ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      35. 7. Pesavatīvimānavaṇṇanā
         phalikarajatahemajālachannanti pesavatīvimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena magadhesu nālakagāme ekasmiṃ gahapati-
mahāsārakule 3- pesavatī nāma kulasuṇhā ahosi. Sā kira kassapassa bhagavato yojanike
kanakathūpe kayiramāne dārikā hutvā mātarā saddhiṃ cetiyaṭṭhānaṃ gantvā mātaraṃ
pucchi "kiṃ ime amma karontī"ti. Cetiyaṃ kātuṃ suvaṇṇiṭṭhakā karontīti. Taṃ sutvā
dārikā pasannamānasā mātaraṃ āha "amma mama gīvāya idaṃ sovaṇṇamayaṃ
@Footnote: 1 cha.Ma. īdisaṃ  2 cha.Ma. ahosi.  3 Ma. gahapatikule
Khuddakapilandhanaṃ atthi, imāhaṃ cetiyatthāya demī"ti. Mātā "sādhu dehī"ti vatvā taṃ
gīvato omuñcitvā suvaṇṇakārassa hatthe adāsi "idaṃ imāya dārikāya pariccajitaṃ,
imampi pakkhipitvā iṭṭhakaṃ karohī"ti suvaṇṇakāro tathā akāsi. Sā dārikā
aparabhāge kālaṃ katvā teneva puññakammena devaloke nibbattitvā sugatiyaṃyeva
aparāparaṃ saṃsarantī amhākaṃ bhagavato kāle nālakagāme nibbattā anukkamena
dvādasavassikā jātā.
         Sā ekadivasaṃ mātarā pesitaṃ mūlaṃ gahetvā telatthāya aññataraṃ āpaṇaṃ
agamāsi. Tasmiṃ ca āpaṇe aññataro kuṭumbiyaputto pitarā nidahitvā ṭhapitaṃ
bahuṃ hiraññasuvaṇṇaṃ muttāmaṇiratanāni ca gahetuṃ uddharanto āpaṇiko kammabalena
kathalapāsāṇasakkhararūpena upaṭṭhahantāni disvā tato ekadesaṃ "puññavantānaṃ vasena
hiraññasuvaṇṇādi bhavissatī"ti vīmaṃsituṃ rāsiṃ katvā ṭhapesi. Atha naṃ sā kārikā
disvā "kasmā āpaṇe ratanāni evaṃ ṭhapitāni, nanu nāma sammadeva
paṭisāmetabbānī"ti āha. Āpaṇiko taṃ sutvā "mahāpuññā ayaṃ dārikā, imissā
vasena sabbamidaṃ hiraññādi eva hutvā amhākaṃ viniyogaṃ gamissati, saṅgaṇhissāmi
nan"ti cintetvā tassā mātu santikaṃ gantvā "imaṃ dārikaṃ mayhaṃ puttassatthāya
dehī"ti vāretvā bahudhanaṃ datvā āvāhavivāhaṃ katvā taṃ attano gehaṃ ānesi.
Athassā sīlācāraṃ ñatvā bhaṇḍāgāraṃ vivaritvā "kiṃ ettha passasī"ti vatvā
tāya "hiraññasuvaṇṇamaṇimeva rāsikataṃ passāmī"ti vutte "etāni amhākaṃ kammabalena
antaradhāyantāni tava puññavisesena puna visesāni 1- jātāni, tasmā ito paṭṭhāya
imasmiṃ gehe sabbaṃ tvaṃyeva vicārehi, tayā dinnameva mayaṃ paribhuñjissāmā"ti
vatvā tato pabhuti taṃ "pesavatī"ti vohariṃsu.
