ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page250.

2. Purisavimāna 5. Mahārathavagga 51. 1. Maṇḍūkadevaputtavimānavaṇṇanā mahārathavagge ko me vandati pādānīti maṇḍūkadevaputtavimānaṃ. Tassa kā uppatti? bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. So paccūsavelāyaṃ buddhāciṇṇaṃ mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya veneyyabandhave satte volokento addasa "ajja mayi sāyanhasamaye dhammaṃ desente eko maṇḍūko mama sare nimittaṃ gaṇhanto parūpakkamena maritvā devaloke nibbattitvā mahatā devaparivārena mahājanassa passantasseva āgamissati, tattha bahūnaṃ dhammābhisamayo bhavissatī"ti disvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya mahatā bhikkhusaṃghena saddhiṃ campānagaraṃ piṇḍāya pavisitvā bhikkhūnaṃ sulabhapiṇḍapātaṃ katvā katabhattakicco vihāraṃ pavisitvā bhikkhūsu vattaṃ dassetvā attano attano divāṭṭhānaṃ gatesu gandhakuṭiṃ pavisitvā phalasamāpattisukhena divasabhāgaṃ khepetvā sāyanhasamaye catūsupi 1- parisāsu sannipatitāsu surabhigandhakuṭito nikkhamitvā taṃkhaṇānurūpena pāṭihāriyena pokkharaṇitīre dhammasabhāmaṇḍapaṃ pavisitvā alaṅkatapavarabuddhāsane 2- nisinno manosilātale sīhanādaṃ nadanto achambhitakesarasīho viya aṭṭhaṅgasamannāgataṃ brahmassaraṃ nicchārento acinteyyena buddhānubhāvena anupamāya buddhalīlāya dhammaṃ desetuṃ ārabhi. Tasmiṃ ca khaṇe eko maṇḍūko pokkharaṇito āgantvā "dhammo eso vuccatī"ti dhammasaññāya sare nimittaṃ gaṇhanto parisapariyante nipajji. Atheko vacchapālo @Footnote: 1 cha.Ma. catūsu 2 cha.Ma. alaṅkatavara....

--------------------------------------------------------------------------------------------- page251.

Taṃ padesaṃ āgato satthāraṃ dhammaṃ desentaṃ parisañca paramena upasamena dhammaṃ suṇantaṃ disvā taggatamānaso daṇḍamolubbha tiṭṭhanto maṇḍūkaṃ anoloketvā tassa sīse sannirumbhitvā 1- aṭṭhāsi. So dhammasaññāya pasannacitto tāvadeva kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kanakavimāne nibbattitvā suttappabuddho viya tattha accharāsaṅghaparivutaṃ attānaṃ disvā "kuto nu kho āgato 2- ahaṃ idha nibbatto"ti āvajjento purimajātiṃ disvā "ahampi 3- nāma idha uppajjiṃ, īdisañca sampattiṃ paṭilabhiṃ, kiṃ nu kho kammaṃ akāsin"ti upadhārento aññaṃ na addasa aññatara bhagavato sare nimittaggāhā. So tāvadeva saha vimānena āgantvā vimānato otaritvā mahājanassa passantasseva mahatā parivārena mahantena dibbānubhāvena upasaṅkamitvā bhagavato pāde sirasā vanditvā añjaliṃ paggayha namassamāno aṭṭhāsi. Atha naṃ bhagavā jānantova mahājanassa kammassa phalaṃ buddhānubhāvaṃ ca paccakkhaṃ kātuṃ:- [857] "ko me vandati pādāni iddhiyā yasasā jalaṃ abhikkantena vaṇṇena sabbā obhāsayaṃ disā"ti pucchi. Tattha koti devanāgayakkhamanussādīsu ko, katamoti attho. Meti mama. Pādānīti pāde. Iddhiyāti imāya īdisāya deviddhiyā. Yasasāti iminā īdisena parivārena paricchedena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena sundarena. Vaṇṇenāti chavivaṇṇena, sarīravaṇṇanibhāyāti attho. Atha devaputto attano purimajātiādiṃ āvikaronto 4- imāhi gāthāhi byākāsi:- @Footnote: 1 Ma. sannirujjhitvā 2 cha.Ma. ayaṃ pāṭho na dissati @3 Sī.,i. are ahampi 4 Sī.,i. kathento

--------------------------------------------------------------------------------------------- page252.

