ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       46. 8. Ambavimānavaṇṇanā
     dibbaṃ te ambavanaṃ rammanti ambavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthiyaṃ aññatarā upāsikā
@Footnote: 1 Ma. meghānaṃ pariyantehi

--------------------------------------------------------------------------------------------- page227.

Āvāsadānassa mahapphalatañca mahānisaṃsatañca sutvā chandajātā bhagavantaṃ abhivādetvā evamāha "ahaṃ bhante ekaṃ āvāsaṃ kāretukāmā, icchāmi tādisaṃ okāsaṃ, ācikkhatū"ti. Bhagavā bhikkhū āṇāpesi, bhikkhū tassā okāsaṃ dassesuṃ. 1- Sā tattha ramaṇīyaṃ āvāsaṃ kāretvā tassa samantato ambarukkhe ropesi, so āvāso samantato ambapantīhi parikkhitto chāyūdakasampanno muttājālasadisavālukā- kiṇṇapaṇḍarabhūmibhāgo ativiya manoharo ahosi. Sā taṃ vihāraṃ nānāvaṇṇehi vatthehi pupphadāmagandhadāmādīhi ca devavimānaṃ viya alaṅkaritvā telapadīpaṃ āropetvā ambarukkhe ca ahatehi vatthehi veṭhetvā saṃghassa niyyādesi. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbatti, tassā mahantaṃ vimānaṃ pāturahosi ambavanaparikkhittaṃ. Sā tattha accharāgaṇaparivāritā dibbasampattiṃ anubhavati. 2- Taṃ āyasmā mahāmoggallāno upagantvā imāhi gāthāhi pucchi:- [783] "dibbaṃ te ambavanaṃ rammaṃ pāsādettha mahallako nānātūriyasaṅghuṭṭho accharāgaṇaghosito. [784] Padīpo cettha jalati niccaṃ sovaṇṇayo mahā dussaphalehi rukkhehi samantā parivārito. [785] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī"ti. @Footnote: 1 Ma. ārocesuṃ 2 Sī.,i. paccanubhoti

--------------------------------------------------------------------------------------------- page228.

[787] Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ. [788] "ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke vihāraṃ saṃghassa kāresiṃ ambehi parivāritaṃ. [789] Pariyosite vihāre kārente niṭṭhite mahe ambehi chādayitvāna 1- katvā dussamaye phale. [790] Padīpaṃ tattha jāletvā bhojayitvā gaṇuttamaṃ niyyādesiṃ taṃ saṃghassa pasannā sehi pāṇibhi. [791] Tena me ambavanaṃ rammaṃ pāsādettha mahallako nānātūriyasaṅghuṭṭho acchāgaṇaghosito. [792] Padīpo cettha jalati niccaṃ sovaṇṇayo mahā dussaphalehi rukkhehi samantā parivārito. [793] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. Akkhāmi taṃ bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti @Footnote: 1 Sī. ambe acchādayitvāna, i. ambehacchādayitvāna

--------------------------------------------------------------------------------------------- page229.

Sā devatā byākāsi. #[783] Tattha mahallakoti mahanto āyāmavitthārehi ubbedhena ca vipulo, uḷāratamoti attho. Accharāgaṇaghositoti taṃ pamodituṃ saṅgītivasena ceva piyasallāpavasena ca accharāsaṃghena samugghosito. #[784] Padīpo cettha jalatīti sūriyarasmisamujjalakiraṇavitāno ratanapadīpo ca ettha etasmiṃ pāsāde abhijalati. Dussaphalehīti dussāni phalāni etesanti dussaphalā, tehi samuggiriyamānadibbavatthehīti attho. #[789] Kārente niṭṭhite maheti katapariyositassa vihārassa mahe pūjāya karīyamānāya ca. Katvā dussamaye phaleti dusseyeva tesaṃ ambānaṃ phalaṃ katvā. #[790] Gaṇuttamanti gaṇānaṃ uttamaṃ bhagavato sāvakasaṃghaṃ. Niyyādesinti sampaṭicchāpesiṃ, adāsinti attho. Sesaṃ vuttanayameva. Ambavimānavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 30 page 226-229. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4777&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4777&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=46              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1618              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1620              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1620              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]