ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                         3.  Pāricchattakavagga
                      29.  1. Uḷāravimānavaṇṇanā
        pāricchattakavagge uḷāro te yaso vaṇṇoti uḷāravimānaṃ. Tassa kā
uppatti? bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena samayena rājagahe
āyasmato mahāmoggallānassa upaṭṭhākakule ekā dārikā dānajjhāsayā
dānasaṃvibhāgaratā ahosi. Sā yaṃ tasmiṃ gehe purebhattaṃ khādanīyabhojanīyaṃ 1- uppajjati,
tattha attanā laddhapaṭivīsato upaḍḍhaṃ deti, upaḍḍhaṃ attanā paribhuñjati, adatvā
pana na bhuñjati, dakkhiṇeyye apassantīpi ṭhapetvā diṭṭhakāle deti, yācakānampi
detiyeva. Athassā mātā "mama dhītā dānajjhāsayā dānasaṃvibhāgaratā"ti haṭṭhatuṭṭhā
tassā diguṇaṃ bhāgaṃ deti. Dentī ca ekasmiṃ bhāge tāya saṃvibhāge kate puna
aparaṃ deti, sā tatopi saṃvibhāgaṃ karotiyeva.
@Footnote: 1 Sī.,i. khādanīyabhojanīyādiṃ

--------------------------------------------------------------------------------------------- page136.

Evaṃ gacchante kāle taṃ vayappattaṃ mātāpitaro tasmiṃyeva nagare aññatarasmiṃ kule kumārassa adaṃsu. Taṃ pana kulaṃ micchādiṭṭhikaṃ hoti assaddhaṃ appasannaṃ. Athāyasmā mahāmoggallāno rājagahe sapadānaṃ piṇḍāya caramāno tassā dārikāya sasurassa gehadvāre aṭṭhāsi. Taṃ disvā sā dārikā pasannacittā "pavisatha bhante"ti pavesetvā vanditvā sassuyā ṭhapitaṃ pūvaṃ taṃ apassantī "tassā kathetvā anumodāpessāmī"ti vissāsena gahetvā therassa adāsi, thero anumodanaṃ katvā pakkāmi. Dārikā "tumhehi ṭhapitaṃ pūvaṃ mahāmoggallānattherassa adāsin"ti sassuyā kathesi. Sā taṃ sutvā "kinnāmidaṃ pāgabbhiyaṃ, 1- ayaṃ mama santakaṃ anāpucchitvāva samaṇassa adāsī"ti taṃ taṭataṭāyamānā kodhābhibhūtā yuttāyuttaṃ acintentī purato ṭhitaṃ musalakhaṇḍaṃ gahetvā aṃsakūṭe pahari. Sā sukhumālatāya parikkhīṇāyukatāya ca teneva pahārena balavadukkhābhibhūtā hutvā katipāheneva kālaṃ katvā tāvatiṃsesu nibbatti. Tassā satipi aññasmiṃ sucaritakamme therassa katadānameva sātisayaṃ hutvā upaṭṭhāsi. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayeneva gantvā:- [286] "uḷāro te yaso vaṇṇo sabbā obhāsate disā nāriyo naccanti gāyanti devaputtā alaṅkatā. [287] Modenti parivārenti tava pūjāya devate sovaṇṇāni vimānāni tavimāni sudassane. [288] Tuvaṃsi issarā tesaṃ sabbakāmasamiddhinī abhijātā mahantāsi devakāye pamodasi devate pucchitācikkha kissa 2- kammassidaṃ phalan"ti. Tīhi gāthāhi pucchi. @Footnote: 1 Ma. pāgabbiyaṃ 2 ka. yassa

--------------------------------------------------------------------------------------------- page137.

