ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     24. 7. Uposathāvimānavaṇṇanā
     abhikkantena vaṇṇenāti uposathāvimānaṃ. 1- Tassa kā uppatti 1-? idha
aṭṭhuppattiyaṃ sākete uposathā nāma ekā upāsikāti ayameva viseso, sesaṃ
anantaravimānasadisaṃ. Tena vuttaṃ:-
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti
         [229]   "abhikkantena vaṇṇena  .pe.
                         Vaṇṇo ca te sabbadisā pabhāsatī"ti.
         [232]    Sā devatā attamanā      .pe. Yassa kammassidaṃ phalaṃ.
         [233]   "uposathāti maṃ aññaṃsu       sāketāyaṃ upāsikā
                  saddhā sīlena sampannā     saṃvibhāgaratā sadā.
         [234]    Acchādanañca bhattañca       senāsanaṃ padīpiyaṃ
                  adāsiṃ ujubhūtesu          vippasannena cetasā.
         [235]    Cātuddasiṃ pañcadasiṃ         yā ca pakkhassa aṭṭhamī
                  pāṭihāriyapakkhañca         aṭṭhaṅgasusamāgataṃ.
         [236]    Uposathaṃ upavasissaṃ 1-      sadā sīlesu saṃvutā
                  saññamā saṃvibhāgā ca       vimānaṃ āvasāmahaṃ.
         [237]    Pāṇātipātā viratā       musāvādā ca saññatā
                  theyyāca aticārā ca      majjapānā ca ārakā.
         [238]    Pañcasikkhāpade ratā       ariyasaccāna kovidā
                  upāsikā cakkhumato        gotamassa yasassino.
         [239]    Tena me'tādiso vaṇṇo .pe.
                         Vaṇṇo ca me sabbadisā pabhāsatī"ti
devatā byākāsi. Puna attano ekaṃ dosaṃ dassentī:-
@Footnote: 1 ka. upavasiṃ
        [241]   "abhikkhaṇaṃ nandanaṃ sutvā       chando me udapajjatha 1-
                 tattha cittaṃ paṇidhāya         upapannāmhi nandanaṃ.
        [242]    Nākāsiṃ satthu vacanaṃ         buddhassādiccabandhuno
                 hīne cittaṃ paṇidhāya         sāmhi pacchānutāpinī"ti
dve gāthā abhāsi.
       #[233]   Tattha uposathāti maṃ aññaṃsūti "uposathā"ti iminā nāmena maṃ
manussā jāniṃsu. Sāketāyanti sāketanagare.
       #[241]   Abhikkhaṇanti abhiṇhaṃ. Nandanaṃ sutvāti "tāvatiṃsabhavane nandanavanaṃ
nāma edisañca edisañcā"ti tattha nānāvidhaṃ dibbasampattiṃ sutvā. Chandoti
tannibbattakapuññakammassa kāraṇabhūto kusalacchando, tatrūpapattiyā patthanābhūto
taṇhāchando vā. Udapajjathāti 1- uppajjittha. Tatthāti tāvatiṃsabhavane,
nandanāpadesenapi hi taṃ devalokaṃ vadati. Upapannāmhīti uppannā nibbattā amhi.
       #[242]  Nākāsiṃ satthu vacananti "nāhaṃ bhikkhave appamattakampi bhavaṃ
vaṇṇemī"tiādinā 2- satthārā vuttavacanaṃ na kariṃ, bhāvesu chandarāgaṃ na pajahinti
attho. Ādicco gotamagotto, bhagavāpi gotamagottoti sagottatāya vuttaṃ
"buddhassādiccabandhuno"ti. Atha vā ādiccassa bandhu ādiccabandhu, bhagavā. Taṃ
paṭicca tassa ariyāya jātiyā jātattā ādicco vā bandhu etassa
orasaputtabhāvatoti ādiccabandhu, bhagavā. Tathā hi vuttaṃ:-
                 "yo andhakāre tamasī pabhaṅkaro
                  verocano maṇḍalī uggatejo
@Footnote: 1 Sī. upapajjathāti  2 aṅ.ekaka. 20/320/36
                  Mā rāhu gilī caramantalikkhe
                  pajaṃ mamaṃ rāhu pamuñca sūriyan"ti. 1-
      Hīneti lāmake. Attano bhavābhiratiṃ sandhāya vadati. Sāmhīti sā amhi.
      Evaṃ tāya devatāya bhavābhiratinimitte 2- uppannavippaṭisāre pavedite thero
bhavassa paricchinnāyubhāvavibhāvanamukhena āyatiṃ manussattabhāve ṭhatvā vaṭṭadukkhassa
samatikkamo kātuṃ sukaro, sabbaso khīṇāsavabhāvo nāma mahānisaṃsoti ca
samassāsetuṃ:-
        [243]   "kīva ciraṃ vimānasmiṃ      idha vassasuposathe 3-
                 devate pucchitācikkha    yadi jānāsi āyuno"ti
gāthamāha. Puna sā:-
        [244]   "saṭṭhi vassahassāni   4- tisso ca vassakoṭiyo 4-
                 idha ṭhatvā mahāmuni     ito cutā gamissāmi
                 manussānaṃ sahabyatan"ti
āha. Puna thero:-
        [245]   "mā tvaṃ uposathe bhāyi  sambuddhenāsi byākatā
                 sotāpannā visesayi    pahīnā tava duggatī"ti
imāya gāthāya samuttejesi.
@Footnote: 1 saṃ.sa. 15/91/59  2 ka. bhavābhiratinimmite
@3 cha.Ma....vimānamhi idha vacchasuposathe  4-4 pāli. ime pāṭhā  na dissanti
       #[243-4]  Tattha kīva ciranti kittakaṃ addhānaṃ. Idhāti imasmiṃ devaloke,
idha vā vimānasmiṃ, āyunoti āyu, noti  nipātamattaṃ. Āyuno vā cirācirabhāvaṃ,
atha vā yadi jānāsi āyunoti attho. Mahāmunīti theraṃ ālapati.
       #[245]   Mā tvaṃ uposathe bhāyīti bhadde uposathe tvaṃ mā bhāyi.
Kasmā? yasmā sambuddhenāsi byākatā. Kinti? sotāpannā visesayīti.
Maggaphalasaññitaṃ visesaṃ yātā adhigatā, tasmā pahīnā tava sabbāpi duggatīti
imampi visesaṃ yātāti visesayi. Sesaṃ vuttanayameva.
                     Uposathāvimānavaṇṇanā  niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 30 page 126-130. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2715              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2715              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=24              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=717              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=698              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=698              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]