ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     12.  Dutiyapatibbatāvimānavaṇṇanā
     veḷuriyathambhanti dutiyapatibbatāvimānaṃ. Tassa kā uppatti? sāvatthiyaṃ kira
aññatarā upāsikā patibbatā hutvā saddhā pasannā pañca sīlāni suvisuddhāni
katvā rakkhi, yathāvibhavañca dānāni adāsi, sā kālaṃ katvā tāvatiṃsabhavane
uppajji. Sesaṃ heṭṭhā vuttanayameva.
     [101]              "veḷuriyathambhaṃ ruciraṃ pabhassaraṃ
                         vimānamāruyha anekacittaṃ
@Footnote: 1 Sī. patiṭṭhānaṃ
                         Tattha'cchasi devi mahānubhāve
                         uccāvacā iddhi vikubbamānā.
                         Imā ca te accharāyo samantato
                         naccanti gāyanti pamodayanti ca.
     [102]               Deviddhipattāsi mahānubhāve
                         manussabhūtā kimakāsi puññaṃ
                         kenāsi evañjalitānubhāvā
                         vaṇṇo ca te sabbadisā pabhāsatī"ti pucchi.
     [103]   Sā devatā attamanā          moggallānena pucchitā
             pañhaṃ puṭṭhā viyākāsi          yassa kammassidaṃ phalaṃ.
     [104]              "ahaṃ manussesu manussabhūtā
                         upāsikā cakkhumato ahosiṃ
                         pāṇātipātā viratā ahosiṃ
                         loke adinnaṃ parivajjayissaṃ.
     [105]               Amajjapā nāpi 1- musā abhāṇiṃ 2-
                         sakena sāminā 3- ahosiṃ tuṭṭhā
                         annañca pānañca pasannacittā
                         sakkacca dānaṃ vipulaṃ adāsiṃ.
     [106]   Tena me'tādiso vaṇṇo        tena me idha mijjhati
             uppajjanti ca me bhogā        ye keci manaso piyā.
@Footnote: 1 cha.Ma. no ca  2 Sī. abhāsiṃ  3 Sī. sāmināva
     [107]               Akkhāmi te bhikkhu mahānubhāva
                         manussabhūtā yamakāsi 1- puññaṃ
                         tenamhi evañjalitānubhāvā
                         vaṇṇo ca me sabbadisā pabhāsatī"ti
vissajjesi.
    #[101]  Tattha veḷuriyathambhanti veḷuriyamaṇimayathambhaṃ. Ruciranti ramaṇīyaṃ.
Pabhassaranti ativiya bhāsuraṃ. Uccāvacāti uccā ca avacā ca. Vividhāti attho.
    #[104-5]   Upāsikāti saraṇagamanena upāsikālakkhaṇe ṭhitā. Vuttaṃ hi:-
            "yato kho mahānāma ariyasāvako buddhaṃ saraṇaṃ gato hoti,
           dhammaṃ saraṇaṃ gato hoti, saṃghaṃ saraṇaṃ gato hoti, ettāvatā kho
           mahānāma ariyasāvako upāsako hotī"ti. 2-
     Cakkhumatoti  pañcahi cakkhūhi cakkhumato buddhassa bhagavato. Evaṃ upāsikābhāva-
kittanena āsayasuddhiṃ dassetvā payogasuddhiṃ  dassetuṃ "pāṇātipātā viratā"tiādi
vuttaṃ. Tattha sakena sāminā ahosiṃ tuṭṭhāti micchācārā veramaṇiṃ āha. Sesaṃ
heṭṭhā vuttasadisameva.
                   Dutiyapatibbatāvimānavaṇṇanā  niṭṭhitā.
                        ----------------
@Footnote: 1 ka. yamahaṃ akāsiṃ  2 saṃ.mahā. 19/1033/343



             The Pali Atthakatha in Roman Book 30 page 62-64. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1347              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1347              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=12              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=300              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=330              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=330              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]