadisā vidisā  2 cha.Ma. vijjotati
@3 cha.Ma. bahuvacanameva  4 Ma. padīpapūjākāraṇāni
@5 Sī. uppajjati  6 cha.Ma. ayaṃ saddo na dissati  7 Sī.,i. sesamahājano ca



             The Pali Atthakatha in Roman Book 30 page 53-56. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1145              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1145              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=9              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=218              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=246              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=246              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]