ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     37. 9. Visālakkhivimānavaṇṇanā
      kā nāma tvaṃ visālakkhīti visālakkhivimānaṃ. Tassa kā uppatti? bhagavati
parinibbute raññā ajātasattunā attanā paṭiladdhā bhagavato sarīradhātuyo gahetvā
rājagahe thūpe ca mahe ca kate rājagahavāsinī ekā mālākāradhītā sunandā
nāma upāsikā ariyasāvikā sotāpannā pitugehato pesitaṃ bahuṃ mālañca gandhañca
pesetvā devasikaṃ cetiye pūjaṃ kāresi, uposathadivasesu pana sayameva gantvā
pūjaṃ akāsi. Sā aparabhāge aññatarena rogena phuṭṭhā kālaṃ katvā sakkassa
devarañño paricārikā hutvā nibbatti. Athekadivasaṃ sā sakkena devānamindena
saha cittalatāvanaṃ pāvisi. Tattha ca aññāsaṃ devatānaṃ pabhā pupphādīnaṃ pabhāhi
paṭihatā hutvā vicittavaṇṇā hoti, sunandāya pana pabhā tāhi anabhibhūtā
sabhāveneva aṭṭhāsi. Taṃ disvā sakko devarājā tāya katasucaritaṃ ñātukāmo
imāhi gāthāhi pucchi 1-:-
         [666]   "kā nāma tvaṃ visālakkhi    ramme cittalatāvane
                  samantā anupariyāsi       nārīgaṇapurakkhatā.
         [667]    Yadā devā tāvatiṃsā     pavisanti imaṃ vanaṃ
                  sayoggā sarathā sabbe    citrā honti idhāgatā.
         [668]    Tuyhañca idha pattāya      uyyāne vicarantiyā
                  kāye na dissatī cittaṃ     kena rūpaṃ tave'disaṃ
                  devate pucchitācikkha      kissa kammassidaṃ phalan"ti.
@Footnote: 1 ka.,Ma. paṭipucchi
     #[666]  Tattha kā nāma tvanti purimattabhāve kā nāma kīdisī nāma
tvaṃ, yattha katena sucaritena ayaṃ te īdisī ānubhāvasampatti ahosīti adhippāyo.
Visālakkhīti vipulalocane.
     #[667]  Yadāti yasmiṃ kāle. Imaṃ vananti imaṃ cittalatānāmakaṃ 1-
upavanaṃ. Citrā hontīti imasmiṃ cittalatāvane vicittapabhāsaṃsaggena attano
sarīravatthālaṅkārādīnaṃ pakatiobhāsatopi visiṭṭhabhāvasampattiyā 2- vicitrākārā
honti. Idhāgatāti idha āgatā sampattā, idha vā āgamanahetu.
     #[668]  Idha pattāyāti imaṃ ṭhānaṃ sampattāya upagatāya. Kena rūpaṃ
tave'disanti kena kāraṇena tava rūpaṃ sarīraṃ edisaṃ evarūpaṃ, cittalatāvanassa pabhaṃ
abhibhavantaṃ tiṭṭhatīti adhippāyo.
       Evaṃ sakkena puṭṭhā sā devatā imāhi gāthāhi byākāsi:-
       [669]   "yena kammena  devinda    rūpaṃ mayhaṃ gatī ca me
                iddhi ca ānubhāvo ca     taṃ suṇohi purindada.
       [670]    Ahaṃ rājagahe ramme      sunandā nāmupāsikā
                saddhā sīlena sampannā    saṃvibhāgaratā sadā.
       [671]    Acchādanañca bhattañca      senāsanaṃ padīpiyaṃ
                adāsiṃ ujubhūtesu         vippasannena cetasā.
       [672]    Cātuddasiṃ pañcadasiṃ        yā ca pakkhassa aṭṭhamī
                pāṭihāriyapakkhañca        aṭṭhaṅgasusamāgataṃ.
@Footnote: 1 ka. cittalatāvananāmakaṃ  2 Ma. vicittabhāvappattiyā
       [673]    Uposathaṃ upavasissaṃ        sadā sīlesu saṃvutā
                saññamā saṃvibhāgā ca      vimānaṃ āvasāmahaṃ.
