บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
45. 7. Caturitthivimānavaṇṇanā abhikkantena vaṇṇenāti caturitthivimānaṃ. Tassa kā uppatti? bhagavati sāvatthiyaṃ viharante āyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavanaṃ gato. So tattha paṭipāṭiyā ṭhitesu catūsu vimānesu catasso devadhītaro paccekaṃ accharāsahassaparivārā dibbasampattiṃ anubhavantiyo disvā tāhi pubbe katakammaṃ pucchanto:- [755] "abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā. @Footnote: 1 aṅ.catukka. 21/34/40, aṅ.pañcaka. 22/38 (syā.), khu.iti. 25/90/308 [756] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [757] Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī"ti imāhi gāthāhi paṭipāṭiyā pucchi. Tāpi tassa pucchānantaraṃ paṭipāṭiyā byākariṃsu. Taṃ dassetuṃ:- [758] "sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalan"ti ayaṃ gāthā vuttā. Tā kira kassapassa bhagavato kāle esikānāmake raṭṭhe paṇṇakate nāma nagare kulagehe nibbattā vayappattā tasmiṃyeva nagare patikulaṃ gatā samaggavāsaṃ vasanti. Tāsu ekā aññataraṃ piṇḍacārikaṃ bhikkhuṃ disvā pasannacittā indīvarakalāpaṃ adāsi, aparā aññassa nīluppalahatthakaṃ 1- adāsi, aparā aññassa padumahatthakaṃ adāsi, aparā aññassa sumanamakulāni adāsi. Tā aparena samayena kālaṃ katvā tāvatiṃsabhavane 2- nibbattiṃsu, tāsaṃ accharāsāsahassaṃ parivāro ahosi, tā tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā tato cutā tasseva kammassa vipākāvasesena aparāparaṃ tattheva saṃsarantiyo imasmiṃ buddhuppāde tattheva uppannā vuttanayena āyasmatā mahāmoggallānena pucchitā. Tāsu ekā attanā katapuññakammaṃ therassa kathentī:- @Footnote: 1 Sī. nīluppalakalāpaṃ 2 Sī.,i. tāvatiṃsesu [759] "indīvarānaṃ hatthakaṃ ahamadāsiṃ bhikkhuno piṇḍāya carantassa esikānaṃ uṇṇatasmiṃ nagaravare 1- paṇṇakate ramme. [760] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. .pe. Tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti āha. Aparā:- [766] "nīluppalahatthakaṃ ahamadāsiṃ bhikkhuno piṇḍāya carantassa esikānaṃ uṇṇatasmiṃ nagaravare paṇṇakate ramme. [767] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. .pe. Tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti āha. Aparā:- @Footnote: 1 ka. nagare vare. evamuparipi [773] "odātamūlakaṃ haritapattaṃ udakasmiṃ sare jātaṃ ahamadāsiṃ bhikkhuno piṇḍāya carantassa esikānaṃ uṇṇatasmiṃ nagaravare paṇṇakate ramme. [774] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. .pe. Tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti āha. Aparā:- [780] "ahaṃ sumanā sumanassa sumanamakulāni 1- dantavaṇṇāni ahamadāsiṃ bhikkhuno piṇḍāya carantassa esikānaṃ uṇṇatasmiṃ nagaravare paṇṇakate ramme. [781] Tena me'tādiso vaṇṇo .pe. Vaṇṇo ca me sabbadisā pabhāsatī"ti āha. #[759] Tattha indīvarānaṃ hatthakanti uddālakapupphahatthaṃ vātaghātakapupphakalāpaṃ. Esikānanti esikāraṭṭhassa. Uṇṇatasmiṃ nagaravareti uṇṇate bhūmipadese @Footnote: 1 cha.Ma. sumanamakuḷāni. evaṃmuparipi Niviṭṭhe meghodaraṃ lihantehi 1- viya accuggatehi pāsādakūṭāgārādīhi uṇṇate uttamanagare. Paṇṇakateti evaṃnāmake nagare. #[766] Nīluppalahatthakanti kuvalayakalāpaṃ. #[773] Odātamūlakanti setamūlaṃ, bhisamūlānaṃ dhavalatāya vuttaṃ, padumakalāpaṃ sandhāya vadati. Tenāha "haritapattan"tiādi. Tattha haritapattanti nīlapattaṃ. Avijahitamakulapattassa hi padumassa bāhirapattāni haritavaṇṇāni eva hontīti. Udakasmiṃ sare jātanti sare udakamhi jātaṃ, saroruhanti attho. #[780] Sumanāti evaṃnāmā. Sumanassāti sundaracittassa. Sumanamakulānīti jātisumanapupphamakulāni. Dantavaṇṇānīti sajjukaṃ ullikhitahatthidantasadisavaṇṇāni. Evaṃ tāhi attanā katakamme kathite theropi tāsaṃ anupubbikathaṃ kathetvā saccāni pakāsesi, saccapariyosāne tā sabbāpi saparivārā sotāpannā ahesuṃ. Thero taṃ pavattiṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā dhammadesanā mahājanassa sātthikā jātāti. Caturitthivimānavaṇṇanā niṭṭhitā. ------------------The Pali Atthakatha in Roman Book 30 page 222-226. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4687 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4687 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=45 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1580 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1574 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1574 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]