ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                    53. 3. Chattamāṇavakavimānavaṇṇanā
     yo vadataṃ pavaro manujesūti chattamāṇavakavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena kho pana samayena 2- setabyaṃ aññatarassa brāhmaṇassa
kicchāladdho putto chatto nāma brāhmaṇamāṇavo ahosi. So vayappatto pitarā
pesito ukkaṭṭhaṃ gantvā brāhmaṇassa pokkharasātissa santike medhāvitāya
analasatāya ca nacireneva mante vijjāṭṭhānāni ca uggahetvā brāhmaṇasippe
nipphattiṃ patto. So ācariyaṃ abhivādetvā "mayā tumhākaṃ santike sippaṃ sikkhitaṃ,
kiṃ vo garudakkhiṇaṃ 3- demī"ti āha. Ācariyo "garudakkhiṇā nāma antevāsikassa
vibhavānurūpā, kahāpaṇasahassaṃ ānehī"ti āha. Chattamāṇavo ācariyaṃ abhivādetvā
setabyaṃ gantvā mātāpitaro vanditvā tehi abhinandiyamāno katapaṭisanthāro tamatthaṃ
pitu ārocetvā "detha me dātabbayuttakaṃ, ajjeva datvā āgamissāmī"ti āha.
Taṃ mātāpitaro "tāta ajja vikālo, sve gamissasī"ti vatvā kahāpaṇe nīharitvā
@Footnote: 1 ka. sampāpuṇiṃsu  2 cha.Ma. tena samayena  3 Sī. i. gurudakkhiṇaṃ

--------------------------------------------------------------------------------------------- page265.

Bhaṇḍikaṃ bandhāpetvā ṭhapesuṃ, corā taṃ pavattiṃ ñatvā chattamāṇavakassa gamanamagge aññatarasmiṃ vanagahane nilīnā acchiṃsu "māṇavaṃ māretvā kahāpaṇe gaṇhissāmā"ti. Bhagavā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento chattamāṇavakassa saraṇesu ca sīlesu ca patiṭṭhānaṃ, corehi māritassa devaloke nibbattaṃ, 1- tato saha vimānena āgatassa tattha sannipatitaparisāya ca dhammābhisamayaṃ disvā paṭhamatarameva gantvā māṇavakassa gamanamagge aññatarasmiṃ rukkhamūle nisīdi. Māṇavo ācariyadhanaṃ gahetvā setabyato ukkaṭṭhābhimukho gacchanto antarāmagge bhagavantaṃ nisinnaṃ disvā upasaṅkamitvā aṭṭhāsi. "kuhiṃ gamissasī"ti bhagavatā vutto "ukkaṭṭhaṃ bho gotama gamissāmi mayhaṃ ācariyassa pokkharasātissa garudakkhiṇaṃ dātun"ti āha. Atha bhagavā "jānāsi pana tvaṃ māṇava tīṇi saraṇāni pañca sīlānī"ti vatvā tena "nāhaṃ jānāmi, kimatthi yāni panetāni kīdisāni cā"ti vutte "idamīdisan"ti saraṇagamanassa pañcasīlasamādānassa 2- ca phalānisaṃsaṃ vibhāvetvā "uggaṇhāhi tāva māṇavaka saraṇagamanavidhin"ti vatvā "sādhu uggaṇhissāmi, kathetha bhante bhagavā"ti tena yācito tassa ruciyā anurūpaṃ gāthābandhavasena saraṇagamanavidhiṃ dassento:- [886] "yo vadataṃ pavaro manujesu sakyamunī bhagavā katakicco pāragato balavīriyasamaṅgī taṃ sugataṃ saraṇatthamupehi. [887] Rāgavirāgamanejamasokaṃ 3- dhammasaṅkhatamappaṭikūlaṃ @Footnote: 1 ka. nibbattassa 2 cha.Ma. sīlasamādānassa 3 ka...maneñjamasokaṃ

--------------------------------------------------------------------------------------------- page266.

