ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      Alomavimānavaṇṇanā  niṭṭhitā.

--------------------------------------------------------------------------------------------- page210.

43. 5. Kañjikadāyikāvimānavaṇṇanā abhikkantena vaṇṇenāti kañjikadāyikāvimānaṃ. Tassa kā uppatti? bhagavā andhakavinde viharati, tena samayena bhagavato kucchiyaṃ vātarogo uppajji. Bhagavā āyasmantaṃ ānandaṃ āmantesi "gaccha tvaṃ ānanda piṇḍāya caritvā mayhaṃ bhesajjatthaṃ kañjikaṃ āharā"ti. "evaṃ bhante"ti kho āyasmā ānando bhagavato paṭissuṇitvā mahārājadattiyaṃ pattaṃ gahetvā attano upaṭṭhākavejjassa nivesanadvāre aṭṭhāsi. Taṃ disvā vejjassa bhariyā paccuggantvā vanditvā pattaṃ gahetvā theraṃ pucchi "kīdisena vo bhante bhesajjena attho"ti. Sā kira buddhi- sampannā "bhesajjena payojane sati thero idhāgacchati, na bhikkhatthan"ti sallakkhesi. "kañjikenā"ti ca vutte "nayidaṃ bhesajjaṃ mayhaṃ ayyassa, tathā hesa bhagavato patto, handāhaṃ lokanāthassa anucchavikaṃ kañjikaṃ sampādemī"ti somanassajātā sañjāta- bahumānā badarayūsena yāguṃ sampādetvā pattaṃ pūretvā tassa parivārabhāvena aññañca bhojanaṃ paṭiyādetvā pesesi. Taṃ paribhuttamattasseva bhagavato so ābādho vūpasami. Sā aparena samayena kālaṃ katvā tāvatiṃsesu uppajjitvā mahatiṃ dibbasampattiṃ anubhavantī modati. Athāyasmā mahāmoggallāno devacārikaṃ caranto taṃ accharāsahassaparivārena vicarantiṃ disvā tāya katakammaṃ imāhi gāthāhi pucchi:- [719] "abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā. [720] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā.

--------------------------------------------------------------------------------------------- page211.

[721] Pucchāmi taṃ deva mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī"ti. Sāpi byākāsi. [722] Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ. [723] "ahaṃ andhakavindamhi buddhassādiccabandhuno adāsiṃ kolasampākaṃ kañjikaṃ teladhūpitaṃ. [724] Pipphalyā lasuṇena ca missaṃ lāmañjakena ca adāsiṃ ujubhūtasmiṃ vippasannena cetasā. [725] Yā mahesittaṃ kāreyya cakkavattissa rājino nārī sabbaṅgakalyāṇī bhattu cānomadassikā ekassa kañjikadānassa kalaṃ nāgghati soḷasiṃ. [726] Sataṃ nikkhā sataṃ assā sataṃ assatarīrathā sataṃ kaññāsahassāni āmuttamaṇikuṇḍalā ekassa kañjikadānassa kalaṃ nāgghanti soḷasiṃ. [727] Sataṃ hemavatā nāgā īsādantā urūḷhavā suvaṇṇakacchā mātaṅgā hemakappanivāsasā 1- @Footnote: 1 cha.Ma. hemakappanavāsasā

--------------------------------------------------------------------------------------------- page212.

Ekassa kañjikadānassa kalaṃ nāgghanti soḷasiṃ. [728] Catunnamapi dīpānaṃ 1- issaraṃ yodha kāraye ekassa kañjikadānassa kalaṃ nāgghati soḷasin"ti. #[723-4] Tattha adāsiṃ kolasampākaṃ, 2- kañjikaṃ teladhūpitanti badaramodakakasāve 3- catuguṇodakasamodite 4- pākena catutthabhāgāvasiṭṭhaṃ 5- yāguṃ pacitvā taṃ tikaṭuka- ajamodahiṅgujīrakalasuṇādīhi kaṭukabhaṇḍehi abhisaṅkharitvā sudhūpitaṃ katvā lāmañjagandhaṃ gāhāpetvā pasannena cittena bhagavato patte ākiritvā satthāraṃ uddisitvā adāsiṃ, therassa hatthe patiṭṭhapesinti dasseti. Tenāha:- "pipphalyā lasuṇena ca missaṃ lāmañjakena ca adāsiṃ ujubhūtasmiṃ vippasannena cetasā"ti. Sesaṃ vuttanayameva. Evaṃ āyasmā mahāmoggallāno tāya devatāya attanā samupacitasucaritakamme āvikate saparivārāya tassā dhammaṃ desetvā manussalokaṃ āgantvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catuparisamajjhe dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Kañjikadāyikāvimānavaṇṇanā niṭṭhitā. ------------------------- @Footnote: 1 ka. padīpānaṃ 2 cha.Ma. kolasampāpakaṃ 3 i. badaramodakasāve @4 Sī. catuguṇodakasammaddite, i. catuguṇodakasammodite 5 Sī. catubhāgāvasiṭṭhe


             The Pali Atthakatha in Roman Book 30 page 209-212. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4423&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4423&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=43              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1483              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1472              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1472              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]