ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                          2.  Cittalatāvagga
                    18. 1. Dāsivimānavaṇṇanā
       dutiyavagge api sakkova devindoti dāsivimānaṃ. Tassa kā uppatti?
bhagavati jetavane viharante sāvatthivāsī aññataro upāsako sambahulehi upāsakehi
saddhiṃ sāyanhasamayaṃ vihāraṃ gantvā dhammaṃ sutvā parisāya vuṭṭhitāya bhagavantaṃ
upasaṅkamitvā "ito paṭṭhāya ahaṃ bhante saṃghassa cattāri niccabhattāni dassāmī"ti
āha. Atha naṃ bhagavā tadanucchavikaṃ dhammakathaṃ kathetvā vissajjesi. So "mayā
bhante saṃghassa cattāri niccabhattāni paññattāni, sve paṭṭhāya ayyā mama
gehaṃ āgacchantū"ti bhattuddesakassa ārocetvā attano gehaṃ gantvā dāsiyā
tamatthaṃ ācikkhitvā "tattha tayā niccakālaṃ appamattāya bhavitabban"ti āha, sā

--------------------------------------------------------------------------------------------- page100.

"sādhū"ti sampaṭicchi. Pakatiyāva sā saddhāsampannā puññakāmā sīlavatī, tasmā divase divase kālasseva uṭṭhāya paṇītaṃ annapānaṃ paṭiyādetvā bhikkhūnaṃ nisīdanaṭṭhānaṃ susammaṭṭhaṃ suparibhaṇḍakaṃ 1- katvā āsanāni paññāpetvā bhikkhū upagate tattha nisīdāpetvā vanditvā gandhapupphadhūpadīpehi pūjetvā sakkaccaṃ parivisati. Athekadivasaṃ bhikkhū katabhattakicce upasaṅkamitvā vanditvā evamāha "kathaṃ nu kho bhante ito jātiādidukkhato parimutti hotī"ti. Bhikkhū tassā saraṇāni ca pañca sīlāni ca datvā kāyasabhāvaṃ pakāsetvā paṭikūlamanasikāre niyojesuṃ, apare bhikkhū aniccatāpaṭisaṃyuttaṃ dhammakathaṃ kathesuṃ. Sā soḷasavassāni 2- sīlaṃ rakkhantī antarantarā yoniso manasikarontī 2- ekadivasaṃ dhammassavanasappāyaṃ labhitvā ñāṇassa ca paripakkattā vipassanaṃ vaḍḍhetvā sotāpattiphalaṃ sacchākāsi. Sā aparena samayena 3- kālaṃ katvā sakkassa devarañño vallabhā paricārikā hutvā nibbatti. Sā saṭṭhitūriyasahassehi paricariyamānā 4- accharāsatasahassaparivutā mahantaṃ dibbasampattiṃ anubhavantī pamudā modamānā saparivārā uyyānādīsu vicarati. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayeneva disvā:- [157] "api sakkova devindo ramme cittalatā vane samantā anupariyāsi nārīgaṇapurakkhatā obhāsentī disā sabbā osadhī viya tārakā. [158] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. @Footnote: 1 Sī. suparibhaṇḍakataṃ 2-2 Sī. ime pāṭhā na dissanti @3 Ma. sā na cirasseva 4 Ma. vādiyamānā, i. parivāriyamānā

--------------------------------------------------------------------------------------------- page101.

[159] Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī"ti pucchi. [160] Sā devatā attamanā moggallānena pucchitā puñhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ. [161] "ahaṃ manussesu manussabhūtā dāsī ahosiṃ parapessiyā 1- kule. [162] Upāsikā cakkhumato gotamassa yasassino tassā me nikkamo āsi sāsane tassa tādino. [163] Kāmaṃ bhijjatuyaṃ kāyo neva atthettha saṇṭhanaṃ 2- sikkhāpadānaṃ pañcannaṃ maggo sovatthiko sivo. [164] Akaṇṭako agahano 3- uju sabbhi pavedito nikkamassa phalaṃ passa yathidaṃ pāpuṇitthikā. [165] Āmantanikā raññomhi sakkassa vasavattino saṭṭhi tūriyasahassāni paṭibodhaṃ karonti me. [166] Ālambo gaggaro 4- bhīmo sādhuvādī ca saṃsiyo pokkharo ca suphasso ca vīṇāmokkhā ca nāriyo. @Footnote: 1 Ma. parapesiyā 2 pāḷiyaṃ. santhanaṃ @3 ka. agahaṇo 4 Ma. bhaggaro, ka. gaggamo

--------------------------------------------------------------------------------------------- page102.

