ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      45. 7. Caturitthivimānavaṇṇanā
     abhikkantena vaṇṇenāti caturitthivimānaṃ. Tassa kā uppatti? bhagavati sāvatthiyaṃ
viharante āyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto
tāvatiṃsabhavanaṃ gato. So tattha paṭipāṭiyā ṭhitesu catūsu vimānesu catasso devadhītaro
paccekaṃ accharāsahassaparivārā dibbasampattiṃ anubhavantiyo disvā tāhi pubbe
katakammaṃ pucchanto:-
     [755]   "abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
              obhāsentī disā sabbā    osadhī viya tārakā.
@Footnote: 1 aṅ.catukka. 21/34/40, aṅ.pañcaka. 22/38 (syā.), khu.iti. 25/90/308
     [756]  Kena te'tādiso vaṇṇo      kena te idha mijjhati
            uppajjanti ca te bhogā      ye keci manaso piyā.
     [757]         Pucchāmi taṃ devi mahānubhāve
                   manussabhūtā kimakāsi puññaṃ
                   kenāsi evañjalitānubhāvā
                   vaṇṇo ca te sabbadisā pabhāsatī"ti
imāhi gāthāhi paṭipāṭiyā pucchi. Tāpi tassa  pucchānantaraṃ paṭipāṭiyā byākariṃsu.
Taṃ dassetuṃ:-
     [758]   "sā devatā attamanā      moggallānena pucchitā
              pañhaṃ puṭṭhā viyākāsi      yassa kammassidaṃ phalan"ti
ayaṃ  gāthā vuttā.
     Tā kira kassapassa bhagavato kāle esikānāmake raṭṭhe paṇṇakate nāma
nagare kulagehe nibbattā vayappattā tasmiṃyeva nagare patikulaṃ gatā samaggavāsaṃ
vasanti. Tāsu ekā aññataraṃ piṇḍacārikaṃ bhikkhuṃ disvā pasannacittā indīvarakalāpaṃ
adāsi, aparā aññassa nīluppalahatthakaṃ 1- adāsi, aparā aññassa padumahatthakaṃ
adāsi, aparā aññassa sumanamakulāni adāsi. Tā aparena samayena kālaṃ katvā
tāvatiṃsabhavane 2- nibbattiṃsu, tāsaṃ accharāsāsahassaṃ parivāro ahosi, tā tattha
yāvatāyukaṃ dibbasampattiṃ anubhavitvā tato cutā tasseva kammassa vipākāvasesena
aparāparaṃ tattheva saṃsarantiyo imasmiṃ buddhuppāde tattheva uppannā vuttanayena
āyasmatā mahāmoggallānena pucchitā. Tāsu ekā attanā katapuññakammaṃ therassa
kathentī:-
@Footnote: 1 Sī. nīluppalakalāpaṃ  2 Sī.,i. tāvatiṃsesu
     [759]           "indīvarānaṃ  hatthakaṃ ahamadāsiṃ
                      bhikkhuno piṇḍāya carantassa
                      esikānaṃ uṇṇatasmiṃ
                      nagaravare 1- paṇṇakate ramme.
     [760]   Tena me'tādiso vaṇṇo        tena me idha mijjhati
             uppajjanti ca me bhogā        ye keci manaso piyā.
                              .pe.
                      Tenamhi evañjalitānubhāvā
                      vaṇṇo ca me sabbadisā pabhāsatī"ti
āha. Aparā:-
     [766]           "nīluppalahatthakaṃ ahamadāsiṃ
                      bhikkhuno piṇḍāya carantassa
                      esikānaṃ uṇṇatasmiṃ
                      nagaravare paṇṇakate ramme.
     [767]   Tena me'tādiso vaṇṇo        tena me idha mijjhati
             uppajjanti ca me bhogā        ye keci manaso piyā.
                              .pe.
                      Tenamhi evañjalitānubhāvā
                      vaṇṇo  ca me sabbadisā pabhāsatī"ti
āha. Aparā:-
@Footnote: 1 ka. nagare vare. evamuparipi
     [773]         "odātamūlakaṃ haritapattaṃ
                    udakasmiṃ sare jātaṃ ahamadāsiṃ
                    bhikkhuno piṇḍāya carantassa
                    esikānaṃ uṇṇatasmiṃ
                    nagaravare paṇṇakate ramme.
     [774]  Tena me'tādiso vaṇṇo      tena me idha mijjhati
            uppajjanti ca me bhogā      ye keci manaso piyā.
                           .pe.
                    Tenamhi evañjalitānubhāvā
                    vaṇṇo ca me sabbadisā pabhāsatī"ti
āha. Aparā:-
     [780]         "ahaṃ sumanā sumanassa sumanamakulāni 1-
                    dantavaṇṇāni ahamadāsiṃ
                    bhikkhuno piṇḍāya carantassa
                    esikānaṃ uṇṇatasmiṃ
                    nagaravare paṇṇakate ramme.
     [781]          Tena me'tādiso vaṇṇo .pe.
                    Vaṇṇo ca me sabbadisā pabhāsatī"ti
āha.
    #[759]   Tattha indīvarānaṃ hatthakanti uddālakapupphahatthaṃ vātaghātakapupphakalāpaṃ.
Esikānanti esikāraṭṭhassa. Uṇṇatasmiṃ nagaravareti uṇṇate bhūmipadese
@Footnote: 1 cha.Ma. sumanamakuḷāni. evaṃmuparipi
Niviṭṭhe meghodaraṃ lihantehi 1- viya accuggatehi pāsādakūṭāgārādīhi uṇṇate
uttamanagare. Paṇṇakateti evaṃnāmake nagare.
    #[766]  Nīluppalahatthakanti kuvalayakalāpaṃ.
    #[773]  Odātamūlakanti setamūlaṃ, bhisamūlānaṃ dhavalatāya vuttaṃ, padumakalāpaṃ
sandhāya vadati. Tenāha "haritapattan"tiādi. Tattha haritapattanti nīlapattaṃ.
Avijahitamakulapattassa hi padumassa bāhirapattāni haritavaṇṇāni eva hontīti. Udakasmiṃ
sare jātanti sare udakamhi jātaṃ, saroruhanti attho.
    #[780]  Sumanāti evaṃnāmā. Sumanassāti sundaracittassa. Sumanamakulānīti
jātisumanapupphamakulāni. Dantavaṇṇānīti sajjukaṃ ullikhitahatthidantasadisavaṇṇāni.
     Evaṃ tāhi attanā katakamme kathite theropi tāsaṃ anupubbikathaṃ kathetvā
saccāni pakāsesi, saccapariyosāne tā sabbāpi saparivārā sotāpannā ahesuṃ.
Thero taṃ pavattiṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ
katvā sampattaparisāya dhammaṃ desesi, sā dhammadesanā mahājanassa sātthikā
jātāti.
                     Caturitthivimānavaṇṇanā  niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 30 page 222-226. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4687              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4687              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=45              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1580              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1574              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1574              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]