       [674]    Pāṇātipātā viratā      musāvādā ca saññatā
                theyyā ca aticārā ca    majjapānā ca ārakā.
       [675]    Pañcasikkhāpade ratā      ariyasaccāna kovidā
                upāsikā  cakkhumato      gotamassa yasassino.
       [676]    Tassā me ñātikulā dāsī  sadā mālābhihārati
                tāhaṃ bhagavato thūpe       sabbamevābhiropayiṃ.
       [677]    Uposathe cahaṃ gantvā     mālāgandhavilepanaṃ
                thūpasmiṃ abhiropesiṃ        pasannā sehi pāṇibhi. 1-
       [678]    Tena kammena devinda     rūpaṃ mayhaṃ gatī ca me
                iddhi ca ānubhāvo ca     yaṃ mālaṃ abhiropayiṃ.
       [679]    Yañca sīlavatī āsiṃ        na taṃ tāva vipaccati
                āsā ca pana me devinda  sakadāgāminī siyan"ti.
      #[669]   Tattha gatīti ayaṃ devagati, nibbatti vā. Iddhīti ayaṃ deviddhi,
adhippāyasamijjhanaṃ vā. Ānubhāvoti pabhāvo. Purindadāti sakkaṃ ālapati. So hi
pure dānaṃ adāsīti 2- "purindado"ti vuccati.
      #[676]  Ñātikulāti pitugehaṃ sandhāya vadati. Sadā mālābhihāratīti sadā
sabbakālaṃ divase divase ñātikulato dāsiyā pupphaṃ mayhaṃ abhiharīyati.
@Footnote: 1 ka. sakehi pāṇihi  2 i. dadātīti
Sabbamevābhiropayinti mayhaṃ piḷandhanatthāya pitugehato āhaṭaṃ 1- mālaṃ aññañca gandhādiṃ
sabbameva attanā aparibhuñjitvā bhagavato thūpe pūjanavasena abhiropayiṃ pūjaṃ kāresiṃ.
        #[677-8]  Uposathe cahaṃ gantvāti uposathadivase ahameva thūpaṭṭhānaṃ
gantvā. Yaṃ mālaṃ abhiropayinti yaṃ tadā bhagavato thūpe mālāgandhābhiropanaṃ
kataṃ, tena kammenāti yojanā.
        #[679]  Na taṃ tāva vipaccatīti yaṃ sīlavatī āsiṃ, taṃ sīlarakkhaṇaṃ taṃ rakkhitaṃ
sīlaṃ pūjāmayapuññassa balavabhāvena aladdhokāsaṃ na tāva vipaccati, na vipaccituṃ
āraddhaṃ, aparasmiṃyeva attabhāve tassa vipākoti attho. Āsā ca pana me
devinda, sakadāgāminī siyanti "kathaṃ nu kho ahaṃ sakadāgāminī bhaveyyan"ti patthanā
ca me devinda ariyadhammavisayāva, na bhavavisesavisayā. Sā pana sappimaṇḍaṃ icchato
dadhito pacitaṃ 2- viya anipphādinīti 3- dasseti. Sesaṃ vuttanayameva.
         Imaṃ pana atthaṃ sakko devānamindo attanā ca tāya devadhītāya ca
vuttaniyāmeneva āyasmato vaṅgīsattherassa ārocesi. Āyasmā vaṅgīso saṅgītikāle
dhammasaṅgāhakānaṃ mahātherānaṃ ārocesi, te ca taṃ tatheva saṅgītiṃ āropayiṃsūti.
                     Visālakkhivimānavaṇṇanā  niṭṭhitā.
                     -----------------------
@Footnote: 1 Ma. ābhataṃ  2 Sī. dadhinā mathitaṃ, i. dadhito mathitaṃ  3 Ma. ananunipphādīti



             The Pali Atthakatha in Roman Book 30 page 191-194. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4041              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4041              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=37              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1334              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1324              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1324              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]