ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page213.

44. 6. Vihāravimānavaṇṇanā abhikkantena vaṇṇenāti vihāravimānaṃ. Tassa kā uppatti? bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena visākhā mahāupāsikā aññatarasmiṃ ussavadivase uyyāne vicaraṇatthaṃ sahāyikāhi parijanena ca ussāhitā sunhātānulittā subhojanaṃ bhuñjitvā mahālatāpasādhanaṃ piḷandhitvā pañcamattehi sahāyikāsatehi parivāritā mahantena issariyena mahatā paricchedena 1- gehato nikkhamitvā 2- uyyānaṃ uddissa gacchantī cintesi "bāladārikāya viya kiṃ me moghakīḷitena, handāhaṃ vihāraṃ gantvā bhagavantaṃ manobhāvanīye ca ayye vandissāmi, dhammañca sossāmī"ti vihāraṃ gantvā ekamante ṭhatvā mahālatāpiḷandhanaṃ omuñcitvā taṃ dāsiyā hatthe datvā bhagavantaṃ vanditvā ekamantaṃ nisīdi. Tassā bhagavā dhammaṃ desesi. Sā dhammaṃ sutvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā manobhāvanīye ca bhikkhū vanditvā vihārato nikkhamitvā thokaṃ gantvā dāsiṃ āha "handa je ābharaṇaṃ piḷandhissāmī"ti. Sā taṃ bhaṇḍikaṃ katvā bandhitvā vihāre ṭhapetvā tahaṃ tahaṃ vicaritvā gamanakāle vissaritvā gatattā "vissaritaṃ mayā, tiṭṭha ayye āharissāmī"ti nivattitukāmā ahosi. Visākhā "sace je taṃ vihāre ṭhapetvā vissaritaṃ tassa vihārasseva atthāya taṃ pariccajissāmī"ti vihāraṃ gantvā bhagavantaṃ upasaṅkamitvā vanditvā attano adhippāyaṃ pavedentī "vihāraṃ bhante kāressāmi, adhivāsetu me bhagavā anukampaṃ upādāyā"ti āha. Adhivāsesi bhagavā tuṇhībhāvena. Sā taṃ piḷandhanaṃ satasahassādhikanavakoṭiagghanakaṃ vissajjetvā āyasmatā mahāmoggallānattherena navakammādhiṭṭhāyakena @Footnote: 1 Ma. parivārena 2 cha.Ma. nikkhamma

--------------------------------------------------------------------------------------------- page214.

Suvibhattabhittithambhatulāgopānasikaṇṇika dvārabāhavātapānasopānādigehāvayavaṃ manoharaṃ suvikappitakaṭṭhakammaramaṇīyaṃ suparikammakatasudhākammaṃ manuññaṃ suviracitamālākammalatā- kammādicittakammavicittaṃ supariniṭṭhitamaṇikuṭṭimasadisabhūmitalaṃ 1- devavimānasadisaṃ heṭṭhābhūmiyaṃ pañca gabbhasatāni, uparibhūmiyaṃ pañca gabbhasatānīti gabbhasahassapaṭimaṇḍitaṃ buddhassa bhagavato ca bhikkhusaṃghassa ca vasanānucchavikaṃ mahantaṃ pāsādaṃ tassa parivārapāsāda- sahassañca tesaṃ parivārabhāvena kuṭimaṇḍapacaṅkamanādīni ca kārentī navahi māsehi vihāraṃ niṭṭhāpesi. Pariniṭṭhite ca vihāre navaheva hiraññakoṭīhi vihāramahaṃ kārentī pañcamattehi sahāyikāsatehi saddhiṃ pāsādaṃ abhiruhitvā tassa sampattiṃ disvā somanassajātā sahāyikā āha "imaṃ evarūpaṃ pāsādaṃ kārentiyā yaṃ mayā puññaṃ pasutaṃ, taṃ anumodatha, pattidānaṃ vo dammī"ti. "aho sādhu aho sādhū"ti pasannacittā sabbāpi anumodiṃsu. tattha aññatarā 2- upāsikāpi visesato taṃ pattidānaṃ manasākāsi, sā na cirasseva kālaṃ katvā tāvatiṃsesu nibbatti. Tassā puññānubhāvena anekakūṭāgāra- pākārauyyānapokkharaṇiādipaṭimaṇḍitaṃ soḷasayojanāyāmavitthārubbedhaṃ attano pabhāya yojanasataṃ pharantaṃ ākāsacāriṃ mahantaṃ vimānaṃ pāturahosi. Sā gacchantīpi accharā- sahassaparivārā saha vimānena gacchati. Visākhā pana mahāupāsikā vipulapariccāgatāya saddhāsampattiyā ca nimmānaratīsu nibbattitvā sunimmitadevarājassa aggamahesibhāvaṃ sampāpuṇi. Athāyasmā anuruddho devacārikaṃ caranto taṃ visākhāya sahāyikaṃ tāvatiṃsa- bhavane uppannaṃ 3- disvā imāhi gāthāhi pucchi:- [729] "abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā. [730] Tassā te naccamānāya aṅgamaṅgehi sabbaso dibbā saddā niccharanti savaniyā manoramā. @Footnote: 1 Sī. maṇiphalaka... 2 Sī. tatraññatarā itthī 3 Sī. tāvatiṃsesu nibbattaṃ

--------------------------------------------------------------------------------------------- page215.