Madhuramimaṃ paguṇaṃ suvibhattaṃ dhammamimaṃ saraṇatthamupehi. [888] Yattha ca dinna mahapphalamāhu catūsu sucīsu purisayugesu aṭṭha ca puggala dhammadasā te saṃghamimaṃ saraṇatthamupehī"ti tisso gāthāyo abhāsi. #[886] Tattha yoti aniyamitavacanaṃ, tassa "tan"ti iminā niyamanaṃ veditabbaṃ. Vadatanti vadantānaṃ. Pavaroti seṭṭho, kathikānaṃ uttamo vādīvaroti attho. Manujesūti ukkaṭṭhaniddeso yathā "satthā devamanussānan"ti. Bhagavā pana devamanussānampi brahmānampi sabbesampi sattānaṃ pavaroyeva, bhagavato ca purimabhave 1- manussesu uppannatāya vuttaṃ "manujesū"ti. Tenevāha "sakyamunī"ti. Sakya- kulappasutatāya sakyo, kāyamoneyyādīhi samannāgato anavasesassa ca ñeyyassa munanato muni cāti sakyamuni. Bhāgyavantatādīhi catūhi kāraṇehi bhagavā. Catūhi maggehi kātabbassa pariññādipabhedassa soḷasavidhassa kiccassa katattā nipphāditattā katakicco. Pāraṃ sakkāyassa paratīraṃ nibbānaṃ gato sayambhuñāṇena adhigatoti pāragato. Asadisena kāyabalena, anaññasādhāraṇena ñāṇabalena, catubbidhasammappadhānavīriyena ca samannāgatattā balavīriyasamaṅgī. Sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammā gatattā, sammā ca gahitattā sugato. Taṃ sugataṃ sammāsambuddhaṃ saraṇatthaṃ saraṇāya parāyaṇāya apāyadukkhavaṭṭadukkhaparittāṇāya upehi upagaccha, ajja 2- paṭṭhāya ahitanivattanena hitasaṃvaḍḍhanena "ayaṃ me bhagavā saraṇaṃ tāṇaṃ leṇaṃ parāyaṇaṃ gati paṭisaraṇan"ti bhaja seva, evaṃ jānāhi vā bujjhassūti attho. @Footnote: 1 ka. carimabhave 2 ka. ajjato

--------------------------------------------------------------------------------------------- page267.

#[887] Rāgavirāganti ariyamaggaṃ āha, tena hi ariyā anādikālabhāvitampi rāgaṃ virajjenti. Anejamasokanti ariyaphalaṃ. Taṃ hi ejāsaṅkhātāya taṇhāya avasiṭṭhānañca sokanimittānaṃ kilesānaṃ sabbaso paṭippassambhanato "anejaṃ asokan"ti ca vuccati. Dhammanti sabhāvadhammaṃ. Sabhāvato 1- gahetabbadhammo hesa yadidaṃ maggaphalanibbānāni, na pariyattidhammo viya paññattidhammavasena. Dhammanti vā paramatthadhammaṃ, nibbānanti attho. Samecca sambhuyya 2- paccayehi kataṃ saṅkhataṃ, na saṅkhatanti asaṅkhataṃ, tadeva nibbānaṃ. Natthi ettha kiñcipi paṭikūlanti appaṭikūlaṃ. Savanavelāyaṃ upaparikkhaṇavelāyaṃ paṭipajjanavelāyanti sabbadāpi iṭṭhamevāti madhuraṃ. Sabbaññutañāṇasannissayāya paṭibhānasampadāya pavattitattā suppavattibhāvato nipuṇabhāvato ca paguṇaṃ. Vibhajitabbassa atthassa khandhādivasena kusalādivasena uddesādivasena ca suṭṭhu vibhajanato suvibhattaṃ. Tīhipi 3- padehi pariyattidhammameva vadati. Teneva hissa āpāthakāle viya vimaddanakālepi kathentassa viya suṇantassāpi sammukhībhāvato ubhatopaccakkhatāya dassanatthaṃ "iman"ti vuttaṃ. Dhammanti yathāvapaṭipajjante apāyadukkhapātato dhāraṇatthena dhammaṃ, idaṃ catubbidhassāpi dhammassa sādhāraṇavacanaṃ. Pariyattidhammopi hi saraṇesu ca sīlesu ca patiṭṭhānamattāyapi yathāvapaṭipattiyā apāyadukkhapātato dhāreti eva. 4- Imassa ca atthassa idameva vimānaṃ sādhakanti daṭṭhabbaṃ. Sādhāraṇabhāvena yathāvuttadhammassa paccakkhaṃ katvā dassento puna "iman"ti āha. #[888] Yatthāti yasmiṃ ariyasaṃghe. Dinnanti pariccattaṃ annādideyyadhammaṃ. Dinna mahapphalanti gāthāsukhatthaṃ anunāsikalopo kato. Accantameva kilesāsucito visujjhanena sucīsu "sotāpanno sotāpattiphalasacchikiriyāya paṭipanno"tiādinā 5- vuttesu @Footnote: 1 Ma. sabhāvabhāvato 2 ka. yebhuyya 3 Ma. catūhipi 4 Sī. dhāretīti dhammo, evaṃ @5 vi.cūḷa. 7/385/210, aṅ.aṭṭhaka. 23/109/106 (syā), khu.u. 25/45/170