#[286] Tattha yasoti parivāro. Vaṇṇoti vaṇṇanibhā sarīrobhāso. "uḷāro"ti pana visesetvā vuttattā tassā devatāya parivārasampatti ca vaṇṇa- sampatti ca vuttā 1- hoti. Tāsu "uḷāro te vaṇṇo"ti saṅkhepato vuttaṃ vaṇṇa- sampattiṃ visayavasena vitthārato dassetuṃ "sabbā obhāsate disā"ti vatvā "uḷāro te yaso"ti vuttaṃ parivārasampattiṃ vatthuvasena vitthārato dassetuṃ "nāriyo naccantī"tiādi vuttaṃ. Tattha sabbā obhāsate disāti sabbāsu disāsu 2- vijjotate, sabbā vā disā obhāsayate, vijjotayatīti attho. "obhāsate"ti padassa "obhāsante"ti keci vacanavipallāsena atthaṃ vadanti, tehi "vaṇṇenā"ti vibhatti vipariṇāmetabbā. 3- Vaṇṇenāti ca hetumhi karaṇavacanaṃ, vaṇṇena hetubhūtenāti attho. "sabbā disā"ti ca jātivasena disāsāmaññe apekkhite vacanavipallāsenapi payojanaṃ natthi. Nāriyoti etthāpi "alaṅkatā"ti padaṃ ānetvā sambandhitabbaṃ. Devaputtāti ettha casaddo luttaniddiṭṭho. Tena nāriyo devaputtā cāti samuccayo veditabbo. #[287] Modentīti pamodayanti. Pūjāyāti pūjanatthaṃ pūjānimittaṃ vā, naccanti gāyantīti yojanā. Tavimānīti tava vimāni. #[288] Sabbakāmasamiddhinīti sabbehi pañcahi kāmaguṇehi, sabbehi vā tayā kāmitehi icchitehi vatthūhi samiddhā. Abhijātāti sujātā. Mahantāsīti mahatī mahānubhāvā asi. Devakāye pamodasīti imasmiṃ devanikāye dibbasampattihetukena paramena pamodanena pamodasi. Evaṃ therena pucchitā sā devatā tamatthaṃ vissajjesi:- [289] "ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke @Footnote: 1 Ma. yuttā 2 Ma. sabbā disā 3 Ma. vibhattiṃ pariṇāmenti

--------------------------------------------------------------------------------------------- page138.

Dussīlakule 1- suṇisā ahosiṃ assaddhesu kadariyesu ahaṃ. [290] Saddhā sīlena sampannā saṃvibhāgaratā sadā piṇḍāya caramānassa apūvaṃ te adāsahaṃ. [291] Tadāhaṃ sassuyā'cikkhiṃ `samaṇo āgato idha tassa adāsahaṃ pūvaṃ pasannā sehi pāṇibhi.' [292] Itissā sassu paribhāsi avinītāsi tvaṃ vadhu 2- na maṃ sampucchituṃ icchi `samaṇassa dadāmahaṃ.' [293] Tato me sassu kupitā pahāsi musalena maṃ kūṭaṅgacchi avadhi maṃ nāsakkhiṃ jīvituṃ ciraṃ. [294] Sā ahaṃ kāyassa bhedā vippamuttā tato cutā devānaṃ tāvatiṃsānaṃ upapannā sahabyataṃ. [295] Tena me'tādiso vaṇṇo .pe. Vaṇṇo ca me sabbadisā pabhāsatī"ti. #[289] Tattha assaddhesūti ratanattayasaddhāya kammaphalasaddhāya ca abhāvena assaddhesu, thaddhamacchariyatāya kadariyesu sassuādīsu ahaṃ saddhā sīlena sampannā ahosinti yojanā. #[290-1] Apūvanti kapallapūvaṃ. Teti nipātamattaṃ. Sassuyā ācikkhiṃ gahitabhāvañāpanatthañca anumodanatthañcāti adhippāyo. @Footnote: 1 pāli. dussīle kule 2 pāḷiyaṃ avinītā tvaṃ vadhū

--------------------------------------------------------------------------------------------- page139.

#[292] Itissāti ettha assāti nipātamattaṃ. Samaṇassa dadāmahanti ahaṃ samaṇassa apūvaṃ dadāmīti. Yasmā na maṃ sampucchituṃ icchi, tasmā tvaṃ vadhu avinītāsīti sassu paribhāsīti yojanā. #[293] Pahāsīti pahari. Kūṭaṅgacchi avadhi manti ettha kūṭanti aṃsakūṭaṃ vuttaṃ purimapadalopena, kūṭameva aṅganti kūṭaṅgaṃ, taṃ chindatīti kūṭaṅgacchi. Evaṃ kodhā- bhibhūtā hutvā maṃ avadhi, mama aṃsakūṭaṃ chindi, teneva upakkamena matattā maṃ māresīti attho. Tenāha "nāsakkhiṃ jīvituṃ ciran"ti. #[294] Vippamuttāti tato dukkhato suṭṭhu muttā. Sesaṃ vuttanayameva. Uḷāravimānavaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 30 page 135-139. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2886&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2886&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=29              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=817              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=803              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=803              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]