@Footnote: 1 Sī. suvaṇṇavisesāni
      Tena ca samayena āyasmā dhammasenāpati attano āyusaṅkhārānaṃ parikkhīṇabhāvaṃ
ñatvā "mayhaṃ mātuyā rūpasāribrāhmaṇiyā posāvanikamūlaṃ datvā parinibbāyissāmī"ti
cintetvā bhagavantaṃ upasaṅkamitvā parinibbānaṃ anujānāpetvā satthu
āṇāya mahantaṃ pāṭihāriyaṃ dassetvā anekehi thutisahassehi bhagavantaṃ
thometvā yāva dassanavisayātikkamā abhimukhova apakkamitvā puna vanditvā
bhikkhusaṃghaparivuto vihārā nikkhamma bhikkhusaṃghassa ovādaṃ datvā āyasmantaṃ ānandaṃ
samassāsetvā catassopi parisā nivattetvā anukkamena nālakagāmaṃ patvā mātaraṃ
sotāpattiphale patiṭṭhāpetvā paccūsasamaye jātovarake parinibbāyi. Parinibbutassa
cassa sarīrasakkārakaraṇavasena devā ceva manussā ca sattāhaṃ vītināmesuṃ,
agarucandanādīhi hatthasatubbedhaṃ citakamakaṃsu.
      Pesavatīpi therassa parinibbānaṃ sutvā "gantvā pūjessāmī"ti suvaṇṇapupphehi
gandhajātehi ca pūritāni caṅkoṭakāni gāhāpetvā gantukāmā sasuraṃ āpucchitvā
tena "tvaṃ garubhārā, tattha ca mahājanasammaddo, 1- pupphagandhāni pesetvā idheva
hohī"ti vuttāpi saddhājātā "yadipi me tattha jīvitantarāyo siyā, gantvāva
pūjāsakkāraṃ karissāmī"ti taṃ vacanaṃ aggahetvā saparivārā tattha gantvā
gandhapupphādīhi pūjetvā katañjalī aṭṭhāsi. Tasmiṃ ca samaye theraṃ pūjetuṃ āgatānaṃ
rājaparisānaṃ hatthī matto hutvā taṃ padesaṃ upagañchi. Taṃ disvā maraṇabhayabhītesu
manussesu palāyantesu janasammaddena patitaṃ pesavatiṃ mahājano akkamitvā māresi.
Sā pūjāsakkāraṃ katvā theragatāya saddhāya sampannacittā eva kālaṃ katvā
tāvatiṃsabhavane nibbatti, accharāsahassañcassā parivāro ahosi.
      Sā tāvadeva attano dibbasampattiṃ oloketvā "kīdisena nu kho puññena
mayā esā laddhā"ti tassā hetuṃ upadhārentī theraṃ uddissa kataṃ pūjāsakkāraṃ
@Footnote: 1 Sī. mahājanasambādho
Disvā ratanattaye abhippasannamānasā satthāraṃ vandituṃ accharāsahassaparivutā
saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitattabhāvā sumahatiyā deviddhiyā cando viya ca sūriyo
viya ca dasa disā obhāsayamānā saha vimānena āgantvā vimānato oruyha
bhagavantaṃ vanditvā añjaliṃ paggayha aṭṭhāsi. Tena ca samayena āyasmā vaṅgīso
bhagavato samīpe nisinno bhagavantaṃ evamāha "paṭibhāti maṃ bhagavā imissā devatāya
katakammaṃ pucchitun"ti. "paṭibhātu taṃ vaṅgīsā"ti bhagavā avoca. Atha āyasmā
vaṅgīso tāya devatāya katakammaṃ pucchitukāmo paṭhamaṃ tāvassā vimānaṃ saṃvaṇṇento
āha:-
         [646]     "phalikarajatahemajālachannaṃ
                    vividhacitratalamaddasaṃ surammaṃ
                    byamhaṃ sunimmitaṃ toraṇūpapannaṃ
                    rucakupakiṇṇamidaṃ subhaṃ vimānaṃ.
         [647]      Bhāti ca dasa disā nabheva sūriyo
                    sarade tamonudo sahassaraṃsī
                    tathā tapati midaṃ tava vimānaṃ
                    jalamiva dhūmasikho nise nabhagge.
         [648]      Musatīva nayanaṃ sateratāva
                    ākāse ṭhapitamidaṃ manuññaṃ
                    vīṇāmurajasammatāḷaghuṭṭhaṃ
                    iddhaṃ indapuraṃ yathā tavedaṃ.