--------------------------------------------------------------------------------------------- page268.

Catūsu purisayugesu. Aṭṭhāti maggaṭṭhaphalaṭṭhesu yugaḷe akatvā visuṃ visuṃ gahaṇena aṭṭha puggalā. Gāthāsukhatthameva cettha "puggala dhammadasā"ti rassaṃ katvā niddeso. Dhammadasāti catusaccadhammassa nibbānadhammasseva 1- ca paccakkhato dassanakā. Diṭṭhisīlasāmaññena saṃhatabhāvena saṃghaṃ. Evaṃ bhagavatā tīhi gāthāhi saraṇaguṇasandassanena saddhiṃ saraṇagamanavidhimhi vutte māṇavo taṃtaṃsaraṇaguṇānussaraṇamukhena saraṇagamanavidhino attano hadaye ṭhapitabhāvaṃ vibhāvento tassā tassā gāthāya anantaraṃ "yo vadataṃ pavaro"tiādinā taṃ taṃ gāthaṃ paccanubhāsi. Evaṃ paccanubhāsitvā ṭhitassa pañca sikkhāpadāni sarūpato phalānisaṃsato ca vibhāvetvā tesaṃ samādānavidhiṃ kathesi. So tampi suṭṭhu upadhāretvā pasannamānaso "handāhaṃ bhagavā gamissāmī"ti vatvā ratanattayaguṇaṃ anussaranto taṃyeva maggaṃ paṭipajji. Bhagavāpi "alaṃ imassa ettakaṃ kusalaṃ devalokūpapattiyā"ti jetavanameva agamāsi. Māṇavassa pana pasannacittassa ratanattayaguṇaṃ sallakkhaṇavasena "saraṇaṃ upemī"ti pavattacittuppādatāya saraṇesu ca, bhagavatā vuttanayeneva 2- pañcannaṃ sīlānaṃ adhiṭṭhānena sīlesu ca patiṭṭhitassa teneva nayena ratanattayaguṇe anussarantasseva gacchantassa corā magge pariyuṭṭhiṃsu. So te agaṇetvā ratanattayaguṇe anussarantoyeva gacchati. Tañceko coro gumbantaraṃ upanissāya ṭhito visapītena sarena 3- sahasāva vijjhitvā jīvitakkhayaṃ pāpetvā kahāpaṇabhaṇḍikaṃ gahetvā attano sahāyehi saddhiṃ pakkāmi. Māṇavo pana kālaṃ katvā tāvatiṃsabhavane tiṃsayojanike kanakavimāne suttappabuddho viya accharāsahassaparivuto saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitattabhāvo nibbatti, tassa vimānassa ābhā sātirekāni vīsatiyojanāni pharitvā tiṭṭhati. @Footnote: 1 cha.Ma. nibbānadhammassa 2 cha.Ma. vuttanayena 3 Sī. nisitavīsapītena sāyakena, @i. nisitavisapītena sarena

--------------------------------------------------------------------------------------------- page269.

