ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      44. 6.  Vihāravimānavaṇṇanā
     abhikkantena vaṇṇenāti vihāravimānaṃ. Tassa kā uppatti? bhagavā sāvatthiyaṃ
viharati jetavane. Tena samayena visākhā mahāupāsikā aññatarasmiṃ ussavadivase
uyyāne vicaraṇatthaṃ sahāyikāhi parijanena ca ussāhitā sunhātānulittā subhojanaṃ
bhuñjitvā mahālatāpasādhanaṃ piḷandhitvā pañcamattehi sahāyikāsatehi parivāritā
mahantena issariyena mahatā paricchedena 1- gehato nikkhamitvā 2- uyyānaṃ uddissa
gacchantī cintesi "bāladārikāya viya kiṃ me moghakīḷitena, handāhaṃ vihāraṃ gantvā
bhagavantaṃ manobhāvanīye ca ayye vandissāmi, dhammañca sossāmī"ti vihāraṃ gantvā
ekamante ṭhatvā mahālatāpiḷandhanaṃ omuñcitvā taṃ dāsiyā hatthe datvā bhagavantaṃ
vanditvā ekamantaṃ nisīdi. Tassā bhagavā dhammaṃ desesi.
     Sā dhammaṃ sutvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā manobhāvanīye ca
bhikkhū vanditvā vihārato nikkhamitvā thokaṃ gantvā dāsiṃ āha "handa je
ābharaṇaṃ piḷandhissāmī"ti. Sā taṃ bhaṇḍikaṃ katvā bandhitvā vihāre ṭhapetvā
tahaṃ tahaṃ vicaritvā gamanakāle vissaritvā gatattā "vissaritaṃ mayā, tiṭṭha ayye
āharissāmī"ti nivattitukāmā ahosi. Visākhā "sace je taṃ vihāre ṭhapetvā
vissaritaṃ tassa vihārasseva atthāya taṃ pariccajissāmī"ti vihāraṃ gantvā bhagavantaṃ
upasaṅkamitvā vanditvā attano adhippāyaṃ pavedentī "vihāraṃ bhante kāressāmi,
adhivāsetu me bhagavā anukampaṃ upādāyā"ti āha. Adhivāsesi bhagavā
tuṇhībhāvena.
     Sā taṃ piḷandhanaṃ satasahassādhikanavakoṭiagghanakaṃ vissajjetvā āyasmatā
mahāmoggallānattherena navakammādhiṭṭhāyakena
@Footnote: 1 Ma. parivārena  2 cha.Ma. nikkhamma
Suvibhattabhittithambhatulāgopānasikaṇṇika dvārabāhavātapānasopānādigehāvayavaṃ manoharaṃ
suvikappitakaṭṭhakammaramaṇīyaṃ suparikammakatasudhākammaṃ manuññaṃ suviracitamālākammalatā-
kammādicittakammavicittaṃ supariniṭṭhitamaṇikuṭṭimasadisabhūmitalaṃ 1- devavimānasadisaṃ
heṭṭhābhūmiyaṃ pañca gabbhasatāni, uparibhūmiyaṃ pañca gabbhasatānīti gabbhasahassapaṭimaṇḍitaṃ
buddhassa bhagavato ca bhikkhusaṃghassa ca vasanānucchavikaṃ mahantaṃ pāsādaṃ tassa parivārapāsāda-
sahassañca tesaṃ parivārabhāvena kuṭimaṇḍapacaṅkamanādīni ca kārentī navahi māsehi vihāraṃ
niṭṭhāpesi. Pariniṭṭhite ca vihāre navaheva hiraññakoṭīhi vihāramahaṃ kārentī
pañcamattehi sahāyikāsatehi saddhiṃ pāsādaṃ abhiruhitvā tassa sampattiṃ disvā
somanassajātā sahāyikā āha "imaṃ evarūpaṃ pāsādaṃ kārentiyā yaṃ mayā puññaṃ pasutaṃ,
taṃ anumodatha, pattidānaṃ vo dammī"ti. "aho sādhu aho sādhū"ti pasannacittā sabbāpi
anumodiṃsu.     tattha aññatarā 2- upāsikāpi visesato taṃ pattidānaṃ manasākāsi, sā na
cirasseva kālaṃ katvā tāvatiṃsesu nibbatti. Tassā puññānubhāvena anekakūṭāgāra-