         [649]      Padumakumudauppalakuvalayaṃ
                    yodhikabandhuka'nojakā ca santi
                    sālakusumitapupphitā asokā
                    vividhadumaggasugandhasevitamidaṃ.
         [650]      Saḷalalabujabhujakasaṃyuttā 1-
                    kusakasuphullitalatāvalambinīhi
                    maṇijālasadisā yasassinī
                    rammā pokkharaṇī upaṭṭhitā te.
         [651]      Udakaruhā ca ye'tthi pupphajātā
                    thalajā ye ca santi rukkhajātā
                    mānusakā'amānussakā ca dibbā
                    sabbe tuyhaṃ nivesanamhi jātā.
         [652]      Kissa saṃyamadamassayaṃ vipāko
                    kenāsi kammaphalenidhūpapannā
                    yathā ca te adhigatamidaṃ vimānaṃ
                    tadanupadaṃ avacāsiḷārapamhe"ti. 2-
        #[646]  Tattha phalikarajatahemajālachannanti phalikamaṇīhi rajatahemajālehi ca
chāditaṃ, phalikamaṇimayāhi bhittīhi rajatahemamayehi jālehi ca samantato heṭṭhā ca upari
ca chāditaṃ, vividhavaṇṇānaṃ vicittasannivesānañca talānaṃ bhūmīnaṃ vasena vividhacitratalaṃ
addasaṃ passiṃ. Surammanti suṭṭhu ramaṇīyaṃ. Viharitukāmā vasanti etthāti byamhaṃ
@Footnote: 1 Sī....saññutā  2 Sī. avacāsiḷārapakhumeti
Bhavanaṃ. Toraṇūpapannanti vividhamālākammādivicittena sattaratanamayena toraṇena upetaṃ.
Toraṇanti vā dvārakoṭṭhakapāsādassa nāmaṃ, tena ca anekabhūmakena vicittākārena
taṃ vimānaṃ upetaṃ. Rucakupakiṇṇanti suvaṇṇavālikāhi okiṇṇaṅgaṇaṃ. Vālikasadisā
hi suvaṇṇakhaṇḍā rucā nāma, rucameva rucakanti vuttaṃ. Subhanti sobhati,
suṭṭhu bhātīti vā subhaṃ. Vimānanti visiṭṭhamānaṃ, pamāṇato mahantanti attho.
        #[647] Bhātīti jotati ujjalati. Nabheva sūriyoti ākāse ādicco viya.
Saradeti saradasamaye. Tamonudoti andhakāraviddhaṃsano. Tathā tapati midanti yathā
saradakāle sahassaraṃsī sūriyo, tathā tapati dibbati idaṃ tava vimānaṃ, makāro
padasandhikaro. Jalamiva dhūmasikhoti jalanto aggi viya. Aggi hi tassa aggato
dhūmo paññāyatīti "dhūmasikho dhūmaketū"ti ca vuccati. Niseti nisati, 1- "rattiyan"ti
attho. Nabhaggeti nabhakoṭṭhāse, ākāsapadeseti vuttaṃ hoti. "nagagge"ti vā pāṭho,
pabbatasikhareti attho. Idaṃ tava vimānanti yojanā.
        #[648]  Musatīva nayananti ativiya attano pabhassaratāya paṭihanantaṃ
dassanakiccaṃ kātuṃ adentaṃ olokentānaṃ cakkhuṃ 2- musati viya. Tenāha
"sateratāvā"ti, vijjulatā viyāti attho. Vīṇāmurajasammatāḷaghuṭṭhanti mahatīādivīṇānaṃ
bheriādipaṭahānaṃ 3- hatthatāḷakaṃsatāḷānañca saddehi ghositaṃ ekaninnādaṃ.
Iddhanti devaputtehi devadhītāhi dibbasampattiyā ca samiddhaṃ. Indapuraṃ yathāti
sudassananagaraṃ viya.