Atha māṇavaṃ kālakataṃ disvā setabyagāmavāsino manussā setabyaṃ gantvā tassa mātāpitūnaṃ ārocesuṃ, 1- ukkaṭṭhagāmavāsino ca ukkaṭṭhaṃ gantvā brāhmaṇassa pokkharasātissa kathesuṃ. Taṃ sutvā tassa mātāpitaro ñātimittā brāhmaṇo ca pokkharasāti saparivārā assamukhā rodamānā taṃ padesaṃ agamaṃsu, yebhuyyena setabyavāsino ca ukkaṭṭhavāsino ca icchānaṅgalavāsino ca sannipatiṃsu. Mahāsamāgamo ahosi. Atha māṇavassa mātāpitaro maggassa avidūre citakaṃ sajjetvā sarīrakiccaṃ 2- kātuṃ ārabhiṃsu. Atha bhagavā cintesi "mayi gate chattamāṇavo maṃ vandituṃ āgamissati, āgatañca taṃ katakammaṃ kathāpento kammaphalaṃ paccakkhaṃ kāretvā dhammaṃ desessāmi, evaṃ mahājanassa dhammābhisamayo bhavissatī"ti. Cintetvā mahatā bhikkhusaṃghena saddhiṃ taṃ padesaṃ upagantvā aññatarasmiṃ rukkhamūle nisīdi chabbaṇṇabuddharaṃsiyo vissajjento. Atha chattamāṇavadevaputtopi attano sampattiṃ paccavekkhitvā tassā kāraṇaṃ upadhārento saraṇagamanañca sīlasamādānañca disvā vimhayajāto bhagavati sañjātapasādabahumāno "idānevāhaṃ gantvā bhagavantañca bhikkhusaṃghañca vandissāmi, ratanattayaguṇe ca mahājanassa pākaṭe karissāmī"ti kataññutaṃ nissāya sakalaṃ taṃ araññapadesaṃ ekālokaṃ karonto saha vimānena āgantvā vimānato oruyha mahatā parivārena saddhiṃ dissamānarūpo upasaṅkamitvā bhagavato pādesu sirasā nipatanto abhivādetvā añjaliṃ paggayha aṭṭhāsi. Taṃ disvā mahājano "ko nu kho ayaṃ devo vā brahmā vā"ti acchariyabbhutajāto upasaṅkamitvā bhagavantaṃ parivāresi. Bhagavā tena katapuññakammaṃ pākaṭaṃ kātuṃ:- [889] "na tathā tapati nabhasmiṃ sūriyo cando ca na bhāsati na phusso @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Sī. sarīrasakkāraṃ

--------------------------------------------------------------------------------------------- page270.

Yathā tulamidaṃ mahappabhāsaṃ ko nu tvaṃ tidivā mahiṃ upāgami. [890] Chindati raṃsī pabhaṅkarassa sādhikavīsatiyojanāni ābhā rattimapi yathā divaṃ karoti parisuddhaṃ vimalaṃ subhaṃ vimānaṃ. [891] Bahupadumavicitrapuṇḍarīkaṃ vokiṇṇaṃ kusumehi nekacittaṃ arajavirajahemajālacchannaṃ ākāse tapati yathāpi sūriyo. [892] Rattambarapītavāsasāhi agarupiyaṅgucandanussadāhi kañcanatanusannibhattacāhi paripūraṃ gaganaṃva tārakāhi. [893] Naranāriyo bahuketthanekavaṇṇā kusumavibhūsitābharaṇettha sumanā anilapamuñcitā 1- pavanti surabhiṃ tapanīyavitatā suvaṇṇachannā. 2- [894] Kissa saṃyamassa 3- ayaṃ vipāko kenāsi kammaphalenidhūpapanno @Footnote: 1 i. anilapamuccitā 2 Sī. suvaṇṇacchādanā 3 Sī. samadamassa

--------------------------------------------------------------------------------------------- page271.

