ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       10. Tiladakkhiṇavimānavaṇṇanā
     abhikkantena vaṇṇenāti tiladakkhiṇavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena ca samayena rājagahe
aññatarā itthī gabbhinī tile dhovitvā ātape sukkhāpeti telaṃ pātukāmā. 1-
Sā ca parikkhīṇāyukā taṃ divasameva cavanadhammā, nirayasaṃvattanikaṃ cassā kammaṃ
okāsaṃ katvā ṭhitaṃ. Atha naṃ bhagavā paccūsavelāyaṃ lokaṃ volokento dibba-
cakkhunā disvā cintesi "ayaṃ itthī ajja kālaṃ katvā niraye nibbattissati,
yannūnāhaṃ  tilabhikkhāpaṭiggahaṇena taṃ saggūpagaṃ kareyyan"ti. So  sāvatthito
taṃkhaṇeneva rājagahaṃ gantvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
rājagahe piṇḍāya caranto anupubbena tassā gehadvāraṃ  sampāpuṇi. 2- Sā
itthī bhagavantaṃ passitvā sañjātapītisomanassā sahasā uṭṭhahitvā katañjalī
aññaṃ dātabbayuttakaṃ apassantī hatthapāde dhovitvā tile rāsiṃ katvā
ubhohi. Hatthehi pariggahetvā añjalipūraṃ tilaṃ bhagavato patte ākiritvā
bhagavantaṃ vandi. Taṃ bhagavā anukampamāno "sukhinī hohī"ti vatvā pakkāmi.
Sā tassā rattiyā paccūsasamaye kālaṃ katvā tāvatiṃsabhavane dvādasayojanike
kanakavimāne suttapabuddhā viya nibbatti.
     Athāyasmā mahāmoggallānatthero 3- devacārikaṃ  4- caranto heṭṭhā
vuttanayeneva upagantvā 4-
     [85]  "abhikkantena vaṇṇena         yā tvaṃ tiṭṭhasi devate
           obhāsentī disā sabbā       osadhī viya tārakā.
@Footnote: 1 Ma. kevalaṃ tilatelaṃ pātukāmā, cha. telaṃ kātukāmā  2 cha.Ma. pāpuṇi
@3 cha.Ma. mahāmoggallāno  4-4 cha.Ma. caranto taṃ accharāsahassaparivutaṃ mahatiyā
@deviddhiyā virocamānamupagantvā
     [86]  Kena te'tādiso vaṇṇo       kena te idha mijjhati
           uppajjanti ca te bhogā       ye keci manaso piyā.
     [87]              Pucchāmi taṃ devi mahānubhāve
                       manussabhūtā kimakāsi puññaṃ
                       kenāsi evañjalitānubhāvā
                       vaṇṇo ca te sabbadisā pabhāsatī"ti pucchi.
     [88]  Sā devatā attamanā         moggallānena pucchitā
           pañhaṃ puṭṭhā viyākāsi         yassa kammassidaṃ phalaṃ.
     [89]              "ahaṃ manussesu manussabhūtā
                       purimāya jātiyā manussaloke.
     [90]  Addasaṃ virajaṃ buddhaṃ            vippasannamanāvilaṃ
           āsajja dānaṃ adāsiṃ          akāmā tiladakkhiṇaṃ
           dakkhiṇeyyassa buddhassa         pasannā sehi 1- pāṇibhi.
     [91]  Tena me'tādiso vaṇṇo       tena me idha mijjhati
           uppajjanti ca me bhogā       ye keci manaso piyā.
     [92]              Akkhāmi te bhikkhu mahānubhāva
                       manussabhūtā yamakāsi puññaṃ
                       tenamhi evañjalitānubhāvā
                       vaṇṇo ca me sabbadisā pabhāsatī"ti
sā vissajjesi.
@Footnote: 1 ka. sakehi. evamuparipi
    #[90]  Tattha āsajjāti ayaṃ āsajjasaddo "āsajja naṃ tathāgatan"tiādīsu 1-
ghaṭṭane āgato. "āsajja dānaṃ detī"tiādīsu 2- samāgame. Idhāpi samāgameyeva
daṭṭhabbo. Tasmā āsajjāti samāgantvā, samavāyena sampatvāti attho. Tenāha
"akāmā"ti. Sā hi deyyadhammasaṃvidhānapubbakaṃ purimasiddhaṃ dānasaṅkappaṃ vinā sahasā
sampatte bhagavati pavattitaṃ tiladānaṃ sandhāyāha "āsajja dānaṃ adāsiṃ, akāmā
tiladakkhiṇan"ti. Sesaṃ vuttanayameva.
                     Tiladakkhiṇavimānavaṇṇanā  niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 30 page 57-59. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1225              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1225              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=10              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=248              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=277              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=277              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]