        #[649] Padumāni ca kumudāni ca uppalāni ca kuvalayāni ca padumakumuda-
uppalakuvalayanti ekattavasena vuttaṃ. Atthīti vacanaṃ pariṇāmetvā yojetabbaṃ. Tattha
padumaggahaṇena puṇḍarīkampi gahitaṃ, kumudaggahaṇena setarattabhedāni sabbāni kumudāni,
@Footnote: 1 Sī. nisi  2 Sī.,Ma. cakkhu  3 Ma....pahatānaṃ
Uppalaggahaṇena rattauppalaṃ sabbā vā uppalajāti, kuvalayaggahaṇena nīluppalameva
gahitanti veditabbaṃ. Yodhikabandhuka'nojakā ca santīti cakāro nipātamattaṃ,
yodhikabandhujīvakaanojakarukkhā ca santīti attho. Keci "anojakāpi santī"ti pāṭhaṃ
vatvā "anojakāpīti vuttaṃ  hotī"ti atthaṃ vadanti. Sālakusumitapupphitā asokāti
sālā kusumitā pupphitā asokāti yojetabbaṃ. Vividhadumaggasugandhasevitamidanti
nānāvidhānaṃ uttamarukkhānaṃ sobhanehi gandhehi sevitaṃ paribhāvitaṃ idaṃ te vimānanti
attho.
        #[650]  Saḷalalabujabhujakasaṃyuttāti tīre ṭhitehi saḷalehi labujehi bhujakarukkhehi
ca sahitā. Bhujako nāma eko sugandharukkho devaloke ca gandhamādane ca atthi,
aññattha natthīti vadanti. Kusakasuphullitalatāvalambinīhīti kusakehi tālanāḷikerādīhi
tiṇajātīhi olambamānāhi santānakavalliādīhi suṭṭhu kusumitalatāhi ca saṃyuttāti 1-
yojanā. Maṇijālasadisāti maṇijālasadisajalā. "maṇijalasadisā"tipi pāḷi, maṇisadisajalāti
attho. Yasassinīti devatāya ālapanaṃ. Upaṭṭhitā teti yathāvuttaguṇā ramaṇīyā 2-
pokkharaṇī tava vimānasamīpe ṭhitā.
        #[651]  Udakaruhāti yathāvutte padumādike sandhāya vadati. Ye'tthīti ye
atthi. Thalajāti yodhikādhikā. Ye ca santīti ye aññepi rukkhajātā pupphūpagā ca
phalūpagā ca, tepi tava vimānasamīpe santiyeva.
        #[652] Kissa saṃyamadamassayaṃ vipākoti kāyasaṃyamādīsu kīdisassa saṃyamassa,
indriyadamanādīsu kīdisassa damassa ayaṃ vipāko. Kenāsīti aññameva upapatti-
nibbattakaṃ, aññaṃ upabhogasukhanibbattakaṃ hotīti "kenāsi kammaphalenidhūpapannā"ti
vatvā puna "yathā ca te adhigatamidaṃ vimānan"ti āha. Tattha kammaphalenāti kammaphalena
vipaccituṃ
@Footnote: 1 Sī. saṃyutāti  2 Sī. rāmaṇeyyā
Āraddhenāti vacanaseso, itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Tadanupadaṃ avacāsīti
taṃ kammaṃ mayā vuttapadassa anupadaṃ anurūpapadaṃ katvā katheyyāsi.
Aḷārapamheti bahalasaṃhatapakhume, gopakhumeti adhippāyo.
         Atha devatā āha:-
         [653]      "yathā ca me adhigatamidaṃ vimānaṃ
                     koñcamayūracakorasaṃghacaritaṃ 1-
                  2- dibyapilavahaṃsarājaciṇṇaṃ
                     dijakāraṇḍavakokilābhinaditaṃ.
         [654]       Nānāsantānakapuppharukkhavividhā
                     pāṭalijambuasokarukkhavantaṃ
                     yathā ca me adhigatamidaṃ vimānaṃ
                     taṃ te pavedayāmi 3- suṇohi bhante.
         [655]       Magadhavarapuratthimena
                     nālakagāmo nāma atthi bhante
                     tattha ahosiṃ pure suṇisā
                     pesavatīti 4- tattha jāniṃsu mamaṃ.