pākārauyyānapokkharaṇiādipaṭimaṇḍitaṃ soḷasayojanāyāmavitthārubbedhaṃ attano pabhāya
yojanasataṃ pharantaṃ ākāsacāriṃ mahantaṃ vimānaṃ pāturahosi. Sā gacchantīpi accharā-
sahassaparivārā saha vimānena gacchati. Visākhā pana mahāupāsikā vipulapariccāgatāya
saddhāsampattiyā ca nimmānaratīsu nibbattitvā sunimmitadevarājassa aggamahesibhāvaṃ
sampāpuṇi. Athāyasmā anuruddho devacārikaṃ caranto taṃ visākhāya sahāyikaṃ tāvatiṃsa-
bhavane uppannaṃ 3- disvā imāhi gāthāhi pucchi:-
     [729]   "abhikkantena vaṇṇena        yā tvaṃ tiṭṭhasi devate
              obhāsentī disā sabbā     osadhī viya tārakā.
     [730]    Tassā te naccamānāya      aṅgamaṅgehi sabbaso
              dibbā saddā niccharanti      savaniyā manoramā.
@Footnote: 1 Sī. maṇiphalaka...  2 Sī. tatraññatarā itthī  3 Sī. tāvatiṃsesu nibbattaṃ
     [731]   Tassā te naccamānāya       aṅgamaṅgehi sabbaso
             dibbā gandhā pavāyanti       sucigandhā manoramā.
     [732]   Vivattamānā kāyena         yā veṇīsu piḷandhanā
             tesaṃ suyyati nigghoso        tūriye pañcaṅgike yathā.
     [733]   Vaṭaṃsakā vātadhutā           vātena sampakampitā
             tesaṃ suyyati nigghoso        tūriye pañcaṅgike yathā.
     [734]   Yāpi te sirasmiṃ mālā       sucigandhā manoramā
             vāti gandho disā sabbā      rukkho mañjūsako yathā.
     [735]   Ghāyase taṃ sucigandhaṃ          rūpaṃ passasi amānusaṃ
             devate pucchitācikkha         kissa kammassidaṃ phalan"ti.
Sāpi tassa evaṃ byākāsi:-
     [736]            "sāvatthiyaṃ mayhaṃ sakhī bhadante
                       saṃghassa kāresi mahāvihāraṃ
                       tatthappasannā ahamānumodiṃ
                       disvā agārañca piyañca metaṃ.
     [737]             Tāyeva me suddhanumodanāya
                       laddhaṃ vimāna'bbhutadassaneyyaṃ
                       samantato soḷasayojanāni
                       vehāyasaṃ gacchati iddhiyā mama.
     [738]  Kūṭāgārā nivesā me       vibhattā bhāgaso mitā
            daddallamānā ābhanti        samantā satayojanaṃ.
     [739]   Pokkharañño ca me        ettha puthulomanisevitā
             acchodakā vippasannā      soṇṇavālukasanthatā.
     [740]   Nānāpadumasañchannā        puṇḍarīkasamotatā
             surabhī sampavāyanti         manuññā māluteritā.
     [741]   Jambuyo panasā tālā      nāḷikeravanāni ca
             antonivesane jātā      nānārukkhā aropimā.
     [742]   Nānātūriyasaṅghuṭṭhaṃ         accharāgaṇaghositaṃ
             yopi maṃ supine passe      sopi vitto siyā naro.
     [743]   Etādisaṃ abbhutadassaneyyaṃ   vimānaṃ sabbaso pabhaṃ
             mama kamme hi nibbattaṃ      alaṃ puññāni kātave"ti.