[731] Tassā te naccamānāya aṅgamaṅgehi sabbaso dibbā gandhā pavāyanti sucigandhā manoramā. [732] Vivattamānā kāyena yā veṇīsu piḷandhanā tesaṃ suyyati nigghoso tūriye pañcaṅgike yathā. [733] Vaṭaṃsakā vātadhutā vātena sampakampitā tesaṃ suyyati nigghoso tūriye pañcaṅgike yathā. [734] Yāpi te sirasmiṃ mālā sucigandhā manoramā vāti gandho disā sabbā rukkho mañjūsako yathā. [735] Ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ devate pucchitācikkha kissa kammassidaṃ phalan"ti. Sāpi tassa evaṃ byākāsi:- [736] "sāvatthiyaṃ mayhaṃ sakhī bhadante saṃghassa kāresi mahāvihāraṃ tatthappasannā ahamānumodiṃ disvā agārañca piyañca metaṃ. [737] Tāyeva me suddhanumodanāya laddhaṃ vimāna'bbhutadassaneyyaṃ samantato soḷasayojanāni vehāyasaṃ gacchati iddhiyā mama. [738] Kūṭāgārā nivesā me vibhattā bhāgaso mitā daddallamānā ābhanti samantā satayojanaṃ.

--------------------------------------------------------------------------------------------- page216.

[739] Pokkharañño ca me ettha puthulomanisevitā acchodakā vippasannā soṇṇavālukasanthatā. [740] Nānāpadumasañchannā puṇḍarīkasamotatā surabhī sampavāyanti manuññā māluteritā. [741] Jambuyo panasā tālā nāḷikeravanāni ca antonivesane jātā nānārukkhā aropimā. [742] Nānātūriyasaṅghuṭṭhaṃ accharāgaṇaghositaṃ yopi maṃ supine passe sopi vitto siyā naro. [743] Etādisaṃ abbhutadassaneyyaṃ vimānaṃ sabbaso pabhaṃ mama kamme hi nibbattaṃ alaṃ puññāni kātave"ti. #[736] Tattha sāvatthiyaṃ mayhaṃ sakhī bhadante, saṃghassa kāresi mahāvihāranti bhante anuruddha sāvatthiyā samīpe pācīnapasse mayhaṃ mama sakhī sahāyikā visākhā mahāupāsikā āgatāgataṃ cātuddisaṃ bhikkhusaṃghaṃ uddissa navahiraññakoṭipariccāgena pubbārāmaṃ nāma mahantaṃ vihāraṃ kāresi. Tatthappasannā ahamānumodinti tasmiṃ vihāre katapariyosite saṃghassa niyyādiyamāne tāya kate pattidāne "aho ṭhāne vata pariccāgo kato"ti pasannā ratanattaye kammaphale ca sañjātapasādā ahaṃ anumodiṃ. Vatthuvasena tassā anumodanāya uḷārabhāvaṃ dassetuṃ "disvā agārañca piyañca metan"ti āha. Sahassagabbhaṃ ativiya ramaṇīyaṃ devavimānasadisaṃ tañca agāraṃ mahantaṃ pāsādaṃ piyañca me buddhappamukhaṃ saṃghaṃ uddissa tādisaṃ mahantaṃ dhanapariccāgaṃ disvā anumodinti yojanā. #[737] Tāyeva me suddhanumodanāyāti yathāvuttāya deyyadhamma- pariccāgābhāvena suddhāya kevalāya anumodanāyeva. Laddhaṃ vimāna'bbhutadassaneyyanti mayhaṃ

--------------------------------------------------------------------------------------------- page217.

