ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     40.  2. Pabhassaravimānavaṇṇanā
     pabhassaravaravaṇṇanibheti pabhassaravimānaṃ. Tassa kā uppatti? bhagavā rājagahe
viharati. Tena ca samayena rājagahe aññataro upāsako mahāmoggallānatthere
abhippasanno hoti. Tassekā dhītā saddhā pasannā, sāpi there garucittīkārabahulā
hoti. Athekadivasaṃ āyasmā mahāmoggallāno rājagahe piṇḍāya caranto taṃ kulaṃ
upasaṅkami. Sā theraṃ disvā somanassajāti āsanaṃ paññāpetvā there tattha
nisinne sumanamālāya  pūjetvā madhuraṃ guḷaphāṇitaṃ therassa patte ākiri, thero
anumoditukāmo nisīdi. Sā gharāvāsassa bahukiccatāya anokāsataṃ pavedetvā
@Footnote: 1 Sī.,i. muttapupphehi  2 Sī. upanesiṃ
"aññasmiṃ divase dhammaṃ sossāmī"ti theraṃ vanditvā uyyojesi. Tadaheva ca sā
kālaṃ katvā tāvatiṃsesu nibbatti. Taṃ āyasmā mahāmoggallāno upasaṅkamitvā
imāhi gāthāhi pucchi:-
     [697]           "pabhassaravaravaṇṇanibhe
                      surattavatthavasane 1-
                      mahiddhike candanaruciragatte
                      kā tvaṃ subhe devate vandase mamaṃ.
     [698]            Pallaṅko ca te mahaggho
                      nānāratanacittito ruciro
                      yattha tvaṃ nisinnā virocasi
                      devarājāriva nandane vane.
     [699]            Kiṃ tvaṃ pure sucaritamācarī bhadde
                      kissa kammassa vipākaṃ anubhosi
                      devalokasmiṃ devate pucchitācikkha
                      kissa kammassidaṃ phalan"ti.
    #[697]   Tattha pabhassaravaravaṇṇanibheti nibhāti dibbatīti 2- nibhā, vaṇṇo eva 3-
nibhā vaṇṇanibhā, ativiya obhāsanato pabhassarā chavidosābhāvena varā uttamā
vaṇṇanibhā etissāti pabhassaravaravaṇṇanibhā. Āmantanavasena "pabhassaravaravaṇṇa-
nibhe"ti vuttaṃ. Surattavatthavasaneti 4- suṭṭhu rattavatthanivatthe. Candanaruciragatteti
@Footnote: 1 Sī.,i. surattavatthanivāsane  2 cha.Ma. dippatīti
@3 cha.Ma. vaṇṇova  4 Sī.,i surattavatthanivāsaneti
Candanānulittaṃ viya ruciragatte, gosītacandanena 1- bahalatarānulittaṃ viya
surattamanuññasarīrāvayaveti attho, candanānulepena vā ruciragatte.
     Evaṃ therena puṭṭhā devatā imāhi gāthāhi byākāsi:-
     [700]    "piṇḍāya te carantassa         mālaṃ phāṇitañca adadaṃ bhante
               tassa kammassidaṃ vipākaṃ         anubhomi devalokasmiṃ
     [701]     Hoti ca me anutāpo         aparaddhaṃ dukkhitañca me 2- bhante
               sāhaṃ dhammaṃ nāssosiṃ          sudesitaṃ dhammarājena.
     [702]     Taṃ taṃ vadāmi bhaddante         yassa me anukampiyo koci
               dhammesu taṃ samādapetha 3-      sudesitaṃ dhammarājena.
     [703]     Yesaṃ atthi saddhā buddhe       dhamme ca saṃgharatane ca
               te 4- maṃ ativirocanti        āyunā yasasā siriyā.
     [704]             Patāpena vaṇṇena uttaritarā
                       aññe mahiddhikatarā mayā devā"ti.
    #[700]  Tattha mālanti sumanapupphaṃ. Phāṇitanti ucchurasaṃ gahetvā kataphāṇitaṃ.
    #[701]  Anutāpoti vippaṭisāro. Tassa kāraṇamāha "aparaddhaṃ dukkhitañca
me bhante"ti. Idāni taṃ sarūpato dasseti "sāhaṃ dhammaṃ nāssosin"ti, sā
ahaṃ tadā tava desetukāmassa dhammaṃ na suṇiṃ. Kīdisaṃ? sudesitaṃ dhammarājenāti,
@Footnote: 1 Sī. gosīsakacandanena  2 Sī. dukkatañca
@3 Sī. samādapettha  4 Sī. taṃ te
Sammāsambuddhena ādikalyāṇāditāya ekantaniyyānikatāya ca svākkhātanti
attho.
    #[702]  Tanti tasmā dhammarājena sudesitattā asavanassa ca mādisānaṃ
anutāpahetubhāvato. Tanti tuvaṃ, tuyhanti attho. Yassāti yo assa.
Anukampiyoti anukampitabbo. Kocīti yo koci. Dhammesūti sīlādidhammesu. "dhamme
hī"ti vā pāṭho, sāsanadhammeti attho. Hīti nipātamattaṃ, vacanavipallāso vā.
Tanti anukampitabbapuggalaṃ. Sudesitanti suṭṭhu desitaṃ.
    #[703-4]  Te maṃ ativirocantīti te ratanattaye abhippasannā 1- devaputtā
maṃ atikkamitvā virocanti. Patāpenāti tejasā ānubhāvena. Aññeti ye
aññe. Mayāti nissakke karaṇavacanaṃ. Vaṇṇena uttaritarā mahiddhikatarā ca devā,
te ratanattaye 2- abhippasannāyevāti dasseti. 2- Sesaṃ vuttanayameva.
                     Pabhassaravimānavaṇṇanā  niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 30 page 201-204. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4252              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4252              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=40              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1421              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1398              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1398              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]