ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page191.

37. 9. Visālakkhivimānavaṇṇanā kā nāma tvaṃ visālakkhīti visālakkhivimānaṃ. Tassa kā uppatti? bhagavati parinibbute raññā ajātasattunā attanā paṭiladdhā bhagavato sarīradhātuyo gahetvā rājagahe thūpe ca mahe ca kate rājagahavāsinī ekā mālākāradhītā sunandā nāma upāsikā ariyasāvikā sotāpannā pitugehato pesitaṃ bahuṃ mālañca gandhañca pesetvā devasikaṃ cetiye pūjaṃ kāresi, uposathadivasesu pana sayameva gantvā pūjaṃ akāsi. Sā aparabhāge aññatarena rogena phuṭṭhā kālaṃ katvā sakkassa devarañño paricārikā hutvā nibbatti. Athekadivasaṃ sā sakkena devānamindena saha cittalatāvanaṃ pāvisi. Tattha ca aññāsaṃ devatānaṃ pabhā pupphādīnaṃ pabhāhi paṭihatā hutvā vicittavaṇṇā hoti, sunandāya pana pabhā tāhi anabhibhūtā sabhāveneva aṭṭhāsi. Taṃ disvā sakko devarājā tāya katasucaritaṃ ñātukāmo imāhi gāthāhi pucchi 1-:- [666] "kā nāma tvaṃ visālakkhi ramme cittalatāvane samantā anupariyāsi nārīgaṇapurakkhatā. [667] Yadā devā tāvatiṃsā pavisanti imaṃ vanaṃ sayoggā sarathā sabbe citrā honti idhāgatā. [668] Tuyhañca idha pattāya uyyāne vicarantiyā kāye na dissatī cittaṃ kena rūpaṃ tave'disaṃ devate pucchitācikkha kissa kammassidaṃ phalan"ti. @Footnote: 1 ka.,Ma. paṭipucchi

--------------------------------------------------------------------------------------------- page192.

#[666] Tattha kā nāma tvanti purimattabhāve kā nāma kīdisī nāma tvaṃ, yattha katena sucaritena ayaṃ te īdisī ānubhāvasampatti ahosīti adhippāyo. Visālakkhīti vipulalocane. #[667] Yadāti yasmiṃ kāle. Imaṃ vananti imaṃ cittalatānāmakaṃ 1- upavanaṃ. Citrā hontīti imasmiṃ cittalatāvane vicittapabhāsaṃsaggena attano sarīravatthālaṅkārādīnaṃ pakatiobhāsatopi visiṭṭhabhāvasampattiyā 2- vicitrākārā honti. Idhāgatāti idha āgatā sampattā, idha vā āgamanahetu. #[668] Idha pattāyāti imaṃ ṭhānaṃ sampattāya upagatāya. Kena rūpaṃ tave'disanti kena kāraṇena tava rūpaṃ sarīraṃ edisaṃ evarūpaṃ, cittalatāvanassa pabhaṃ abhibhavantaṃ tiṭṭhatīti adhippāyo. Evaṃ sakkena puṭṭhā sā devatā imāhi gāthāhi byākāsi:- [669] "yena kammena devinda rūpaṃ mayhaṃ gatī ca me iddhi ca ānubhāvo ca taṃ suṇohi purindada. [670] Ahaṃ rājagahe ramme sunandā nāmupāsikā saddhā sīlena sampannā saṃvibhāgaratā sadā. [671] Acchādanañca bhattañca senāsanaṃ padīpiyaṃ adāsiṃ ujubhūtesu vippasannena cetasā. [672] Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ. @Footnote: 1 ka. cittalatāvananāmakaṃ 2 Ma. vicittabhāvappattiyā

--------------------------------------------------------------------------------------------- page193.

[673] Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā saññamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ. [674] Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā. [675] Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato gotamassa yasassino. [676] Tassā me ñātikulā dāsī sadā mālābhihārati tāhaṃ bhagavato thūpe sabbamevābhiropayiṃ. [677] Uposathe cahaṃ gantvā mālāgandhavilepanaṃ thūpasmiṃ abhiropesiṃ pasannā sehi pāṇibhi. 1- [678] Tena kammena devinda rūpaṃ mayhaṃ gatī ca me iddhi ca ānubhāvo ca yaṃ mālaṃ abhiropayiṃ. [679] Yañca sīlavatī āsiṃ na taṃ tāva vipaccati āsā ca pana me devinda sakadāgāminī siyan"ti. #[669] Tattha gatīti ayaṃ devagati, nibbatti vā. Iddhīti ayaṃ deviddhi, adhippāyasamijjhanaṃ vā. Ānubhāvoti pabhāvo. Purindadāti sakkaṃ ālapati. So hi pure dānaṃ adāsīti 2- "purindado"ti vuccati. #[676] Ñātikulāti pitugehaṃ sandhāya vadati. Sadā mālābhihāratīti sadā sabbakālaṃ divase divase ñātikulato dāsiyā pupphaṃ mayhaṃ abhiharīyati. @Footnote: 1 ka. sakehi pāṇihi 2 i. dadātīti

--------------------------------------------------------------------------------------------- page194.

Sabbamevābhiropayinti mayhaṃ piḷandhanatthāya pitugehato āhaṭaṃ 1- mālaṃ aññañca gandhādiṃ sabbameva attanā aparibhuñjitvā bhagavato thūpe pūjanavasena abhiropayiṃ pūjaṃ kāresiṃ. #[677-8] Uposathe cahaṃ gantvāti uposathadivase ahameva thūpaṭṭhānaṃ gantvā. Yaṃ mālaṃ abhiropayinti yaṃ tadā bhagavato thūpe mālāgandhābhiropanaṃ kataṃ, tena kammenāti yojanā. #[679] Na taṃ tāva vipaccatīti yaṃ sīlavatī āsiṃ, taṃ sīlarakkhaṇaṃ taṃ rakkhitaṃ sīlaṃ pūjāmayapuññassa balavabhāvena aladdhokāsaṃ na tāva vipaccati, na vipaccituṃ āraddhaṃ, aparasmiṃyeva attabhāve tassa vipākoti attho. Āsā ca pana me devinda, sakadāgāminī siyanti "kathaṃ nu kho ahaṃ sakadāgāminī bhaveyyan"ti patthanā ca me devinda ariyadhammavisayāva, na bhavavisesavisayā. Sā pana sappimaṇḍaṃ icchato dadhito pacitaṃ 2- viya anipphādinīti 3- dasseti. Sesaṃ vuttanayameva. Imaṃ pana atthaṃ sakko devānamindo attanā ca tāya devadhītāya ca vuttaniyāmeneva āyasmato vaṅgīsattherassa ārocesi. Āyasmā vaṅgīso saṅgītikāle dhammasaṅgāhakānaṃ mahātherānaṃ ārocesi, te ca taṃ tatheva saṅgītiṃ āropayiṃsūti. Visālakkhivimānavaṇṇanā niṭṭhitā. ----------------------- @Footnote: 1 Ma. ābhataṃ 2 Sī. dadhinā mathitaṃ, i. dadhito mathitaṃ 3 Ma. ananunipphādīti


             The Pali Atthakatha in Roman Book 30 page 191-194. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4041&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4041&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=37              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1334              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1324              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1324              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]