[167] Nandā ceva sunandā ca soṇadinnā sucimhitā 1- alambusā missakesī ca puṇḍarīkāti dāruṇī. [168] Eṇīphassā 2- suphassā ca subhaddā muduvādinī 3- etā caññā ca seyyāse accharānaṃ pabodhikā. [169] Tā maṃ kālenupāgantvā 4- abhibhāsanti devatā handa naccāma gāyāma handa taṃ ramayāmase. [170] Nayidaṃ akatapuññānaṃ katapuññānamevidaṃ asokaṃ nandanaṃ rammaṃ tidasānaṃ mahāvanaṃ. [171] Sukhaṃ akatapuññānaṃ idha natthi parattha ca sukhañca katapuññānaṃ idha ceva parattha ca [172] Tesaṃ sahabyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ katapuññā hi modanti sagge bhogasamaṅgino"ti 5- devatā vissajjesi. #[157] Tattha api sakkova devindoti apisaddo sambhāvanāyaṃ, ivasaddo ikāralopaṃ katvā vutto upamāyaṃ, tasmā yathā nāma sakko devānamindoti attho. Sakkasamabhāvo etissā 6- devatāya parivārasampattidassanatthaṃ vutto. 7- Keci "apīti nipātamattan"ti vadanti. Cittalatāvaneti cittāya nāma devadhītāya puññānubhāvena nibbatte, cittānaṃ vā vicittapupphaphalādivisesayuttānaṃ santānakavalliādīnaṃ tattha yebhuyyatāya cittalatāvananti laddhanāme devuyyāne. @Footnote: 1 ka. sucimbhikā 2 pāḷiyaṃ. eṇīpassā (eni...syā) 3 pāḷiyaṃ. mudukāvadī, @i. mudukācari. 4 Sī. tā maṃ pālentupāgantvā 5 Sī. sabbabhogasamaṅginoti @6 Sī. sakkūpamā nāmetissā, cha.Ma....bhāvo tissā 7 Sī. vuttā

--------------------------------------------------------------------------------------------- page103.

#[161] Parapessiyāti paresaṃ kule tasmiṃ tasmiṃ kicce pesaniyā, paresaṃ veyyāvaccakārīti attho. #[162] Tassā me nikkamo āsi, sāsane tassa tādinoti tassā dāsiyāpi samānāya pañcahi cakkhūhi cakkhumato buddhassa bhagavato upāsikā hutvā soḷasa vassāni sīlaṃ rakkhantiyā kammaṭṭhānañca manasikarontiyā manasikārānubhāvena me mayhaṃ uppajjamāne sattatiṃsabodhipakkhiyadhammasaṅkhāte iṭṭhādīsu tādilakkhaṇa- sampattiyā tādino satthu sāsane tappariyāpannoyeva saṅkilesapakkhato nikkamanena "nikkamo"ti laddhanāmo sammāvāyāmo āsi ahosi uppajji. #[163-4] Tassa pana nikkamassa pubbabhāgassa pavattākāraṃ dassetuṃ "kāmaṃ bhijjatuyaṃ kāyo, neva atthettha saṇṭhanan"ti vuttaṃ. Tassattho:- yadipi me ayaṃ kāyo bhijjatu vinassatu, tattha kiñcimattampi apekkhaṃ akarontī ettha etasmiṃ kammaṭṭhānānuyoge neva atthi me vīriyassa saṇṭhanaṃ 1- sithilīkaraṇanti vīriyaṃ samuttejentī vipassanaṃ ussukkāpesinti. Idāni taṃ tathā 2- vipassanaṃ ussukkāpetvā paṭiladdhaguṇaṃ dassentī āha:- "sikkhāpadānaṃ pañcannaṃ maggo sovatthiko sivo akaṇṭako agahano uju sabbhi pavedito nikkamassa phalaṃ passa yathidaṃ pāpuṇitthikā"ti. Tatrāyaṃ saṅkhepattho:- yo niccasīlavasena samādinnānaṃ pañcannaṃ sikkhāpadānaṃ sikkhākoṭṭhāsānaṃ upanissayabhāvena laddhattā tesaṃ paripūritattā ca sikkhāpadānaṃ @Footnote: 1 Sī. santhānaṃ 2 cha.Ma. idāni tathā

--------------------------------------------------------------------------------------------- page104.