    #[736]   Tattha sāvatthiyaṃ mayhaṃ sakhī bhadante, saṃghassa kāresi mahāvihāranti
bhante anuruddha sāvatthiyā samīpe pācīnapasse mayhaṃ mama sakhī sahāyikā visākhā
mahāupāsikā āgatāgataṃ cātuddisaṃ bhikkhusaṃghaṃ uddissa navahiraññakoṭipariccāgena
pubbārāmaṃ nāma mahantaṃ vihāraṃ kāresi. Tatthappasannā ahamānumodinti tasmiṃ
vihāre katapariyosite saṃghassa niyyādiyamāne tāya kate pattidāne "aho ṭhāne
vata pariccāgo kato"ti pasannā ratanattaye kammaphale ca sañjātapasādā ahaṃ
anumodiṃ. Vatthuvasena tassā anumodanāya uḷārabhāvaṃ dassetuṃ "disvā agārañca
piyañca metan"ti āha. Sahassagabbhaṃ ativiya ramaṇīyaṃ devavimānasadisaṃ tañca agāraṃ
mahantaṃ pāsādaṃ piyañca me buddhappamukhaṃ saṃghaṃ uddissa tādisaṃ mahantaṃ dhanapariccāgaṃ
disvā anumodinti yojanā.
    #[737]  Tāyeva me suddhanumodanāyāti yathāvuttāya deyyadhamma-
pariccāgābhāvena suddhāya kevalāya anumodanāyeva. Laddhaṃ vimāna'bbhutadassaneyyanti
mayhaṃ
Pubbe īdisassa abhūtapubbatāya abbhutaṃ samantabhaddakabhāvena ativiya surūpatāya 1- ca
dassaneyyaṃ imaṃ vimānaṃ laddhaṃ adhigataṃ. Evaṃ vimānassa abhirūpataṃ dassetvā
idāni pamāṇamahattañca pabhāvamahattañca upabhogavatthumahattañca dassetuṃ "samantato
soḷasayojanānī"tiādi vuttaṃ. Tattha iddhiyā mamāti mama puññiddhiyā.
    #[739]  Pokkharaññoti pokkharaṇiyo. Puthulomanisevitāti dibbamacchehi
upasevitā.
    #[740]  Nānāpadumasañchannāti satapattasahassapattādibhedehi nānāvidhehi
rattapadumehi rattakamalehi ca sañchāditā. Puṇḍarīkasamotatāti nānāvidhehi setakamalehi
samantato avatatā, nānārukkhā aropimā surabhī sampavāyantīti yojanā.
    #[742]  Sopīti so supinadassāvīpi. Vittoti tuṭṭho.
    #[743]  Sabbaso pabhanti samantato obhāsamānaṃ. Kamme hīti kammanimittaṃ.
Hīti nipātamattaṃ. Cetanānaṃ vā aparāparuppattiyā bahubhāvato "kammehī"ti vuttaṃ.
Alanti yuttaṃ. Kātaveti kātuṃ.
     Idāni anuruddhatthero 1- visākhāya nibbattaṭṭhānaṃ kathāpetukāmo imaṃ
gāthamāha:-
     [744]         "tāyeva te suddhanumodanāya
                    laddhaṃ vimāna'bbhutadassaneyyaṃ
                    yā ceva sā dānamadāsi nārī
                    tassā gatiṃ brūhi kuhiṃ uppannā sā"ti.
@Footnote: 1 cha.Ma. thero
    #[744]  Tattha yā ceva sā dānamadāsi nārīti yassa dānassa anumodanāya
tvaṃ īdisaṃ sampattiṃ paṭilabhi, taṃ dānaṃ yā ceva sā nārī adāsīti visākhaṃ
mahāupāsikaṃ sandhāya vadati. Tāya eva devatāya tassā sampattiṃ kathāpetukāmo
āha 1- "tassā gatiṃ brūhi kuhiṃ uppannā sā"ti. Tassā gatinti tāya
nibbattadevagatiṃ.
