ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     36. 8.  Mallikāvimānavaṇṇanā
      pītavatthe pītadhajeti mallikāvimānaṃ. Tassa kā uppatti? dhammacakkappavattanamādiṃ
katvā yāva subhaddaparibbājakavinayanā katabuddhakicce kusinārāyaṃ
upavattane mallarājūnaṃ sālavane yamakasālānamantare visākhapuṇṇamāyaṃ paccūsavelāyaṃ
anupādisesāya nibbānadhātuyā parinibbute bhagavati lokanāthe devamanussehi tassa
sarīrapūjāya kayiramānāya tadā kusinārāyaṃ vasamānā bandhulamallassa bhariyā
@Footnote: 1 ka. ayaṃ  2 Sī.,i. tasmā  3 Sī.,i. kathitakathāmattaṃ
Mallarājaputtī mallikā nāma upāsikā saddhā pasannā visākhāya mahāupāsikāya
pasādhanasadisaṃ attano mahālatāpasādhanaṃ gandhodakena dhovitvā dukūlacumbaṭakena
majjitvā 1- aññañca bahuṃ gandhamālādiṃ gahetvā bhagavato sarīraṃ 2- pūjesi. Ayamettha
saṅkhepo, vitthārato pana mallikāvatthu dhammapadavaṇṇanāyaṃ 3- āgatameva.
      Sā aparabhāge kālaṃ katvā tāvatiṃsesu nibbatti, tena pūjānubhāvena assā
aññehi asādhāraṇā uḷārā dibbasampatti ahosi. Vatthālaṅkāravimānāni
sattaratanasamujjalāni visesato siṅgīsuvaṇṇobhāsāni ativiya pabhassarāni sabbā disā
āsiñcamānāva suvaṇṇarasadhārāpiñjarā karonti. Athāyasmā nārado devacārikaṃ
caranto taṃ disvā upagañchi. Sā taṃ disvā vanditvā añjaliṃ paggayha aṭṭhāsi.
So taṃ pucchi:-
         [658]    "pītavatthe pītadhaje      pītālaṅkārabhūsite
                   pītantarāhi vaggūhi      apiḷandhāva sobhasi.
         [659]     Kā kambukāyūradhare     kañcanāveḷabhūsite
                   hemajālakasañchanne 4-  nānāratanamālinī.
         [660]          Sovaṇṇamayā lohitaṅgamayā ca
                        muttāmayā veḷuriyamayā ca
                        masāragallā sahalohitaṅgā
                        pārevatakkhīhi maṇīhi cittatā.
@Footnote: 1 Sī. madditvā  2 i. sarīradhātuṃ
@3 dhamMa.A. 3/15 (syā.)  4 Sī. hemajālakapacchanne
         [661]          Koci koci ettha mayūrasussaro
                        haṃsassarañño karavīkasussaro
                        tesaṃ saro suyyati vaggurūpo
                        pañcaṅgikaṃ tūriyamivappavāditaṃ.
         [662]  Ratho ca te subho vaggu    nānāratanacittito
                nānāvaṇṇāhi dhātūhi      suvibhattova sobhati
         [663]          Tasmiṃ rathe kañcanabimbavaṇṇe
                        yā tvaṃ 1- ṭhitā bhāsasi'maṃ padesaṃ
                devate pucchitācikkha       kissa kammassidaṃ phalan"ti.
        #[658]  Tattha pītavattheti parisuddhacāmīkarapabhassaratāya pītobhāsanivāsane.
Pītadhajeti vimānadvāre rathe ca samussitahemamayavipulaketubhāvato pītobhāsadhaje.
