ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                   22. 5. Bhadditthikāvimānavaṇṇanā 2-
     nīlā pītā ca kāḷā cāti bhadditthikāvimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena  ca samayena kimilanagare 3-
rohako nāma gahapatiputto ahosi saddho pasanno sīlācārasampanno. Tasmiṃyeva
ca nagare tena samānamahābhoge kule ekā dārikā ahosi saddhā pasannā
pakatiyāpi bhaddatāya bhaddāti nāmena. Atha rohakassa mātāpitaro taṃ kumāriṃ 4-
vāretvā tādise kāle 5- taṃ ānetvā āvāhavivāhaṃ akaṃsu. Te ubhopi samaggavāsaṃ
vasanti. Sā attano ācārasampattiyā "bhadditthī"ti tasmiṃ nagare pākaṭā paññātā
ahosi.
     Tena ca samayena dve aggasāvakā pañcasatapañcasatabhikkhuparivārā janapadacārikaṃ
carantā 6- kimilanagaraṃ pāpuṇiṃsu. Rodako tesaṃ tattha gatabhāvaṃ ñatvā somanassajāto
there upasaṅkamitvā vanditvā svātanāya nimantetvā dutiyadivase paṇītena khādanīyena
@Footnote: 1 ka. dhammadesanā  2 cha.Ma. bhadditthivimāna...
@3 Sī.,i. kimbilanagare. evamuparipi  4 i. bhaddakumāriṃ
@5 Sī. tādise uddesakāle  6 ka. gantvā

--------------------------------------------------------------------------------------------- page119.

Bhojanīyena saparivāre te santappetvā saputtadāro tehi desitaṃ dhammadesanaṃ sutvā tesaṃ ovāde patiṭṭhahanto saraṇāni gaṇhi, pañca sīlāni samādiyi. Bhariyā panassa aṭṭhamīcātuddasīpaṇṇarasīpāṭihāriyapakkhesu uposathaṃ upavasi, visesato sīlācārasampannā ahosi devatāhi ca anukampitā, tāya eva ca devatānukampāya attano upari patitaṃ micchāpavādaṃ niraṅkatvā 1- suvisuddhasīlācāratāya ativiya loke patthaṭayasā ahosi. Sā hi sayaṃ kimilanagare ṭhitā attano sāmikassa vaṇijjāvasena takkasilāyaṃ vasantassa ussavadivase sahāyehi ussāhitassa nakkhattakīḷācitte uppanne gharadevatāya attano dibbānubhāvena taṃ tattha netvā sāmikena saha yojitā teneva samāgamena patiṭṭhitagabbhā hutvā devatāya kimilanagaraṃ paṭinītā anukkamena gabbhinibhāve pākaṭe jāte sassuādīhi "aticārinī"ti āsaṅkitā tāya eva devatāya attano ānubhāvena gaṅgāmahoghe kimilanagaraṃ ottharante viya upaṭṭhāpite attano patibbatā- bhāvasaṃsūcakena saccādhiṭṭhānapubbakena sapathena vātavegasamuṭṭhitavīcijālaṃ 2- gaṅgāmahoghaṃ attano upari āpatitaṃ āyassañca 3- nivattetvā sāmikena samāgatāpi tena pubbe sassuādīhi viya āsaṅkitā takkasilāyaṃ tena dinnaṃ nāmamudditaṃ saññāṇañca appentī taṃ āsaṅkaṃ niraṅkatvā bhattuno ñātijanassa ca mahājanassa ca sambhāvanīyā jātā. Tena vuttaṃ "suvisuddhasīlācāratāya ativiya loke patthaṭayasā ahosī"ti. Sā aparena samayena kālaṃ katvā tāvatiṃsabhavane uppannā. Atha bhagavati sāvatthito tāvatiṃsabhavanaṃ gantvā pāricchattakamūle paṇḍukambalasilāyaṃ nisinne devaparisāya ca bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnāya bhadditthīpi upasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Atha bhagavā @Footnote: 1 Sī. nirākatvā. evamuparipi 2 Sī. vātavegasamuddhutavīcijālaṃ 3 Sī. āsaṅkañca, @i. āyasakyañca

--------------------------------------------------------------------------------------------- page120.

