ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     36. 8.  Mallikāvimānavaṇṇanā
      pītavatthe pītadhajeti mallikāvimānaṃ. Tassa kā uppatti? dhammacakkappavattanamādiṃ
katvā yāva subhaddaparibbājakavinayanā katabuddhakicce kusinārāyaṃ
upavattane mallarājūnaṃ sālavane yamakasālānamantare visākhapuṇṇamāyaṃ paccūsavelāyaṃ
anupādisesāya nibbānadhātuyā parinibbute bhagavati lokanāthe devamanussehi tassa
sarīrapūjāya kayiramānāya tadā kusinārāyaṃ vasamānā bandhulamallassa bhariyā
@Footnote: 1 ka. ayaṃ  2 Sī.,i. tasmā  3 Sī.,i. kathitakathāmattaṃ

--------------------------------------------------------------------------------------------- page186.

Mallarājaputtī mallikā nāma upāsikā saddhā pasannā visākhāya mahāupāsikāya pasādhanasadisaṃ attano mahālatāpasādhanaṃ gandhodakena dhovitvā dukūlacumbaṭakena majjitvā 1- aññañca bahuṃ gandhamālādiṃ gahetvā bhagavato sarīraṃ 2- pūjesi. Ayamettha saṅkhepo, vitthārato pana mallikāvatthu dhammapadavaṇṇanāyaṃ 3- āgatameva. Sā aparabhāge kālaṃ katvā tāvatiṃsesu nibbatti, tena pūjānubhāvena assā aññehi asādhāraṇā uḷārā dibbasampatti ahosi. Vatthālaṅkāravimānāni sattaratanasamujjalāni visesato siṅgīsuvaṇṇobhāsāni ativiya pabhassarāni sabbā disā āsiñcamānāva suvaṇṇarasadhārāpiñjarā karonti. Athāyasmā nārado devacārikaṃ caranto taṃ disvā upagañchi. Sā taṃ disvā vanditvā añjaliṃ paggayha aṭṭhāsi. So taṃ pucchi:- [658] "pītavatthe pītadhaje pītālaṅkārabhūsite pītantarāhi vaggūhi apiḷandhāva sobhasi. [659] Kā kambukāyūradhare kañcanāveḷabhūsite hemajālakasañchanne 4- nānāratanamālinī. [660] Sovaṇṇamayā lohitaṅgamayā ca muttāmayā veḷuriyamayā ca masāragallā sahalohitaṅgā pārevatakkhīhi maṇīhi cittatā. @Footnote: 1 Sī. madditvā 2 i. sarīradhātuṃ @3 dhamMa.A. 3/15 (syā.) 4 Sī. hemajālakapacchanne

--------------------------------------------------------------------------------------------- page187.

[661] Koci koci ettha mayūrasussaro haṃsassarañño karavīkasussaro tesaṃ saro suyyati vaggurūpo pañcaṅgikaṃ tūriyamivappavāditaṃ. [662] Ratho ca te subho vaggu nānāratanacittito nānāvaṇṇāhi dhātūhi suvibhattova sobhati [663] Tasmiṃ rathe kañcanabimbavaṇṇe yā tvaṃ 1- ṭhitā bhāsasi'maṃ padesaṃ devate pucchitācikkha kissa kammassidaṃ phalan"ti. #[658] Tattha pītavattheti parisuddhacāmīkarapabhassaratāya pītobhāsanivāsane. Pītadhajeti vimānadvāre rathe ca samussitahemamayavipulaketubhāvato pītobhāsadhaje. Pītālaṅkārabhūsiteti pītobhāsehi ābharaṇehi alaṅkate. Satipi alaṅkārānaṃ nānāvidharaṃsijālasamujjalavividharatanavicittabhāve tādisasucaritavisesanibbattatāya pana suparisuddhacāmīkaramarīcijālavijjotitattā visesato pītanibhāsāni tassā ābharaṇāni ahesuṃ. Pītantarāhīti pītavaṇṇehi uttariyehi. "santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabban"tiādīsu 2- nivāsane antarasaddo āgato, idha pana "antarasāṭakā"tiādīsu viya uttariye daṭṭhabbo. Antarā uttariyaṃ uttarāsaṅgo upasambyānanti pariyāyasaddā ete. Vaggūhīti sobhanehi saṇhamaṭṭhehi. Apilandhāva sobhasīti tvaṃ imehi alaṅkārehi analaṅkatāpi attano rūpasampattiyāva sobhasi, te pana alaṅkārā tava sarīraṃ patvā sobhanti, tasmā analaṅkatāpi tvaṃ alaṅkatasadisīti adhippāyo. @Footnote: 1 Sī. yattha 2 vi.mahāvi. 2/523/27