Pubbe īdisassa abhūtapubbatāya abbhutaṃ samantabhaddakabhāvena ativiya surūpatāya 1- ca dassaneyyaṃ imaṃ vimānaṃ laddhaṃ adhigataṃ. Evaṃ vimānassa abhirūpataṃ dassetvā idāni pamāṇamahattañca pabhāvamahattañca upabhogavatthumahattañca dassetuṃ "samantato soḷasayojanānī"tiādi vuttaṃ. Tattha iddhiyā mamāti mama puññiddhiyā. #[739] Pokkharaññoti pokkharaṇiyo. Puthulomanisevitāti dibbamacchehi upasevitā. #[740] Nānāpadumasañchannāti satapattasahassapattādibhedehi nānāvidhehi rattapadumehi rattakamalehi ca sañchāditā. Puṇḍarīkasamotatāti nānāvidhehi setakamalehi samantato avatatā, nānārukkhā aropimā surabhī sampavāyantīti yojanā. #[742] Sopīti so supinadassāvīpi. Vittoti tuṭṭho. #[743] Sabbaso pabhanti samantato obhāsamānaṃ. Kamme hīti kammanimittaṃ. Hīti nipātamattaṃ. Cetanānaṃ vā aparāparuppattiyā bahubhāvato "kammehī"ti vuttaṃ. Alanti yuttaṃ. Kātaveti kātuṃ. Idāni anuruddhatthero 1- visākhāya nibbattaṭṭhānaṃ kathāpetukāmo imaṃ gāthamāha:- [744] "tāyeva te suddhanumodanāya laddhaṃ vimāna'bbhutadassaneyyaṃ yā ceva sā dānamadāsi nārī tassā gatiṃ brūhi kuhiṃ uppannā sā"ti. @Footnote: 1 cha.Ma. thero

--------------------------------------------------------------------------------------------- page218.

#[744] Tattha yā ceva sā dānamadāsi nārīti yassa dānassa anumodanāya tvaṃ īdisaṃ sampattiṃ paṭilabhi, taṃ dānaṃ yā ceva sā nārī adāsīti visākhaṃ mahāupāsikaṃ sandhāya vadati. Tāya eva devatāya tassā sampattiṃ kathāpetukāmo āha 1- "tassā gatiṃ brūhi kuhiṃ uppannā sā"ti. Tassā gatinti tāya nibbattadevagatiṃ. Idāni therena pucchitamatthaṃ dassentī āha:- [745] "yā sā ahu mayhaṃ sakhī bhadante saṃghassa kāresi mahāvihāraṃ viññātadhammā sā adāsi dānaṃ uppannā nimmānaratīsu devesu. [746] Pajāpatī tassa sunimmitassa acintiyo kammavipāka tassā yametaṃ pucchasi `kuhiṃ uppannā sā'ti taṃ te viyākāsiṃ anaññathā ahan"ti. #[745] Tattha viññātadhammāti viññātasāsanadhammā, paṭividdhacatusaccadhammāti attho. #[746] Sunimmitassāti sunimmitassa devarājassa. Acintiyo kammavipāka tassāti vibhattilopaṃ katvā niddeso, tassā mama sakhiyā nimmānaratīsu nibbattāya kammavipāko puññakammassa vipākabhūtā dibbasampatti acintiyā appameyyāti attho. Anaññathāti aviparītaṃ yathāsabhāvato. Kathaṃ panāyaṃ tassā sampattiṃ aññāsīti? Subhaddā viya bhaddāya, visākhāpi devadhītā imissā santikaṃ agamāsi. @Footnote: 1 Sī. tenāha

--------------------------------------------------------------------------------------------- page219.

Idāni devadhītā theraṃ aññesampi dānasamādapane niyojentī imāhi gāthāhi dhammaṃ desesi:- [747] "tena ha'ññepi samādapetha saṃghassa dānāni dadātha vittā dhammañca suṇātha pasannamānasā sudullabho laddho manussalābho. [748] Yaṃ maggaṃ maggādhipatī adesayi 1- brahmassaro kañcanasannibhattaco saṃghassa dānāni dadātha vittā mahapphalā yattha bhavanti dakkhiṇā. [749] Ye puggalā aṭṭha sataṃ pasatthā cattāri etāni yugāni honti te dakkhiṇeyyā sugatassa sāvakā etesu dinnāni mahapphalāni. 2- [750] Cattāro ca paṭipannā cattāro ca phale ṭhitā esa saṃgho ujubhūto paññāsīlasamāhito. [751] Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ karotaṃ opadhikaṃ puññaṃ saṃghe dinnaṃ mahapphalaṃ. [752] Eso hi saṃgho vipulo mahaggato esa'ppameyyo udadhīva sāgaro @Footnote: 1 Sī. maggādhipantudesayi 2 khu.khu. 25/6/6, khu.su 25/229/377

--------------------------------------------------------------------------------------------- page220.