Dasasahassilokadhātūsu sannipatitāya devabrahmaparisāya majjhe tāya devatāya katapuññakammaṃ pucchanto:- [206] "nīlā pītā ca kāḷā ca mañjiṭṭhā 1- atha lohitā uccāvacānaṃ vaṇṇānaṃ kiñjakkhaparivāritā. [207] Mandāravānaṃ pupphānaṃ mālaṃ dhāresi muddhani nayime aññesu kāyesu rukkhā santi sumedhase. [208] Kena kāyaṃ upapannā tāvatiṃsaṃ yasassinī devate pucchitācikkha kissa kammassidaṃ phalan"ti āha. #[206-7] Tattha nīlā pītā ca kāḷā ca, mañjiṭṭhā atha lohitāti ettha casaddo vuttatthasamuccayo, so nīlā ca pītā cātiādinā paccekaṃ yojebatbo. Athāti aññatthe nipāto. Tena odātādike avuttavaṇṇe saṅgaṇhāti. Itisaddo luttaniddiṭṭho veditabbo. Casaddo vā avuttatthasamuccayo. Athāti itisaddatthe nipāto. Uccāvacānaṃ vaṇṇānanti ettha uccāvacānanti vibhattiyā alopo daṭṭhabbo, uccāvacavaṇṇānaṃ nānāvidhavaṇṇānanti attho. Vaṇṇānanti vā vaṇṇavantānaṃ. Kiñjakkhaparivāritāti kiñjakkhehi parivāritānaṃ. Sāmiatthe hi etaṃ paccattavacanaṃ. Idaṃ vuttaṃ hoti:- nīlā ca pītā ca kāḷā ca mañjiṭṭhā ca lohitā ca atha aññe odātādayo cāti imesaṃ vasena uccāvacavaṇṇānaṃ tathābhūtehiyeva kiñjakkhehi kesarehi parivāritānaṃ vicittasaṇṭhānāditāya vā uccāvacānaṃ yathāvuttavaṇṇavantānaṃ mandāravarukkhasambhūtatāya mandāravānaṃ pupphānaṃ mālaṃ tehi kataṃ mālāguṇaṃ tvaṃ devate attano sīse dhāresi pilandhasīti. @Footnote: 1 Sī. mañjeṭṭhā, i. mañjaṭṭhā

--------------------------------------------------------------------------------------------- page121.

Yato rukkhato tāni pupphāni, tesaṃ visesavaṇṇatāya anaññasādhāraṇataṃ dassetuṃ "nayime aññesu kāyesu, rukkhā santi sumedhase"ti vuttaṃ. Tattha imeti yathāvuttavaṇṇasaṇṭhānādiyuttā pupphavanto rukkhā na santīti yojanā. Kāyesūti devanikāyesu. Sumedhaseti sundarapaññe. Tattha nīlāti indanīlamahānīlādimaṇiratanānaṃ vasena nīlobhāsā. Pītāti puppharāgakakketanapulakādimaṇiratanānaṃ 1- ceva siṅgīsuvaṇṇassa ca vasena pītobhāsā. Kāḷāti asmakaupalakādimaṇiratanānaṃ 2- vasena kaṇhobhāsā. Mañjiṭṭhāti jotirasa- gomuttakagomedakādimaṇiratanānaṃ vasena mañjiṭṭhobhāsā. Lohitāti padumarāgalohitaṅka- pavāḷaratanādīnaṃ vasena lohitobhāsā. Keci pana nīlādipadāni "rukkhā"ti iminā "nīlā rukkhā"tiādinā yojetvā vadanti. Rukkhāpi hi nīlādivaṇṇehi pupphehi sañchannattā nīlādiyogato nīlādivohāraṃ labhantīti tehi "nīlā pītā ca kāḷā ca .pe. Nayime aññesu kāyesu rukkhā santi sumedhaseti, yato tvaṃ uccāvacānaṃ vaṇṇānaṃ kiñjakkhaparivāritānaṃ mandāravānaṃ pupphānaṃ mālaṃ dhāresī"ti yojanā kātabbā. Tattha yathādiṭṭhe vaṇṇavisesayutte pupphe kittetvā tesaṃ asādhāraṇa- bhāvadassanena 3- rukkhānaṃ āvenikabhāvadassanaṃ paṭhamanayo, rukkhānaṃ asādhāraṇa- bhāvadassanena pupphānaṃ āvenikabhāvadassanaṃ dutiyanayo. Paṭhamanaye vaṇṇādayo sarūpena gahitā, dutiyanaye nissayamukhenāti ayametesaṃ viseso. #[208] Kenāti kena puññakammena, kāyaṃ tāvatiṃsanti yojanā. Pucchitācikkhāti pucchitā tvaṃ ācikkha kathehi. Evaṃ bhagavatā pucchitā sā devatā imāhi gāthāhi byākāsi:- @Footnote: 1 Sī. puppharāgakakkeratanasaphūḷakādimaṇiratanānaṃ @2 Ma. amatabbākavimalayakādi... 3 i.,Ma....bhāvadassanatthaṃ

--------------------------------------------------------------------------------------------- page122.