--------------------------------------------------------------------------------------------- page188.

#[659] Kā kambukāyūradhareti kā tvaṃ kataradevanikāyapariyāpannā suvaṇṇamaya- parihārakadhare, suvaṇṇamayakeyūradhare 1- vā. Kambuparihārakanti ca hatthālaṅkāraviseso vuccati. Kāyūranti 2- bhujālaṅkāraviseso. 3- Atha vā kambūti suvaṇṇaṃ, tasmā kambukāyūradhare suvaṇṇamayabāhābharaṇadhareti attho. 3- Kañcanāveḷabhūsiteti kañcanamayāveḷapilandhanabhūsite. Hemajālakasañchanneti ratanaparisibbitena hemamayena jālakena chāditasarīre. Nānāratanamālinīti nakkhattamālāya viya kāḷapakkharattiyaṃ sīse paṭimukkāhi vividhāhi ratanāvalīhi nānāratanamālinī kā tvanti pucchati. #[660] Sovaṇṇamayātiādi yāhi ratanamālāhi sā devatā nānāratanamālinīti vuttā, tāsaṃ dassanaṃ. Tattha sovaṇṇamayāti siṅgīsuvaṇṇamayā mālā. Lohitaṅgamayāti padumarāgādirattamaṇimayā. Masāragallāti masāragallamaṇimayā. Sahalohitaṅgāti lohitaṅgamaṇimayāhi saddhiṃ kabaramaṇimayā ceva lohitaṅgasaṅkhātarattamaṇimayā cāti attho. Pārevatakkhīhi maṇīhi cittatāti pārevatakkhisadisehi maṇīhi yathāvuttamaṇīhi ca saṅkhatacittabhāvā 4- imā tava kesahatthe ratanamālāti adhippāyo. #[661] Koci kocīti ekacco ekacco. Etthāti etesu mālādāmesu. Mayūrasussaroti mayūro viya sundaranādo. Haṃsassaraññoti haṃsassaro añño, haṃsasadisassaro aparo. Karavīkasussaroti karavīko viya sobhanassaro. Tesaṃ mālādāmānaṃ yathā mayūrassaro haṃsassaro karavīkassaro, evaṃ vaggurūpo madhurākāro saro suyyati. Kimiva? pañcaṅgikaṃ tūriyamivappavāditaṃ. Yathā kusalena 5- vādite pañcaṅgike tūriye, evaṃ tesaṃ saro suyyati, vaggurūpoti attho. Bhummatthe hi idaṃ upayogavacanaṃ. @Footnote: 1 ka. suvaṇṇamayakāyūradhare 2 Sī. keyūranti 3 Sī. adhippāyo @4 Ma. sañjātacittabhāvā 5 Sī.,i....pavīṇena

--------------------------------------------------------------------------------------------- page189.