Ete hi seṭṭhā naravīriyasāvakā pabhaṅkarā dhammamudīrayanti. [753] Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ ye saṃghamuddissa dadanti dānaṃ sā dakkhiṇā saṃghagatā patiṭṭhitā mahapphalā lokavidūna 1- vaṇṇitā. [754] Etādisaṃ puññamanussarantā ye vedajātā vicaranti loke vineyya maccheramalaṃ samūlaṃ aninditā saggamupenti ṭhānan"ti. #[747] Tattha tena ha'ññeti tena hi aññepi. Tenāti ca tena kāraṇena, hīti nipātamattaṃ. "samādapethā"ti vatvā samādapanākāraṃ dassetuṃ "saṃghassa dānāni dadāthā"tiādi vuttaṃ. Aṭṭhahi akkhaṇehi vajjitaṃ manussabhāvaṃ sandhāyāha "sudullabho laddho manussalābho"ti. Tattha aṭṭha akkhaṇā nāma tayo apāyā arūpā asaññasattā paccantadeso indriyānaṃ vekallaṃ niyatamicchādiṭṭhikatā apātubhāvo buddhassāti. #[748] Yaṃ magganti yaṃ khettavisese kataṃ dānaṃ, taṃ ekantena sugatisampāpanato sugatigāmimaggaṃ apāyamaggato ca jaṅghamaggādito ca ativiya seṭṭhabhāvena maggādhipatinti 2- katvā. Dānampi hi saddhāhiriyo viya "devalokagāmimaggo"ti vuccati. Yathāha:- @Footnote: 1 Ma. lokavidūhi 2 Ma. maggādhipanti, maggādhipatīti

--------------------------------------------------------------------------------------------- page221.

"saddhā hiriyaṃ kusalañca dānaṃ dhammā ete sappurisānuyātā etaṃ hi maggaṃ diviyaṃ vadanti etena hi gacchati devalokan"ti. 1- "maggādhipatī"ti vā pāṭho, tassa ariyamaggena sadevakassa lokassa adhipatibhūto satthāti attho daṭṭhabbo. Saṃghassa dānāni dadāthātiādinā punapi dakkhiṇeyyesu dānasaṃvibhāge niyojentī āha. #[749] Idāni taṃ dakkhiṇeyyaṃ ariyasaṃghaṃ sarūpato dassentī "ye puggalā aṭṭha sataṃ pasatthā"ti gāthamāha. Tattha yeti aniyamito niddeso. Puggalāti sattā. Aṭṭhāti tesaṃ gaṇanaparicchedo. Te hi cattāro ca paṭipannā cattāro ca phale ṭhitāti aṭṭha honti. Sataṃ pasatthāti sappurisehi buddhapaccekabuddhasāvakehi aññehi ca devamanussehi pasatthā. Kasmā? sahajātasīlādiguṇayogato. Tesaṃ hi campakabakulakusumādīnaṃ viya sahajātavaṇṇagandhādayo sahajātasīlasamādhiādayo guṇā, tena te vaṇṇagandhakādisampannāni viya pupphāni devamanussānaṃ sataṃ piyā manāpā pasaṃsiyā ca honti. Tena vuttaṃ "ye puggalā aṭṭha sataṃ pasatthā"ti. Te pana saṅkhepato sotāpattimaggaṭṭho phalaṭṭhoti ekaṃ yugaṃ, evaṃ yāva arahattamaggaṭṭho phalaṭṭhoti ekaṃ yuganti cattāri yugāni honti. Tenāha "cattāri etāni yugāni honti te dikkhiṇeyyā"ti. Teti pubbe aniyamato uddiṭṭhānaṃ niyametvā dassanaṃ. Te hi sabbepi kammaṃ kammaphalañca saddahitvā dātabbadeyyadhammasaṅkhātaṃ dakkhiṇaṃ arahantīti dakkhiṇeyyā guṇavisesayogena dānassa mahapphalabhāvasādhanato. Sugatassa sāvakāti sammāsambuddhassa dhammassavanante ariyāya jātiyā jātatāya @Footnote: 1 aṅ.aṭṭhaka. 23/122/240 (syā.), abhi.ka. 37/480/289

--------------------------------------------------------------------------------------------- page222.

Taṃ dhammaṃ suṇantīti sāvakā. Etesu dinnāni mahapphalānīti etesu sugatassa sāvakesu appakānipi dānāni dinnāni paṭiggāhakato dakkhiṇāvisuddhiyā mahapphalāni honti. Tenāha bhagavā "yāvatā bhikkhave saṃghā vā gaṇā vā, tathāgatasāvakasaṃgho tesaṃ aggamakkhāyatī"tiādi. 1- #[750] Cattāro ca paṭipannātiādi heṭṭhā vuttatthameva. Idha pana āyasmā anuruddho attanā devatāya ca vuttamatthaṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Vihāravimānavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 30 page 213-222. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4483&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4483&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=44              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1507              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1494              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1494              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]