[209] "bhadditthikāti 1- maṃ aññaṃsu 2- kimilāyaṃ upāsikā saddhā sīlena sampannā saṃvibhāgaratā sadā. [210] Acchādanañca bhattañca senāsanaṃ padīpiyaṃ adāsiṃ ujubhūtesu vippasannena cetasā. [211] Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ. [212] Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā saññamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ. [213] Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā. [214] Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato appamādavihārinī. Katāvāsā katakusalā tato cutā sayampabhā anuvīcarāmi nandanaṃ. [215] Bhikkhū cāhaṃ paramahitānukampake abhojayiṃ tapassiyugaṃ mahāmuniṃ katāvāsā katakusalā tato cutā sayampabhā anuvicarāmi nandanaṃ. @Footnote: 1 Sī. bhadditthīti 2 ka. aññiṃsu

--------------------------------------------------------------------------------------------- page123.

[216] Aṭṭhaṅgikaṃ aparimitaṃ sukhāvahaṃ uposathaṃ satatamupāvasiṃ ahaṃ katāvāsā katakusalā tato cutā sayampabhā anuvicarāmi nandanan"ti. #[209-214] Tattha bhadditthikāti 1- maṃ aññaṃsu, kimilāyaṃ upāsikāti ācārasampattiyā saccakiriyāya ubbattamānamahoghanivattanena akhaṇḍasīlāti sañjātanicchayā bhaddā sundarā ayaṃ itthī, tasmā "bhadditthikā upāsikā"ti ca maṃ kimilanagaravāsino jāniṃsu. Saddhā sīlena sampannātiādi heṭṭhā vuttanayattā uttānatthameva. Apica "saddhā"ti iminā saddhādhanaṃ, "saṃvibhāgaratā, acchādanañca bhattañca, senāsanaṃ padīpiyaṃ. Adāsiṃ ujubhūtesu, vippasannena cetasā"ti iminā cāgadhanaṃ, "sīlena sampannā, cātuddasiṃ pañcadasiṃ .pe. Pañcasikkhāpade ratā"ti iminā sīladhanaṃ hiridhanaṃ ottappadhanañca, "ariyasaccāna kovidā"ti iminā sutadhanaṃ paññādhanañca dassitanti sā attano sattavidhaariyadhanapaṭilābhaṃ. "upāsikā cakkhumato .pe. Anuvicarāmi nandanan"ti iminā tassa diṭṭhadhammikaṃ samparāyikañca ānisaṃsaṃ vibhāveti. Tattha katāvāsā nipphāditasucaritāvāsā. Sucaritakammaṃ hi tadatte āyatiṃ ca sukhāvāsahetutāya "sukhavihārassa āvāso"ti vuccati. Tenāha "katakusalā"ti. #[215] Pubbe anāmasitakhettavisesaṃ attano dānamayaṃ puññaṃ vatvā idāni tassa āyatanagatataṃ dassetuṃ "bhikkhū cā"tiādi vuttaṃ. Tattha bhikkhūti anavasesabhinna- kilesatāya bhikkhū. Paramahitānukampaketi paramaṃ ativiya diṭṭhadhammikādinā hitena anuggāhake. Abhojayinti paṇītena bhojanena bhojesiṃ. Tapassiyuganti uttamena tapasā @Footnote: 1 Sī. bhadditthīti

--------------------------------------------------------------------------------------------- page124.

Sabbakilesamalaṃ 1- tāpetvā samucchinditvā ṭhitattā tapassibhūtaṃ yugaṃ. Mahāmuninti tato eva mahāisibhūtaṃ, mahato vā attano visayassa mahanteneva ñāṇena munanato paricchindanato mahāmuniṃ. Sabbametaṃ dve aggasāvake sandhāya vadati. #[216] Aparimitaṃ sukhāvahanti anunāsikalopaṃ akatvā vuttaṃ. "yāvañcidaṃ bhikkhave na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā"ti 2- vacanato bhagavatopi vacanapathātītaparimāṇarahitasukhanibbattakaṃ attano vā ānubhāvena aparimitasukhāvahaṃ sukhassa āvahanakaṃ. Satatanti sabbakālaṃ. Taṃ taṃ uposatharakkhaṇadivasaṃ ahāpetvā, taṃ taṃ vā uposatharakkhaṇadivasaṃ akhaṇḍaṃ katvā paripuṇṇaṃ katvā satataṃ vā sabbakālaṃ sukhāvahanti yojanā. Sesaṃ heṭṭhā vuttanayameva. Atha bhagavā mātudevaputtappamukhānaṃ dasasahassilokadhātuvāsīnaṃ devabrahmasaṅghānaṃ tayo māse abhidhammapiṭakaṃ desetvā manussalokaṃ āgantvā bhadditthikāvimānaṃ 3- bhikkhūnaṃ desesi, sā desanā sampattaparisāya sātthikā ahosīti. Bhadditthikāvimānavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 30 page 118-124. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2535&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2535&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=22              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=658              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=645              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=645              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]