     Idāni therena pucchitamatthaṃ dassentī āha:-
         [745]   "yā sā ahu mayhaṃ sakhī bhadante
                  saṃghassa kāresi mahāvihāraṃ
                  viññātadhammā sā adāsi dānaṃ
                  uppannā nimmānaratīsu devesu.
         [746]    Pajāpatī tassa sunimmitassa
                  acintiyo kammavipāka tassā
                  yametaṃ pucchasi `kuhiṃ uppannā sā'ti
                  taṃ te viyākāsiṃ anaññathā ahan"ti.
    #[745]  Tattha viññātadhammāti viññātasāsanadhammā, paṭividdhacatusaccadhammāti
attho.
    #[746]  Sunimmitassāti sunimmitassa devarājassa. Acintiyo kammavipāka
tassāti vibhattilopaṃ katvā niddeso, tassā mama sakhiyā nimmānaratīsu nibbattāya
kammavipāko puññakammassa vipākabhūtā dibbasampatti acintiyā appameyyāti attho.
Anaññathāti aviparītaṃ yathāsabhāvato. Kathaṃ panāyaṃ tassā sampattiṃ aññāsīti?
Subhaddā viya bhaddāya, visākhāpi devadhītā imissā santikaṃ agamāsi.
@Footnote: 1 Sī. tenāha
     Idāni devadhītā theraṃ aññesampi dānasamādapane niyojentī imāhi gāthāhi
dhammaṃ desesi:-
     [747]      "tena ha'ññepi samādapetha
                saṃghassa dānāni dadātha vittā
                dhammañca suṇātha pasannamānasā
                sudullabho laddho manussalābho.
     [748]      Yaṃ maggaṃ maggādhipatī adesayi 1-
                brahmassaro kañcanasannibhattaco
                saṃghassa dānāni dadātha vittā
                mahapphalā yattha bhavanti dakkhiṇā.
     [749]      Ye puggalā aṭṭha sataṃ pasatthā
                cattāri etāni yugāni honti
                te dakkhiṇeyyā sugatassa sāvakā
                etesu dinnāni mahapphalāni. 2-
     [750]  Cattāro ca  paṭipannā       cattāro ca phale ṭhitā
            esa saṃgho ujubhūto          paññāsīlasamāhito.
     [751]  Yajamānānaṃ manussānaṃ         puññapekkhāna pāṇinaṃ
            karotaṃ opadhikaṃ puññaṃ         saṃghe dinnaṃ mahapphalaṃ.
     [752]      Eso hi saṃgho vipulo mahaggato
                esa'ppameyyo udadhīva sāgaro
@Footnote: 1 Sī. maggādhipantudesayi  2 khu.khu. 25/6/6, khu.su 25/229/377
              Ete hi seṭṭhā naravīriyasāvakā
              pabhaṅkarā dhammamudīrayanti.
     [753]    Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ
              ye saṃghamuddissa dadanti dānaṃ
              sā dakkhiṇā saṃghagatā patiṭṭhitā
              mahapphalā lokavidūna 1- vaṇṇitā.
     [754]    Etādisaṃ puññamanussarantā
              ye vedajātā vicaranti loke
              vineyya maccheramalaṃ samūlaṃ
              aninditā saggamupenti ṭhānan"ti.
    #[747]   Tattha tena ha'ññeti tena hi aññepi. Tenāti ca tena kāraṇena,
hīti nipātamattaṃ. "samādapethā"ti vatvā samādapanākāraṃ dassetuṃ "saṃghassa dānāni
dadāthā"tiādi vuttaṃ. Aṭṭhahi akkhaṇehi vajjitaṃ manussabhāvaṃ sandhāyāha "sudullabho
laddho manussalābho"ti. Tattha aṭṭha akkhaṇā nāma tayo apāyā arūpā
asaññasattā paccantadeso indriyānaṃ vekallaṃ niyatamicchādiṭṭhikatā apātubhāvo
buddhassāti.