#[662] Nānāvaṇṇāhi dhātūhīti anekarūpāhi akkhacakkaīsādiavayavadhātūhi. Suvibhattova sobhatīti avayavānaṃ aññamaññaṃ yuttappamāṇatāya vibhattivibhāgasampattiyā 1- ca suvibhattova hutvā virājati. 2- Atha vā suvibhattovāti kevalaṃ kammanibbattopi susikkhitena sippācariyena vibhattova viracito viya sobhatīti attho. #[663] Kañcanabimbavaṇṇeti sātisayaṃ pītobhāsatāya kañcanabimbakasadise tasmiṃ rathe. Kañcanabimbavaṇṇeti vā tassā devatāya ālapanaṃ, gandhodakena dhovitvā jātihiṅgulakarasena majjitvā dukūlacumbaṭakena majjitakañcanapaṭimāsadiseti attho. Bhāsasi'maṃ padesanti imaṃ sakalampi bhūmipadesaṃ bhāsayasi vijjotayasi. Evaṃ therena pucchitā sāpi devatā imāhi gāthāhi byākāsi:- [664] "sovaṇṇajālaṃ maṇisoṇṇacittitaṃ 3- muttācitaṃ hemajālena channaṃ parinibbute gotame appameyye pasannacittā ahamābhiropayiṃ. [665] Tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ apetasokā sukhitā sampamodāma'nāmayā"ti. #[664] Tattha sovaṇṇajālanti sarīrappamāṇena kataṃ suvaṇṇamayaṃ jālaṃ. Maṇisoṇṇacittitanti sīsādiṭṭhānesu sīsūpagagīvūpagādiābharaṇavasena nānāvidhehi maṇīhi ca suvaṇṇena ca cittitaṃ. Muttācitanti antarantarā ābaddhāhi muttāvalīhi ācitaṃ. Hemajālena channanti hemamayena pabhājālena channaṃ. Taṃ hi nānāvidhehi @Footnote: 1 ka. bhittivibhāgasampattiyā 2 Ma. sobhati 3 Sī. maṇisoṇṇacittaṃ

--------------------------------------------------------------------------------------------- page190.

Maṇīhi ceva suvaṇṇena ca cittitaṃ muttāvalīhi ācitampi suparisuddhassa ratta- suvaṇṇasseva yebhuyyatāya divākarakiraṇasamaphassato 1- ativiya pabhassarena hemamayena pabhājālena sañchāditaṃ ekobhāsaṃ hutvā kañcanādāsaṃ viya tiṭṭhati. Parinibbuteti anupādisesāya nibbānadhātuyā parinibbute. Gotameti bhagavantaṃ gottena niddisati. Appameyyeti guṇānubhāvato paminituṃ 2- asakkuṇeyye. Pasannacittāti kammaphalavisayāya buddhārammaṇāya ca saddhāya pasannamānasā. Abhiropayinti pūjāvasena sarīre ropesiṃ paṭimuñciṃ. #[665] Tāhanti taṃ ahaṃ. Kusalanti kucchitasalanādiatthena kusalaṃ. Buddha- vaṇṇitanti "yāvatā bhikkhave sattā apadā vā dvipadā vā"tiādinā 3- sammāsambuddhena pasatthaṃ. Apetasokāti sokahetūnaṃ bhogabyasanādīnaṃ abhāvena apagatasokā. Tena cittadukkhābhāvamāha. Sukhitāti sañjātasukhā sukhappattā. Etena 3- sarīradukkhābhāvaṃ vadati. Cittadukkhābhāvena cassā pamodāpatti, sarīradukkhābhāvena arogatā. Tenāha "sampamodāma'nāmayā"ti. Sesaṃ vuttanayameva. Ayañca attho tadā attanā devatāya ca kathitaniyāmeneva saṅgītikāle āyasmatā nāradena dhammasaṅgāhakānaṃ ārocito, te ca taṃ tatheva saṅgahaṃ āropayiṃsūti. Mallikāvimānavaṇṇanā niṭṭhitā. ----------------- @Footnote: 1 Sī.,i. divasakara... 2 ka. pamāṇituṃ @3 saṃ.mahā. 19/139/39, aṅ.catukka. 21/34/39, khu.iti. 25/90/308


             The Pali Atthakatha in Roman Book 30 page 185-190. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=3931&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=3931&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=36              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1306              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1298              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1298              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]