         [656]       Sāhamapacitatthadhammakusalaṃ
                     devamanussapūjitaṃ mahantaṃ
@Footnote: 1 Ma. koñcamayūracaṅkorasaṃghacaritaṃ  2 Sī.,i. dibbapilava...
@3 Sī. pavadissāmi, i. pavedissāmi  4 Sī. sesavatīti
                      Upatissaṃ nibbutaṃ appameyyaṃ
                      muditamanā kusumehi abbhukiriṃ. 1-
         [657]        Paramagatigatañca pūjayitvā
                      antimadehadharaṃ isiṃ uḷāraṃ
                      pahāya mānusakaṃ samussayaṃ
                      tidasagatā idha māvasāmi ṭhānan"ti.
        #[653]  Tattha koñcamayūracakorasaṃghacaritanti sārasasikhaṇḍikumbhakārakukkuṭagaṇehi
tattha tattha vicaritaṃ. Dibyapilavahaṃsarājaciṇṇanti udake pilavitvā vicaraṇato
"pilavā"ti laddhanāmehi udakasakuṇehi haṃsarājehi ca tahiṃ tahiṃ vicaritaṃ.
Dijakāraṇḍavakokilābhinaditanti kāraṇḍavehi kādambehi kokilehi aññehi ca dijehi
abhināditaṃ.
        #[654]  Nānāsantānakapuppharukkhavividhāti nānāvidhasākhāpasākhavantā
nānāuppharukkhā nānāsantānakapuppharukkhā, tehi vividhaṃ cittākāraṃ vicittasannivesaṃ
nānāsantānakapuppharukkhavividhā. "vividhan"ti vattabbe "vividhā"ti hi vuttaṃ.
Santānakāti 2- hi kāmavalliyo, nānāvidhapuppharukkhā ca vividhā ettha santi, tehi vā
vividhanti nānāsantānakapuppharukkhavividhā. "nānāsantānakapuppharukkhavividhaṃ, pāṭali-
jambuasokarukakhavantan"ti ca keci paṭhanti. Tehi "puppharukkhā santī"ti padaṃ ānetvā
sambandhitabbaṃ. "puppharukkhā"ti vā avibhattikaniddeso, "puppharukkhan"ti vuttaṃ
hoti.
        #[655]  Magadhavarapuratthimenāti magadhavare puratthimena, abhisambodhiṭṭhānatāya
uttame magadharaṭṭhe puratthimadisāya. Tattha ahosiṃ pure suṇisāti pubbe
ahaṃ tasmiṃ nālakagāme ekasmiṃ gahapatikule suṇisā suṇhā ahosiṃ.
@Footnote: 1 Sī.,i. abbhokiriṃ  2 Sī. nānāsantānakāti
        #[656]  Sāti sayaṃ. 1- Atthe ca dhamme ca kusaloti atthadhammakusalo, bhagavā.
Apacito atthadhammakusalo etenāti apacitatthadhammakusalo, dhammasenāpati, taṃ. Apacitaṃ
vā apacayo, nibbānaṃ, tasmiṃ 2- avasiṭṭhaatthadhamme ca kusalaṃ, apacite vā pūjanīye
atthe dhamme nirodhe magge ca kusalaṃ. Mahantehi uḷārehi sīlakkhandhādīhi
samannāgatattā mahantaṃ. Kusumehīti ratanamayehi itarehi ca kusumehi.
        #[657]  Paramagatigatanti anupādisesanibbānaṃ pattaṃ. Samussayanti sarīraṃ.
Tidasagatāti tidasabhavanaṃ gatā. Tāvatiṃsaṃ devanikāyaṃ upapannā. Idhāti imasmiṃ devaloke.
Āvasāmi ṭhānanti imaṃ vimānaṃ adhivasāmi. Sesaṃ vuttanayameva.
         Evaṃ āyasmatā vaṅgīsena devatāya ca kathitakathāmaggaṃ 3- aṭṭhuppattiṃ katvā
bhagavā sampattaparisāya vitthārena dhammaṃ desesi, sā desanā mahājanassa sātthikā
ahosīti.
                     Pesavatīvimānavaṇṇanā  niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 30 page 176-185. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=3736              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=3736              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=35              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1253              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1248              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1248              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]