ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     40.  2. Pabhassaravimānavaṇṇanā
     pabhassaravaravaṇṇanibheti pabhassaravimānaṃ. Tassa kā uppatti? bhagavā rājagahe
viharati. Tena ca samayena rājagahe aññataro upāsako mahāmoggallānatthere
abhippasanno hoti. Tassekā dhītā saddhā pasannā, sāpi there garucittīkārabahulā
hoti. Athekadivasaṃ āyasmā mahāmoggallāno rājagahe piṇḍāya caranto taṃ kulaṃ
upasaṅkami. Sā theraṃ disvā somanassajāti āsanaṃ paññāpetvā there tattha
nisinne sumanamālāya  pūjetvā madhuraṃ guḷaphāṇitaṃ therassa patte ākiri, thero
anumoditukāmo nisīdi. Sā gharāvāsassa bahukiccatāya anokāsataṃ pavedetvā
@Footnote: 1 Sī.,i. muttapupphehi  2 Sī. upanesiṃ

--------------------------------------------------------------------------------------------- page202.

"aññasmiṃ divase dhammaṃ sossāmī"ti theraṃ vanditvā uyyojesi. Tadaheva ca sā kālaṃ katvā tāvatiṃsesu nibbatti. Taṃ āyasmā mahāmoggallāno upasaṅkamitvā imāhi gāthāhi pucchi:- [697] "pabhassaravaravaṇṇanibhe surattavatthavasane 1- mahiddhike candanaruciragatte kā tvaṃ subhe devate vandase mamaṃ. [698] Pallaṅko ca te mahaggho nānāratanacittito ruciro yattha tvaṃ nisinnā virocasi devarājāriva nandane vane. [699] Kiṃ tvaṃ pure sucaritamācarī bhadde kissa kammassa vipākaṃ anubhosi devalokasmiṃ devate pucchitācikkha kissa kammassidaṃ phalan"ti. #[697] Tattha pabhassaravaravaṇṇanibheti nibhāti dibbatīti 2- nibhā, vaṇṇo eva 3- nibhā vaṇṇanibhā, ativiya obhāsanato pabhassarā chavidosābhāvena varā uttamā vaṇṇanibhā etissāti pabhassaravaravaṇṇanibhā. Āmantanavasena "pabhassaravaravaṇṇa- nibhe"ti vuttaṃ. Surattavatthavasaneti 4- suṭṭhu rattavatthanivatthe. Candanaruciragatteti @Footnote: 1 Sī.,i. surattavatthanivāsane 2 cha.Ma. dippatīti @3 cha.Ma. vaṇṇova 4 Sī.,i surattavatthanivāsaneti

--------------------------------------------------------------------------------------------- page203.

Candanānulittaṃ viya ruciragatte, gosītacandanena 1- bahalatarānulittaṃ viya surattamanuññasarīrāvayaveti attho, candanānulepena vā ruciragatte. Evaṃ therena puṭṭhā devatā imāhi gāthāhi byākāsi:- [700] "piṇḍāya te carantassa mālaṃ phāṇitañca adadaṃ bhante tassa kammassidaṃ vipākaṃ anubhomi devalokasmiṃ [701] Hoti ca me anutāpo aparaddhaṃ dukkhitañca me 2- bhante sāhaṃ dhammaṃ nāssosiṃ sudesitaṃ dhammarājena. [702] Taṃ taṃ vadāmi bhaddante yassa me anukampiyo koci dhammesu taṃ samādapetha 3- sudesitaṃ dhammarājena. [703] Yesaṃ atthi saddhā buddhe dhamme ca saṃgharatane ca te 4- maṃ ativirocanti āyunā yasasā siriyā. [704] Patāpena vaṇṇena uttaritarā aññe mahiddhikatarā mayā devā"ti. #[700] Tattha mālanti sumanapupphaṃ. Phāṇitanti ucchurasaṃ gahetvā kataphāṇitaṃ. #[701] Anutāpoti vippaṭisāro. Tassa kāraṇamāha "aparaddhaṃ dukkhitañca me bhante"ti. Idāni taṃ sarūpato dasseti "sāhaṃ dhammaṃ nāssosin"ti, sā ahaṃ tadā tava desetukāmassa dhammaṃ na suṇiṃ. Kīdisaṃ? sudesitaṃ dhammarājenāti, @Footnote: 1 Sī. gosīsakacandanena 2 Sī. dukkatañca @3 Sī. samādapettha 4 Sī. taṃ te

--------------------------------------------------------------------------------------------- page204.

Sammāsambuddhena ādikalyāṇāditāya ekantaniyyānikatāya ca svākkhātanti attho. #[702] Tanti tasmā dhammarājena sudesitattā asavanassa ca mādisānaṃ anutāpahetubhāvato. Tanti tuvaṃ, tuyhanti attho. Yassāti yo assa. Anukampiyoti anukampitabbo. Kocīti yo koci. Dhammesūti sīlādidhammesu. "dhamme hī"ti vā pāṭho, sāsanadhammeti attho. Hīti nipātamattaṃ, vacanavipallāso vā. Tanti anukampitabbapuggalaṃ. Sudesitanti suṭṭhu desitaṃ. #[703-4] Te maṃ ativirocantīti te ratanattaye abhippasannā 1- devaputtā maṃ atikkamitvā virocanti. Patāpenāti tejasā ānubhāvena. Aññeti ye aññe. Mayāti nissakke karaṇavacanaṃ. Vaṇṇena uttaritarā mahiddhikatarā ca devā, te ratanattaye 2- abhippasannāyevāti dasseti. 2- Sesaṃ vuttanayameva. Pabhassaravimānavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 30 page 201-204. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4252&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4252&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=40              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1421              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1398              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1398              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]