Yathā ca te adhigatamidaṃ vimānaṃ tadanupadaṃ 1- avacāsi iṅgha puṭṭho"ti taṃ devaputtaṃ paṭipucchi. #[889] Tattha tapatīti dippati. Nabheti ākāse. Phussoti phussa- tārakā. Atulanti anupamaṃ, appamāṇaṃ vā. Idaṃ vuttaṃ hoti:- yathā idaṃ tava vimānaṃ anupamaṃ appamāṇaṃ pabhassarabhāvena tato eva mahappabhāsaṃ ākāse dippati, na tathā tārakarūpāni dippanti. Na cando, tāni tāva tiṭṭhantu, nāpi sūriyo dippati, evaṃbhūto ko nu tvaṃ devalokato imaṃ bhūmipadesaṃ upagato, taṃ pākaṭaṃ katvā imassa mahājanassa kathehīti. #[890] Chindatīti vicchindati, pavattituṃ adento paṭihanatīti 2- attho. Raṃsīti rasmiyo. Pabhaṅkarassāti sūriyassa. Tassa ca vimānassa pabhā samantato pañcavīsati yojanāni pharitvā tiṭṭhati. Tenāha "sādhikavīsatiyojanāni ābhā"ti, rattimapi yathā divaṃ karotīti attano pabhāya andhakāraṃ vidhamantaṃ rattibhāgampi divasabhāgaṃ viya karoti. Parisamantato 3- anto ceva bahi ca suddhatāya parisuddhaṃ. Sabbaso malābhāvena vimalaṃ, sundaratāya subhaṃ. #[891] Bahupadumavicitrapuṇḍarīkanti bahuvividharattakamalañceva vicittavaṇṇa- setakamalañca. Setakamalaṃ padumaṃ, rattakamalaṃ puṇḍarīkanti vadanti. Vokiṇṇaṃ kusumehīti aññehi ca nānāvidhehi pupphehi samokiṇṇaṃ. Nekacittanti mālākammalatākammādi- nānāvidhacittaṃ. Arajavirajahemajālacchannanti sayaṃ apagatarajaṃ virajena niddosena kañcanajālena chāditaṃ. @Footnote: 1 ka. tadanurūpaṃ 2 Sī. paṭihantīti 3 Sī. parito

--------------------------------------------------------------------------------------------- page272.

#[892] Rattambarapītavāsasāhīti rattavatthāhi ceva pītavatthāhi ca. Ekā hi rattaṃ dibbavatthaṃ nivāsetvā pītaṃ uttariyaṃ karoti, aparā pītaṃ nivāsetvā rattaṃ uttariyaṃ karoti. Taṃ sandhāya vuttaṃ "rattambarapītavāsasāhī"tī. Agarupiyaṅgucandanussadāhīti agarugandhehi piyaṅgumālāhi candanagandhehi ca ussadāhi, ussannadibbāgarugandhādikāhīti attho. Kañcanatanusannibhattacāhīti kanakasadisasukhumacchavīhi. Paripūranti tahaṃ tahaṃ vicarantīhi saṅgītipasutāhi ca paripuṇṇaṃ. #[893] Bahuketthāti bahukā ettha. Anekavaṇṇāti nānārūpā. Kusuma- vibhūsitābharaṇāti visesato surabhivāyanatthaṃ dibbakusumehi alaṅkatadibbābharaṇā. Etthāti etasmiṃ vimāne. Sumanāti sundaramanā pamuditacittā. Anilapamuñcitā pavanti surabhinti anilena pamuñcitagandhānaṃ pupphānaṃ vāyunā vimuttapattapuṭaṃ viya vibandhatāya 1- vikasitatāya ca sugandhaṃ pavāyanti. "anilapadhūpitā"tipi paṭhanti, vātena mandaṃ āvuyhamānā hemamayapupphāti 2- attho. Kanakacīrakādīhi veṇiādīsu otatatāya tapaniyavitatā. Yebhuyyena kañcanābharaṇehi acchāditasarīratāya suvaṇṇachannā. Naranāriyoti devaputtā devadhītaro ca bahukā ettha tava vimāneti dasseti. #[894] Iṅghāti codanatthe nipāto. Puṭṭhoti pucchito imassa mahā- janassa kammaphalapaccakkhabhāvāyāti 3- adhippāyo. Tato devaputto imāhi gāthāhi byākāsi:- [895] "sayamidha 4- pathe samecca māṇavena satthā'nusāsi anukampamāno tava ratanavarassa dhammaṃ sutvā karissāmīti ca bravittha chatto. @Footnote: 1 Ma. vimuttapattapuṭagandhatāya 2 Sī. ādhūyamānahemamayapupphāti @3 Ma. kammaphalaṃ paccakkhaṃ katheyyāsīti 4 Sī.,i. yamidha

--------------------------------------------------------------------------------------------- page273.