Pītālaṅkārabhūsiteti pītobhāsehi ābharaṇehi alaṅkate. Satipi alaṅkārānaṃ
nānāvidharaṃsijālasamujjalavividharatanavicittabhāve tādisasucaritavisesanibbattatāya pana
suparisuddhacāmīkaramarīcijālavijjotitattā visesato pītanibhāsāni tassā ābharaṇāni
ahesuṃ. Pītantarāhīti pītavaṇṇehi uttariyehi. "santaruttaraparamaṃ tena bhikkhunā
tato cīvaraṃ sāditabban"tiādīsu 2- nivāsane antarasaddo āgato, idha pana
"antarasāṭakā"tiādīsu viya uttariye daṭṭhabbo. Antarā uttariyaṃ uttarāsaṅgo
upasambyānanti pariyāyasaddā ete. Vaggūhīti sobhanehi saṇhamaṭṭhehi. Apilandhāva
sobhasīti tvaṃ imehi alaṅkārehi analaṅkatāpi attano rūpasampattiyāva sobhasi,
te pana alaṅkārā tava sarīraṃ patvā sobhanti, tasmā analaṅkatāpi tvaṃ
alaṅkatasadisīti adhippāyo.
@Footnote: 1 Sī. yattha  2 vi.mahāvi. 2/523/27
        #[659]  Kā kambukāyūradhareti kā tvaṃ kataradevanikāyapariyāpannā suvaṇṇamaya-
parihārakadhare, suvaṇṇamayakeyūradhare 1- vā. Kambuparihārakanti ca hatthālaṅkāraviseso
vuccati. Kāyūranti 2- bhujālaṅkāraviseso. 3- Atha vā kambūti suvaṇṇaṃ, tasmā
kambukāyūradhare suvaṇṇamayabāhābharaṇadhareti attho. 3- Kañcanāveḷabhūsiteti
kañcanamayāveḷapilandhanabhūsite. Hemajālakasañchanneti ratanaparisibbitena hemamayena jālakena
chāditasarīre. Nānāratanamālinīti nakkhattamālāya viya kāḷapakkharattiyaṃ sīse paṭimukkāhi
vividhāhi ratanāvalīhi nānāratanamālinī kā tvanti pucchati.
        #[660]  Sovaṇṇamayātiādi yāhi ratanamālāhi sā devatā
nānāratanamālinīti vuttā, tāsaṃ dassanaṃ. Tattha sovaṇṇamayāti siṅgīsuvaṇṇamayā mālā.
Lohitaṅgamayāti padumarāgādirattamaṇimayā. Masāragallāti masāragallamaṇimayā.
Sahalohitaṅgāti lohitaṅgamaṇimayāhi saddhiṃ kabaramaṇimayā ceva lohitaṅgasaṅkhātarattamaṇimayā
cāti attho. Pārevatakkhīhi maṇīhi cittatāti pārevatakkhisadisehi maṇīhi
yathāvuttamaṇīhi ca saṅkhatacittabhāvā 4- imā tava kesahatthe ratanamālāti adhippāyo.
        #[661]  Koci kocīti ekacco ekacco. Etthāti etesu mālādāmesu.
Mayūrasussaroti mayūro viya sundaranādo. Haṃsassaraññoti haṃsassaro añño,
haṃsasadisassaro aparo. Karavīkasussaroti karavīko viya sobhanassaro. Tesaṃ
mālādāmānaṃ yathā mayūrassaro haṃsassaro karavīkassaro, evaṃ vaggurūpo madhurākāro
saro suyyati. Kimiva? pañcaṅgikaṃ tūriyamivappavāditaṃ. Yathā kusalena 5- vādite
pañcaṅgike tūriye, evaṃ tesaṃ saro suyyati, vaggurūpoti attho. Bhummatthe hi idaṃ
upayogavacanaṃ.
@Footnote: 1 ka. suvaṇṇamayakāyūradhare  2 Sī. keyūranti  3 Sī. adhippāyo
@4 Ma. sañjātacittabhāvā  5 Sī.,i....pavīṇena
        #[662]  Nānāvaṇṇāhi dhātūhīti anekarūpāhi akkhacakkaīsādiavayavadhātūhi.
Suvibhattova sobhatīti avayavānaṃ aññamaññaṃ yuttappamāṇatāya vibhattivibhāgasampattiyā 1-
ca suvibhattova hutvā virājati. 2- Atha vā suvibhattovāti kevalaṃ kammanibbattopi
susikkhitena sippācariyena vibhattova viracito viya sobhatīti attho.
