ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     49.  11. Vandanavimānavaṇṇanā
     abhikkantena vaṇṇenāti vandanavimānaṃ. Tassa kā uppatti? bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme. Tena samayena sambahulā bhikkhū
aññatarasmiṃ gāmakāvāse vassaṃ vasitvā vutthāssā pavāretvā senāsanaṃ
paṭisāmetvā pattacīvaramādāya sāvatthiṃ uddissa bhagavantaṃ dassanatthāya gacchantā

--------------------------------------------------------------------------------------------- page237.

Aññatarassa gāmassa majjhena atikkamanti. Tattha aññatarā itthī te bhikkhū disvā pasannacittā sañjātagāravabahumānā pañcapatiṭṭhitena vanditvā sirasmiṃ añjaliṃ paggayha yāva dassanūpacārā pasādasommāni akkhīni ummīletvā olokentī aṭṭhāsi. Sā aparena samayena kālaṃ katvā tāvatiṃsesu nibbatti. Atha naṃ tattha dibbasampattiṃ anubhavantiṃ āyasmā mahāmoggallāno imāhi gāthāhi paṭipucchi:- [819] "abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā. [820] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī"ti. [822] Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ. [823] "ahaṃ manussesu manussabhūtā disvāna samaṇe sīlavante pādāni vanditvā manaṃ pasādayiṃ vittā cahaṃ añjalikaṃ akāsiṃ.

--------------------------------------------------------------------------------------------- page238.

[824] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. Akkhāmi taṃ bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti imāhi gāthāhi byākāsi. #[823] Tattha samaṇeti samitapāpe. Sīlavanteti sīlaguṇayutte. Manaṃ pasādayinti "sādhurūpā vatime ayyā dhammacārino samacārino brahmacārino"ti tesaṃ guṇe ārabbha cittaṃ pasādesiṃ. Vittā cahaṃ añjalikaṃ akāsinti tuṭṭhā somanassajātā ahaṃ vandiṃ. Pesalānaṃ bhikkhūnaṃ pasādavikasitāni akkhīni ummīletvā dassanamattampi imesaṃ sattānaṃ bahūpakāraṃ, pageva vandanāti. Tenāha "tena me'tādiso vaṇṇo"tiādi. Sesaṃ vuttanayameva. Vandanavimānavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 30 page 236-238. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4983&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4983&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=49              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1711              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1718              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1718              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]