ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     17.  Kesakārīvimānavaṇṇanā 1-
       idaṃ vimānaṃ ruciraṃ pabhassaranti kesakārīvimānaṃ. Tassa kā uppatti? bhagavā
bārāṇasiyaṃ viharati isipatane migadāye. Tena kho pana samayena sambahulā bhikkhū
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bārāṇasiṃ piṇḍāya pavisiṃsu. Te
aññatarassa brāhmaṇassa gehadvārasamīpena gacchanti. Tasmiṃ ca gehe brāhmaṇassa
dhītā kesakārī 2- nāma gehadvārasamīpe mātu sīsato ūkā gaṇhantī te bhikkhū
gacchante disvā mātaraṃ āha "amma ime pabbajitā 3- paṭhamena yobbanena samannāgatā
abhirūpā dassanīyā pāsādikā sukhumālā kenaci pārijuññena anabhibhūtā maññe,
kasmā nu kho ime imasmiṃyeva vaye pabbajantī"ti. Taṃ mātā āha "atthi
amma sakyaputto sakyakulā pabbajito buddho loke uppanno, so dhammaṃ deseti
ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ,
parisuddhaṃ brahmacariyaṃ pakāseti, tassa ime dhammaṃ sutvā pabbajantī"ti.
       Tena ca samayena āgataphalo viññātasāsano aññataro upāsako tāya
vīthiyā gacchanto taṃ kathaṃ sutvā tāsaṃ santikaṃ upasaṅkami. Atha naṃ brāhmaṇī
āha "etarahi kho upāsaka bahū kulaputtā mahantaṃ bhogakkhandhaṃ mahantaṃ ñātiparivaṭṭaṃ
pahāya sakyasamaye 4- pabbajanti, te kiṃ nu kho atthavasaṃ sampassantā pabbajantī"ti
taṃ sutvā upāsako "kāmesu ādīnavaṃ, nekkhamme ca ānisaṃsaṃ sampassantā"ti
vatvā attano ñāṇabalānurūpaṃ tamatthaṃ vitthārato kathesi, tiṇṇañca ratanānaṃ
guṇe pakāsesi, pañcannaṃ sīlānaṃ  diṭṭhadhammikaṃ samparāyikañca guṇānisaṃsaṃ pavedesi.
Atha brāhmaṇadhītā taṃ "kiṃ amhehipi saraṇesu ca sīlesu ca patiṭṭhāya tayā
vutte guṇānisaṃse adhigantuṃ sakkā"ti pucchi. So "sabbasādhāraṇā ime dhammā
@Footnote: 1 pāḷiyaṃ. pesakāriyavimāna...  2 ka. pesakārī
@3 Ma. ime pabbajitā nāma bhattāhārā  4 Ma. sakyakulasamīpe
Bhagavatā bhāsitā, kasmā na sakkā"ti vatvā tassā saraṇāni ca sīlāni ca
adāsi. Sā gahitasaraṇā samādinnasīlā ca hutvā puna āha "kiṃ ito uttari 1-
aññampi karaṇīyaṃ atthī"ti. So tassā viññubhāvaṃ sallakkhento "upanissayasampannā
bhavissatī"ti ñatvā sarīrasabhāvaṃ vibhāvento dvattiṃsākārakammaṭṭhānaṃ kathetvā kāye
virāgaṃ uppādetvā upari aniccatādipaṭisaṃyuttāya dhammiyā kathāya saṃvejetvā
vipassanāmaggaṃ ācikkhitvā gato. Sā tena vuttanayaṃ sabbaṃ manasikatvā paṭikūla-
manasikāre samāhitacittā vipassanaṃ paṭṭhapetvā upanissayasampattiyā nacirasseva
sotāpattiphale patiṭṭhahi. Athāparena samayena kālaṃ katvā sakkassa devarañño
paricārikā hutvā nibbatti, satasahassañcassā accharāparivāro ahosi. Taṃ sakko
devarājā disvā acchariyabbhutacittajāto pamuditahadayo:-
       [150]          "idaṃ vimānaṃ ruciraṃ pabhassaraṃ
                       veḷuriyathambhaṃ satataṃ sunimmitaṃ
                       suvaṇṇarukkhehi samantamotthataṃ
                       ṭhānaṃ mamaṃ kammavipākasambhavaṃ.
       [151]           Tatrūpapannā purimaccharā imā
                       sataṃ sahassāni sakena kammunā
                       tuvaṃsi ajjhupagatā yasassinī
                       obhāsayaṃ tiṭṭhasi pubbadevatā.
       [152]           Sasī adhiggayha yathā virocati
                       nakkhattarājāriva tārakāgaṇaṃ
                       tatheva tvaṃ accharāsaṅgaṇaṃ 2- imaṃ
                       daddallamānā yasasā virocasi.
@Footnote: 1 Sī. uttariṃ  2 Sī. accharāsaṅgamaṃ
      [153]         Kuto nu āgamma anomadassane
                    upapannā tvaṃ bhavanaṃ mamaṃ idaṃ
                    brahmaṃva devā tidasā sahindakā
                    sabbe na tappāmase dassanena tan"ti 1-
catūhi gāthāhi tāya katakammaṃ pucchi.
     #[150]   Tattha idaṃ vimānanti yasmiṃ vimāne sā devatā uppannā, taṃ
attano vimānaṃ sandhāyāha. Satatanti sabbakālaṃ ruciraṃ pabhassaranti yojanā. Satatanti
vā sammātataṃ, ativiya vitthiṇṇanti attho. Samantamotthatanti samantato avatthataṃ
chāditaṃ. Ṭhānanti vimānameva sandhāya vadati. Taṃ hi tiṭṭhanti ettha katapuññāti
ṭhānanti vuccati. Kammavipākasambhavanti kammavipākabhāvena sambhūtaṃ, kammavipākena vā
sahasambhūtaṃ. Mamanti idaṃ mama ṭhānaṃ mama kammavipākasambhavanti dvīhipi padehi
yojetabbaṃ.
     #[151]  Tatrūpapannāti gāthāya ayaṃ saṅkhepattho:- tatra tasmiṃ yathā vutte
vimāne upapannā nibbattā pageva uppannattā pubbadevatā imā purimā
accharāyo parimāṇato sataṃ sahassāni. Tuvaṃsīti tvaṃ asi sakena kammunā
kammānubhāvena obhāsayantī virocamānā tiṭṭhasīti.
     #[152]  Idāni tameva obhāsanaṃ upamāya vibhāvenato "sasī"ti gāthamāha.
Tassattho:-  yathā sasalañchanayogena "sasī"ti nakkhattehi adhikaguṇatāya
"nakkhattarājā"ti ca laddhanāmo cando sabbaṃ tārakāgaṇaṃ adhiggayha abhibhavitvā virocati
@Footnote: 1 Sī. tvanti
Virājati, tatheva tvaṃ imaṃ accharānaṃ devakaññānaṃ gaṇaṃ 1- samūhaṃ attano yasasā
daddallamānā ativiya vijjotamānā virocasīti. Ettha ca "imā"ti "iman"ti ca
nipātamattaṃ. Keci pana "nakkhattarājāriva tārāgaṇaṃ 2- tatheva tvan"ti paṭhanti.
      #[153]  Idāni tassā devatāya purimabhavaṃ tattha katapuññañca pucchanto
"kuto nu āgammā"ti gāthamāha. Tattha kuto nu āgammāti kuto nu bhavato
kuto nu puññakammato kāraṇabhūtato idaṃ mama bhavanaṃ āgamma bhadde anomadassane
sabbaṅgasobhane tvaṃ upapannā uppattigahaṇavasena upagatā. "anomadassane"ti
vuttamevatthaṃ upamāya pakāsento 3- "brahmaṃva devā tidasā sahindakā, sabbe na
tappāmase dassanena tan"ti āha. Tattha yathā brahmānaṃ sahampatiṃ sanaṅkumāraṃ
vā upagataṃ saha indenāti sahindakā tāvatiṃsā devā passantā dassanena
na tappanti, evaṃ tava dassanena mayaṃ sabbe devā na tappāmaseti attho.
       Evaṃ pana sakkena devānamindena pucchitā sā devatā tamatthaṃ
pakāsentī:-
       [154]        "yametaṃ sakka anupucchase mamaṃ
                     kuto cutā tuvaṃ 4- idha āgatāti
                     bārāṇasī nāma puratthi kāsinaṃ
                     tattha ahosiṃ pure kesakārikā. 5-
       [155]         Buddhe ca dhamme ca pasannamānasā
                     saṃghe ca ekantagatā asaṃsayā
@Footnote: 1 Sī. saṅgamaṃ  2 Sī. tārakāgaṇaṃ  3 Ma. kathento
@4 i. kuto cutāya āgati tava  5 pāḷiyaṃ. pesakārikā
                     Akhaṇḍasikkhāpadā āgatapphalā
                     sambodhidhamme niyatā anāmayā"ti
gāthādvayamāha.
      #[154-5]   Tattha yametanti yaṃ etaṃ pañhanti attho. Anupucchaseti anukūlabhāvena
pucchasi. Mamanti maṃ. Puratthīti puraṃ atthi. Kāsinanti kāsiraṭṭhassa. Kesakārikāti
purimattabhāve attano nāmaṃ vadati. Buddhe ca dhamme cātiādinā attano puññaṃ
vibhāveti.
       Puna sakko tassā taṃ puññasampattiñca dibbasampattiñca anumodamāno
āha:-
       [156]          "tantyābhinandāmase svāgatañca 1- te
                       dhammena ca tvaṃ yasasā virocasi
                       buddhe ca dhamme ca pasannamānase
                       saṃghe ca ekantagate asaṃsaye.
                       Akhaṇḍasikkhāpade āgatapphale
                       sambodhidhamme niyate anāmaye"ti.
      #[156]  Tattha tantyābhinandāmaseti taṃ te duvidhampi sampattiṃ abhinandāma
anumodāma. Svāgatañca 1- teti tuyhañca idhāgamanaṃ svāgataṃ, amhākaṃ pītisomanassa-
saṃvaḍḍhanameva. 2- Sesaṃ vuttanayamevāti.
@Footnote: 1 Sī. sāgatañca  2 cha.Ma....saṃvaddhana...evamuparipi
       Taṃ pana pavattiṃ sakko devarājā āyasmato mahāmoggallānattherassa kathesi,
thero bhagavato nivedesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ
desesi, sā desanā sadevakassa lokassa sātthikā jātāti.
                     Kesakārīvimānavaṇṇanā  niṭṭhitā.
               Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ
                        sattarasavatthupaṭipaṇḍitassa
                  paṭhamassa pīṭhavaggassa atthavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 30 page 94-99. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2031              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2031              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=17              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=470              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=491              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=491              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]