        #[663]  Kañcanabimbavaṇṇeti sātisayaṃ pītobhāsatāya kañcanabimbakasadise tasmiṃ
rathe. Kañcanabimbavaṇṇeti vā tassā devatāya ālapanaṃ, gandhodakena dhovitvā
jātihiṅgulakarasena majjitvā dukūlacumbaṭakena majjitakañcanapaṭimāsadiseti attho.
Bhāsasi'maṃ padesanti imaṃ sakalampi bhūmipadesaṃ bhāsayasi vijjotayasi.
         Evaṃ therena pucchitā sāpi devatā imāhi gāthāhi byākāsi:-
         [664]         "sovaṇṇajālaṃ maṇisoṇṇacittitaṃ 3-
                        muttācitaṃ hemajālena channaṃ
                        parinibbute gotame appameyye
                        pasannacittā ahamābhiropayiṃ.
         [665]   Tāhaṃ kammaṃ karitvāna     kusalaṃ buddhavaṇṇitaṃ
                 apetasokā sukhitā      sampamodāma'nāmayā"ti.
        #[664]  Tattha sovaṇṇajālanti sarīrappamāṇena kataṃ suvaṇṇamayaṃ jālaṃ.
Maṇisoṇṇacittitanti sīsādiṭṭhānesu sīsūpagagīvūpagādiābharaṇavasena nānāvidhehi maṇīhi
ca suvaṇṇena ca cittitaṃ. Muttācitanti antarantarā ābaddhāhi muttāvalīhi
ācitaṃ. Hemajālena channanti hemamayena pabhājālena channaṃ. Taṃ hi nānāvidhehi
@Footnote: 1 ka. bhittivibhāgasampattiyā  2 Ma. sobhati  3 Sī. maṇisoṇṇacittaṃ
Maṇīhi ceva suvaṇṇena ca cittitaṃ muttāvalīhi ācitampi suparisuddhassa ratta-
suvaṇṇasseva yebhuyyatāya divākarakiraṇasamaphassato 1- ativiya pabhassarena hemamayena pabhājālena
sañchāditaṃ ekobhāsaṃ hutvā kañcanādāsaṃ viya tiṭṭhati. Parinibbuteti
anupādisesāya nibbānadhātuyā parinibbute. Gotameti bhagavantaṃ gottena
niddisati. Appameyyeti guṇānubhāvato paminituṃ 2- asakkuṇeyye. Pasannacittāti
kammaphalavisayāya buddhārammaṇāya ca saddhāya pasannamānasā. Abhiropayinti pūjāvasena
sarīre ropesiṃ paṭimuñciṃ.
        #[665] Tāhanti taṃ ahaṃ. Kusalanti kucchitasalanādiatthena kusalaṃ. Buddha-
vaṇṇitanti "yāvatā bhikkhave sattā apadā vā dvipadā vā"tiādinā 3- sammāsambuddhena
pasatthaṃ. Apetasokāti sokahetūnaṃ bhogabyasanādīnaṃ abhāvena apagatasokā. Tena
cittadukkhābhāvamāha. Sukhitāti sañjātasukhā sukhappattā. Etena 3- sarīradukkhābhāvaṃ
vadati. Cittadukkhābhāvena cassā pamodāpatti, sarīradukkhābhāvena arogatā. Tenāha
"sampamodāma'nāmayā"ti. Sesaṃ vuttanayameva. Ayañca attho tadā attanā devatāya
ca kathitaniyāmeneva saṅgītikāle āyasmatā nāradena dhammasaṅgāhakānaṃ ārocito,
te ca taṃ tatheva saṅgahaṃ āropayiṃsūti.
                     Mallikāvimānavaṇṇanā  niṭṭhitā.
                        -----------------
@Footnote: 1 Sī.,i. divasakara...  2 ka. pamāṇituṃ
@3 saṃ.mahā. 19/139/39, aṅ.catukka. 21/34/39, khu.iti. 25/90/308



             The Pali Atthakatha in Roman Book 30 page 185-190. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=3931              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=3931              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=36              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1306              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1298              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1298              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]