    #[748]  Yaṃ magganti yaṃ khettavisese kataṃ dānaṃ, taṃ ekantena sugatisampāpanato
sugatigāmimaggaṃ apāyamaggato ca jaṅghamaggādito ca ativiya seṭṭhabhāvena maggādhipatinti
2- katvā. Dānampi hi saddhāhiriyo viya "devalokagāmimaggo"ti vuccati. Yathāha:-
@Footnote: 1 Ma. lokavidūhi  2 Ma. maggādhipanti, maggādhipatīti
               "saddhā hiriyaṃ kusalañca dānaṃ
                dhammā ete sappurisānuyātā
                etaṃ hi maggaṃ diviyaṃ vadanti
                etena hi gacchati devalokan"ti. 1-
     "maggādhipatī"ti vā pāṭho, tassa ariyamaggena sadevakassa lokassa
adhipatibhūto satthāti attho daṭṭhabbo. Saṃghassa dānāni dadāthātiādinā punapi
dakkhiṇeyyesu dānasaṃvibhāge niyojentī āha.
    #[749]  Idāni taṃ dakkhiṇeyyaṃ ariyasaṃghaṃ sarūpato dassentī "ye puggalā
aṭṭha sataṃ pasatthā"ti gāthamāha. Tattha yeti aniyamito niddeso. Puggalāti sattā.
Aṭṭhāti tesaṃ gaṇanaparicchedo. Te hi cattāro ca paṭipannā cattāro ca phale
ṭhitāti aṭṭha honti. Sataṃ pasatthāti sappurisehi buddhapaccekabuddhasāvakehi
aññehi ca devamanussehi pasatthā. Kasmā? sahajātasīlādiguṇayogato. Tesaṃ hi
campakabakulakusumādīnaṃ viya sahajātavaṇṇagandhādayo sahajātasīlasamādhiādayo guṇā,
tena te vaṇṇagandhakādisampannāni viya pupphāni devamanussānaṃ sataṃ piyā
manāpā pasaṃsiyā ca honti. Tena vuttaṃ "ye puggalā aṭṭha sataṃ pasatthā"ti.
Te pana saṅkhepato sotāpattimaggaṭṭho phalaṭṭhoti ekaṃ yugaṃ, evaṃ yāva arahattamaggaṭṭho
phalaṭṭhoti ekaṃ yuganti cattāri yugāni honti. Tenāha "cattāri etāni
yugāni honti te dikkhiṇeyyā"ti. Teti pubbe aniyamato uddiṭṭhānaṃ niyametvā
dassanaṃ. Te hi sabbepi kammaṃ kammaphalañca saddahitvā dātabbadeyyadhammasaṅkhātaṃ
dakkhiṇaṃ arahantīti dakkhiṇeyyā guṇavisesayogena dānassa mahapphalabhāvasādhanato.
Sugatassa sāvakāti sammāsambuddhassa dhammassavanante ariyāya jātiyā jātatāya
@Footnote: 1 aṅ.aṭṭhaka. 23/122/240 (syā.), abhi.ka. 37/480/289
Taṃ dhammaṃ suṇantīti sāvakā. Etesu dinnāni mahapphalānīti etesu sugatassa sāvakesu
appakānipi dānāni dinnāni paṭiggāhakato dakkhiṇāvisuddhiyā mahapphalāni honti.
Tenāha bhagavā "yāvatā bhikkhave saṃghā vā gaṇā vā, tathāgatasāvakasaṃgho tesaṃ
aggamakkhāyatī"tiādi. 1-
    #[750]  Cattāro ca paṭipannātiādi heṭṭhā vuttatthameva.
     Idha pana āyasmā anuruddho attanā devatāya ca vuttamatthaṃ manussalokaṃ
āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya
dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
                      Vihāravimānavaṇṇanā  niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 30 page 213-222. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4483              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4483              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=44              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1507              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1494              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1494              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]