[896] Jinavarapavaraṃ upehi saraṇaṃ dhammañcāpi tatheva bhikkhusaṃghaṃ noti paṭhamaṃ avoca'haṃ bhante pacchā te vacanaṃ tathevakāsiṃ. [897] Mā ca pāṇavadhaṃ vividhaṃ carassu 1- asuciṃ na hi pāṇesu asaññataṃ avaṇṇayiṃsu sappaññā noti paṭhamaṃ avoca'haṃ bhante pacchā te vacanaṃ tathevakāsiṃ. [898] Mā ca parajanassa rakkhitampi ādātabbamamaññitho 2- adinnaṃ noti paṭhamaṃ avoca'haṃ bhante pacchā te vacanaṃ tathevakāsiṃ. [899] Mā ca parajanassa rakkhitāyo parabhariyā agamā anariyametaṃ noti paṭhamaṃ avoca'haṃ bhante pacchā te vacanaṃ tathevakāsiṃ. [900] Mā ca vitathaṃ aññathā abhāṇi na hi musāvādaṃ avaṇṇayiṃsu sappaññā. Noti paṭhamaṃ avoca'haṃ bhante pacchā te vacanaṃ tathevakāsiṃ. @Footnote: 1 ka. vividhamācarassu 2 Sī.,i. mamaññittha

--------------------------------------------------------------------------------------------- page274.

[901] Yena ca purisassa apeti saññā taṃ majjaṃ parivajjayassu sabbaṃ noti paṭhamaṃ avoca'haṃ bhante pacchā te vacanaṃ tathevakāsiṃ. [902] Svāhaṃ idha pañca sikkhā karitvā paṭipajjitvā tathāgatassa dhamme dvepatha'magamāsiṃ coramajjhe te maṃ tattha vadhiṃsu bhogahetu. [903] Ettakamidaṃ anussarāmi kusalaṃ tato paraṃ na me vijjati aññaṃ tena sucaritena kammunāhaṃ 1- uppanno tidivesu kāmakāmī. [904] Passa khaṇamuhuttasaññamassa anudhammappaṭipattiyā vipākaṃ jalamiva yasasā samekkhamānā bahukā maṃ pihayanti hīnakammā. [905] Passa katipayāya desanāya sugatiñcamhi gato sukhañca patto ye ca te satataṃ suṇanti dhammaṃ maññe te amataṃ phusanti khemaṃ. @Footnote: 1 Sī. kammanāhaṃ

--------------------------------------------------------------------------------------------- page275.

[906] Appampi kataṃ mahāvipākaṃ vipulaṃ hoti 1- tathāgatassa dhamme passa katapuññatāya chatto obhāseti paṭhaviṃ yathāpi sūriyo. [907] Kimidaṃ kusalaṃ kimācarema icceke hi samecca mantayanti te mayaṃ punareva laddha mānusattaṃ paṭipannā viharemu sīlavanto. [908] Bahukāro anukampako ca satthā iti me sati agamā divā divassa svāhaṃ upagatomhi saccanāmaṃ anukampassu punapi suṇemu 2- dhammaṃ. [909] Ye cidha 3- pajahanti kāmarāgaṃ bhavarāgānusayañca pahāya mohaṃ na ca te puna mupenti gabbhaseyyaṃ parinibbānagatā hi sītibhūtā"ti. #[895] Tattha sayamidha pathe samecca māṇavenāti idha imasmiṃ pathe mahāmagge sayameva upagatena māṇavena brāhmaṇakumārena samecca samāgantvā. Diