บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
28. 11. Dutiyabhikkhādāyikāvimānavaṇṇanā abhikkantena vaṇṇenāti dutiyabhikkhādāyikāvimānaṃ. Tassa kā uppatti? bhagavā rājagahe viharati veḷuvane kalandakanivāpe. 1- Tattha aññatarā itthī saddhā pasannā aññataraṃ khīṇāsavattheraṃ piṇḍāya carantaṃ disvā attano gehaṃ pavesetvā bhojanaṃ adāsi. Sā aparena samayena kālaṃ katvā tāvatiṃsabhavane nibbatti. Sesaṃ anantaravimānasadisameva. [278] Abhikkantena vaṇṇena .pe. Sabbadisā pabhāsatīti. [281] Sā devatā attamanā .pe. Yassa kammassidaṃ phalaṃ. @Footnote: 1 cha.Ma. veḷuvane kalandakanivāpeti padadvayaṃ na dissati [282] Ahaṃ manussesu manussabhūtā .pe. Vaṇṇo ca me sabbadisā pabhāsatīti. Dutiyabhikkhādāyikāvimānavaṇṇanā niṭṭhitā. Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ ekādasavatthupaṭimaṇḍitassa dutiyassa cittalatāvaggassa atthavaṇṇanā niṭṭhitā. ----------------The Pali Atthakatha in Roman Book 30 page 134-135. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2870 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2870 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=28 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=795 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=782 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=782 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]