ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page234.

48. 10. Ucchuvimānavaṇṇanā obhāsayitvā paṭhavī sadevakanti ucchuvimānaṃ. Taṃ heṭṭhā ucchuvimānena pāḷito ca aṭṭhuppattito ca sadisameva. Kevalaṃ tattha sassu suṇisaṃ pīṭhakena paharitvā māresi, idha pana leḍḍunāti ayameva viseso. Vatthuno pana bhinnattā ubhayampi visuṃyeva saṅgahaṃ āruḷhanti veditabbaṃ. [808] "obhāsayitvā paṭhaviṃ sadevakaṃ atirocasi candimasūriyā viya siriyā ca vaṇṇena yasena tejasā brahmāva deve tidase sahindake. [809] Pucchāmi taṃ uppalamāladhārinī āveḷinī kañcanasannibhattace alaṅkate uttamavatthadhārinī kā tvaṃ subhe devate vandase mamaṃ. [810] Kiṃ tvaṃ pure kammamakāsi attanā manussabhūtā purimāya jātiyā dānaṃ suciṇṇaṃ atha sīlasaññamaṃ 1- kenūpapannā sugatiṃ yasassinī. Devate pucchitācikkha kissa kammassidaṃ phalan"ti. Āyasmā mahāmoggallānatthero pucchi. Tato devatā imāhi gāthāhi byākāsi:- @Footnote: 1 ka. sīlasaññamo

--------------------------------------------------------------------------------------------- page235.

[811] "idāni bhante imameva gāmaṃ piṇḍāya amhāka gharaṃ upāgami tato te ucchussa adāsiṃ 1- khaṇḍikaṃ pasannacittā atulāya pītiyā. [812] Sassu ca pacchā anuyuñjate mamaṃ kahaṃ nu ucchuṃ vadhuke avākiri na chaḍḍitaṃ no pana khāditaṃ mayā santassa bhikkhussa sayaṃ adāsahaṃ. 2- [813] `tuyhaṃ Nvidaṃ 3- issariyaṃ atho mama' itissā sassu paribhāsate mamaṃ leḍḍuṃ gahetvā pahāraṃ adāsi me tato cutā kālakatāmhi devatā. [814] Tadeva kammaṃ kusalaṃ kataṃ mayā sukhañca kammaṃ anubhomi attanā devehi saddhiṃ paricārayāmahaṃ 4- modāmahaṃ kāmaguṇehi pañcahi. [815] Tadeva kammaṃ kusalaṃ kataṃ mayā sukhañca kammaṃ anubhomi attanā devindaguttā tidasehi rakkhitā samappitā kāguṇehi pañcahi. @Footnote: 1 ka. adāsi 2 ka. adāsihaṃ 3 ka. tuyhañcihaṃ 4 ka. paricāriyāmahaṃ, evamuparipi

--------------------------------------------------------------------------------------------- page236.

[816] Etādisaṃ puññaphalaṃ anappakaṃ mahāvipākā mama ucchudakkhiṇā devehi saddhiṃ paricārayāmahaṃ modāmahaṃ kāmaguṇehi pañcahi. [817] Etādisaṃ puññaphalaṃ anappakaṃ mahājutikā mama ucchudakkhiṇā devindaguttā tidasehi rakkhitā sahassanettoriva nandane vane. [818] Tuvañca bhante anukampakaṃ viduṃ upecca vandiṃ kusalañca pucchisaṃ tato te ucchussa adāsiṃ khaṇḍikaṃ pasannacittā atulāya pītiyā"ti. Sesaṃ vuttasadisamevāti. Ucchuvimānavaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 30 page 234-236. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4926&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4926&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=48              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1676              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1672              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1672              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]