Pañcannaṃ sambandhībhūto, yasmiṃ santāne uppanno, tassa sabbākārena sotthibhāvasampādanato sundaratthabhāvato ca sovatthiko sotthiko, saṅkilesadhammehi anupaddutattā khemappattihetutāya ca sivo, rāgakaṇṭakādīnaṃ abhāvena akaṇṭako, kilesadiṭṭhiduccaritagahanasamucchedanato agahano, sabbajimhavaṅkakuṭilabhāvāpagamahetutāya uju, buddhādīhi sappurisehi pakāsitattā sabbhi pavedito ariyamaggo, taṃ yathā yena upāyabhūtena itthikā dvaṅgulabahalabuddhikāpi samānā pāpuṇiṃ, tassa nikkamassa yathāvuttavīriyassa idaṃ phalaṃ passāti sakkaṃ ālapati. #[165] Āmantanikā raññomhi, sakkassa vasavattinoti sayaṃvasībhāvena vattanato, dvīsu devalokesu attano vasaṃ issariyaṃ vattetīti vā vasavattī 1- tassa vasavattino sakkassa devarañño āmantanikā ālāpasallāpayoggā, 2- kīḷanakāle vā tena āmantetabbā amhi, nikkamassa vīriyassa phalaṃ passāti yojanā. Ātatavatitatādi- bhedena pañca tūriyaṅgāni dvādasahi pāṇibhāgehi ekato pavajjamānāni saṭṭhi honti, tāni pana sahassamattāni payirupāsanavasena upaṭṭhitāni sandhāyāha "saṭṭhi tūriyasahassāni, paṭibodhaṃ karonti me"ti. Tattha paṭibodhanti pītisomanassānaṃ pabodhanaṃ. #[166-8] Ālambotiādi tūriyavādakānaṃ devaputtānaṃ ekadesato nāmaggahaṇanti vadanti, tūriyānaṃ panetaṃ nāmaggahaṇaṃ. Vīṇāmokkhādikā devadhītā. Sucimhitāti suddhamihitā, 3- nāmameva vā etaṃ. Muduvādanīti mudunāva vadatīti mudavādinī 4-, mudukaṃ ativiya vādanasīlā, nāmameva vā. Seyyāseti seyyataRā. Accharānanti accharāsu saṅgīte pāsaṃsataRā. Pabodhikāti pabodhanakaRā. 5- @Footnote: 1 Ma. issariyaṃ vatteti 2 Sī.,i.,Ma.,ka. allāpasallāpayoggā @3 Ma. visuddhāsitā 4 ka. mudukāvadī 5 Ma. pabodhaniyakarā, i. pabodhanaṃ viya karā

--------------------------------------------------------------------------------------------- page105.

#[169] Kālenāti yuttappattakālena. Abhibhāsantīti abhimukhā, abhiratā vā hutvā bhāsanti. Yathā ca bhāsanti, taṃ dassetuṃ "handa naccāma gāyāma, handa taṃ ramayāmase"ti vuttaṃ. #[170] Idanti idaṃ mayā laddhaṭṭhānaṃ. Asokanti iṭṭhakantapiyamanāpānaṃyeva rūpādīnaṃ sambhavato visokaṃ. Tato eva sabbakālaṃ pamodasaṃvaḍḍhanato 1- nandanaṃ. Tidasānaṃ mahāvananti tāvatiṃsadevānaṃ mahantaṃ mahanīyañca uyyānaṃ. #[171] Evarūpā dibbasampatti nāma puññakammavasenevāti odissakanayena 2- vatvā puna anodissakanayena 3- dassentī "sukhaṃ akatapuññānan"ti gāthamāha. #[172] Puna attanā laddhassa dibbaṭṭhānassa parehi sādhāraṇakāmatāvasena dhammaṃ kathentī "tesaṃ sahabyakāmānan"ti osānagāthamāha. Tesanti tāvatiṃsadevānaṃ. Sahabyakāmānanti sahabhāvaṃ icchantehi, kattuatthe hi idaṃ sāmivacanaṃ. Saha vāti pavattatīti sahavo, tassa bhāvo sahabyaṃ yathā vīrassa bhāvo vīriyanti. 4- Evaṃ thero devatāya attano puññakamme āvikate tassā saparivārāya dhammaṃ desetvā devalokato āgantvā taṃ pavattiṃ bhagavato ārocesi, bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā sadevakassa lokassa sātthikā ahosīti. Dāsivimānavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Ma. pamodasampannato 2 Sī. odissakavasena @3 Sī. anodissakavasena 4 Sī.,i. vīriyanti vuttaṃ


             The Pali Atthakatha in Roman Book 30 page 99-105. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2145&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2145&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=18              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=514              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=529              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=529              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]