[858] "maṇḍūkohaṃ pure āsiṃ udake vārigocaro tava dhammaṃ suṇantassa avadhī vacchapālako. [859] Muhuttaṃ cittapasādassa iddhiṃ passa yasañca me ānubhāvañca me passa vaṇṇaṃ passa jutiñca me. [860] Ye ca te dīghamaddhānaṃ dhammaṃ assosuṃ gotama pattā te acalaṭṭhānaṃ yattha gantvā na socare"ti. #[858] Tattha pureti purimajātiyaṃ. Udaketi idaṃ tadā attano uppattiṭṭhāna- dassanaṃ. Udake maṇḍūkoti etena uddhumāyikādikassa thale maṇḍūkassa nivattanaṃ kataṃ hoti. Gāvo caranti etthāti gocaro, gocaro viyāti gocaro, ghāsesanaṭṭhānaṃ. Vāri udakaṃ gocaro etassāti vārigocaro. Udakacārīpi hi koci kacchapādi avārigocaropi hotīti "vārigocaro"ti visesetvā vuttaṃ. Tava dhammaṃ suṇantassāti brahmassarena karavīkarutamañjunā desentassa tava dhammaṃ "dhammo eso vuccatī"ti sare nimittaggāhavasena suṇantassa, anādare cetaṃ sāmivacanaṃ veditabbaṃ. Avadhī vacchapālakoti vacche rakkhanto gopāladārako mama samīpaṃ āgantvā daṇḍamo lubbhitvā tiṭṭhanto mama sīse daṇḍaṃ sannirumbhitvā maṃ māresi. #[859] Muhuttaṃ cittapasādassāti tava dhamme muhuttamattaṃ uppannassa citta- pasādassa hetubhūtassa. Iddhinti samiddhiṃ, dibbavibhūtinti attho. Yasanti parivāraṃ. Ānubhāvanti kāmavaṇṇitādidibbānubhāvaṃ. Vaṇṇanti sarīravaṇṇasampattiṃ. Jutinti dvādasayojanāni pharaṇasamatthaṃ pabhāvisesaṃ. #[860] Yeti ye sattā. Casaddo byatireke. Teti tava. Dīghamaddhānanti bahuvelaṃ. Assosunti suṇiṃsu. Gotamāti bhagavantaṃ gottena ālapati. Acalaṭṭhānanti nibbānaṃ. Ayaṃ hettha attho:- gotama bhagavā ahaṃ viya itarameva

--------------------------------------------------------------------------------------------- page253.

Kālaṃ asuṇitvā ye pana katapuññā ciraṃ kālaṃ tava dhammaṃ assosuṃ sotuṃ labhiṃsu, te dīgharattaṃ saṃsārabyasanābhibhūtā ime sattā yattha gantvā na soceyyuṃ, taṃ asokaṃ sassatabhāvena acalaṃ santipadaṃ pattā eva, na tesaṃ tassa pattiyā antarāyoti. Athassa bhagavā sampattaparisāya ca upanissayasampattiṃ oloketvā vitthārena dhammaṃ desesi, desanāpariyosāne so devaputto sotāpattiphale patiṭṭhahi, caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. So devaputto bhagavantaṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā bhikkhusaṃghassa ca añjaliṃ katvā saha parivārena devalokameva gatoti. Maṇḍūkadevaputtavimānavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 30 page 250-253. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=5264&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=5264&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=51              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1803              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1804              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1804              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]