ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page94.

17. Kesakārīvimānavaṇṇanā 1- idaṃ vimānaṃ ruciraṃ pabhassaranti kesakārīvimānaṃ. Tassa kā uppatti? bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena kho pana samayena sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bārāṇasiṃ piṇḍāya pavisiṃsu. Te aññatarassa brāhmaṇassa gehadvārasamīpena gacchanti. Tasmiṃ ca gehe brāhmaṇassa dhītā kesakārī 2- nāma gehadvārasamīpe mātu sīsato ūkā gaṇhantī te bhikkhū gacchante disvā mātaraṃ āha "amma ime pabbajitā 3- paṭhamena yobbanena samannāgatā abhirūpā dassanīyā pāsādikā sukhumālā kenaci pārijuññena anabhibhūtā maññe, kasmā nu kho ime imasmiṃyeva vaye pabbajantī"ti. Taṃ mātā āha "atthi amma sakyaputto sakyakulā pabbajito buddho loke uppanno, so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ, parisuddhaṃ brahmacariyaṃ pakāseti, tassa ime dhammaṃ sutvā pabbajantī"ti. Tena ca samayena āgataphalo viññātasāsano aññataro upāsako tāya vīthiyā gacchanto taṃ kathaṃ sutvā tāsaṃ santikaṃ upasaṅkami. Atha naṃ brāhmaṇī āha "etarahi kho upāsaka bahū kulaputtā mahantaṃ bhogakkhandhaṃ mahantaṃ ñātiparivaṭṭaṃ pahāya sakyasamaye 4- pabbajanti, te kiṃ nu kho atthavasaṃ sampassantā pabbajantī"ti taṃ sutvā upāsako "kāmesu ādīnavaṃ, nekkhamme ca ānisaṃsaṃ sampassantā"ti vatvā attano ñāṇabalānurūpaṃ tamatthaṃ vitthārato kathesi, tiṇṇañca ratanānaṃ guṇe pakāsesi, pañcannaṃ sīlānaṃ diṭṭhadhammikaṃ samparāyikañca guṇānisaṃsaṃ pavedesi. Atha brāhmaṇadhītā taṃ "kiṃ amhehipi saraṇesu ca sīlesu ca patiṭṭhāya tayā vutte guṇānisaṃse adhigantuṃ sakkā"ti pucchi. So "sabbasādhāraṇā ime dhammā @Footnote: 1 pāḷiyaṃ. pesakāriyavimāna... 2 ka. pesakārī @3 Ma. ime pabbajitā nāma bhattāhārā 4 Ma. sakyakulasamīpe

--------------------------------------------------------------------------------------------- page95.

Bhagavatā bhāsitā, kasmā na sakkā"ti vatvā tassā saraṇāni ca sīlāni ca adāsi. Sā gahitasaraṇā samādinnasīlā ca hutvā puna āha "kiṃ ito uttari 1- aññampi karaṇīyaṃ atthī"ti. So tassā viññubhāvaṃ sallakkhento "upanissayasampannā bhavissatī"ti ñatvā sarīrasabhāvaṃ vibhāvento dvattiṃsākārakammaṭṭhānaṃ kathetvā kāye virāgaṃ uppādetvā upari aniccatādipaṭisaṃyuttāya dhammiyā kathāya saṃvejetvā vipassanāmaggaṃ ācikkhitvā gato. Sā tena vuttanayaṃ sabbaṃ manasikatvā paṭikūla- manasikāre samāhitacittā vipassanaṃ paṭṭhapetvā upanissayasampattiyā nacirasseva sotāpattiphale patiṭṭhahi. Athāparena samayena kālaṃ katvā sakkassa devarañño paricārikā hutvā nibbatti, satasahassañcassā accharāparivāro ahosi. Taṃ sakko devarājā disvā acchariyabbhutacittajāto pamuditahadayo:- [150] "idaṃ vimānaṃ ruciraṃ pabhassaraṃ veḷuriyathambhaṃ satataṃ sunimmitaṃ suvaṇṇarukkhehi samantamotthataṃ ṭhānaṃ mamaṃ kammavipākasambhavaṃ. [151] Tatrūpapannā purimaccharā imā sataṃ sahassāni sakena kammunā tuvaṃsi ajjhupagatā yasassinī obhāsayaṃ tiṭṭhasi pubbadevatā. [152] Sasī adhiggayha yathā virocati nakkhattarājāriva tārakāgaṇaṃ tatheva tvaṃ accharāsaṅgaṇaṃ 2- imaṃ daddallamānā yasasā virocasi. @Footnote: 1 Sī. uttariṃ 2 Sī. accharāsaṅgamaṃ

--------------------------------------------------------------------------------------------- page96.

[153] Kuto nu āgamma anomadassane upapannā tvaṃ bhavanaṃ mamaṃ idaṃ brahmaṃva devā tidasā sahindakā sabbe na tappāmase dassanena tan"ti 1- catūhi gāthāhi tāya katakammaṃ pucchi. #[150] Tattha idaṃ vimānanti yasmiṃ vimāne sā devatā uppannā, taṃ attano vimānaṃ sandhāyāha. Satatanti sabbakālaṃ ruciraṃ pabhassaranti yojanā. Satatanti vā sammātataṃ, ativiya vitthiṇṇanti attho. Samantamotthatanti samantato avatthataṃ chāditaṃ. Ṭhānanti vimānameva sandhāya vadati. Taṃ hi tiṭṭhanti ettha katapuññāti ṭhānanti vuccati. Kammavipākasambhavanti kammavipākabhāvena sambhūtaṃ, kammavipākena vā sahasambhūtaṃ. Mamanti idaṃ mama ṭhānaṃ mama kammavipākasambhavanti dvīhipi padehi yojetabbaṃ. #[151] Tatrūpapannāti gāthāya ayaṃ saṅkhepattho:- tatra tasmiṃ yathā vutte vimāne upapannā nibbattā pageva uppannattā pubbadevatā imā purimā accharāyo parimāṇato sataṃ sahassāni. Tuvaṃsīti tvaṃ asi sakena kammunā kammānubhāvena obhāsayantī virocamānā tiṭṭhasīti. #[152] Idāni tameva obhāsanaṃ upamāya vibhāvenato "sasī"ti gāthamāha. Tassattho:- yathā sasalañchanayogena "sasī"ti nakkhattehi adhikaguṇatāya "nakkhattarājā"ti ca laddhanāmo cando sabbaṃ tārakāgaṇaṃ adhiggayha abhibhavitvā virocati @Footnote: 1 Sī. tvanti

--------------------------------------------------------------------------------------------- page97.

Virājati, tatheva tvaṃ imaṃ accharānaṃ devakaññānaṃ gaṇaṃ 1- samūhaṃ attano yasasā daddallamānā ativiya vijjotamānā virocasīti. Ettha ca "imā"ti "iman"ti ca nipātamattaṃ. Keci pana "nakkhattarājāriva tārāgaṇaṃ 2- tatheva tvan"ti paṭhanti. #[153] Idāni tassā devatāya purimabhavaṃ tattha katapuññañca pucchanto "kuto nu āgammā"ti gāthamāha. Tattha kuto nu āgammāti kuto nu bhavato kuto nu puññakammato kāraṇabhūtato idaṃ mama bhavanaṃ āgamma bhadde anomadassane sabbaṅgasobhane tvaṃ upapannā uppattigahaṇavasena upagatā. "anomadassane"ti vuttamevatthaṃ upamāya pakāsento 3- "brahmaṃva devā tidasā sahindakā, sabbe na tappāmase dassanena tan"ti āha. Tattha yathā brahmānaṃ sahampatiṃ sanaṅkumāraṃ vā upagataṃ saha indenāti sahindakā tāvatiṃsā devā passantā dassanena na tappanti, evaṃ tava dassanena mayaṃ sabbe devā na tappāmaseti attho. Evaṃ pana sakkena devānamindena pucchitā sā devatā tamatthaṃ pakāsentī:- [154] "yametaṃ sakka anupucchase mamaṃ kuto cutā tuvaṃ 4- idha āgatāti bārāṇasī nāma puratthi kāsinaṃ tattha ahosiṃ pure kesakārikā. 5- [155] Buddhe ca dhamme ca pasannamānasā saṃghe ca ekantagatā asaṃsayā @Footnote: 1 Sī. saṅgamaṃ 2 Sī. tārakāgaṇaṃ 3 Ma. kathento @4 i. kuto cutāya āgati tava 5 pāḷiyaṃ. pesakārikā

--------------------------------------------------------------------------------------------- page98.

Akhaṇḍasikkhāpadā āgatapphalā sambodhidhamme niyatā anāmayā"ti gāthādvayamāha. #[154-5] Tattha yametanti yaṃ etaṃ pañhanti attho. Anupucchaseti anukūlabhāvena pucchasi. Mamanti maṃ. Puratthīti puraṃ atthi. Kāsinanti kāsiraṭṭhassa. Kesakārikāti purimattabhāve attano nāmaṃ vadati. Buddhe ca dhamme cātiādinā attano puññaṃ vibhāveti. Puna sakko tassā taṃ puññasampattiñca dibbasampattiñca anumodamāno āha:- [156] "tantyābhinandāmase svāgatañca 1- te dhammena ca tvaṃ yasasā virocasi buddhe ca dhamme ca pasannamānase saṃghe ca ekantagate asaṃsaye. Akhaṇḍasikkhāpade āgatapphale sambodhidhamme niyate anāmaye"ti. #[156] Tattha tantyābhinandāmaseti taṃ te duvidhampi sampattiṃ abhinandāma anumodāma. Svāgatañca 1- teti tuyhañca idhāgamanaṃ svāgataṃ, amhākaṃ pītisomanassa- saṃvaḍḍhanameva. 2- Sesaṃ vuttanayamevāti. @Footnote: 1 Sī. sāgatañca 2 cha.Ma....saṃvaddhana...evamuparipi

--------------------------------------------------------------------------------------------- page99.

Taṃ pana pavattiṃ sakko devarājā āyasmato mahāmoggallānattherassa kathesi, thero bhagavato nivedesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā sadevakassa lokassa sātthikā jātāti. Kesakārīvimānavaṇṇanā niṭṭhitā. Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ sattarasavatthupaṭipaṇḍitassa paṭhamassa pīṭhavaggassa atthavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 30 page 94-99. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2031&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2031&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=17              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=470              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=491              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=491              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]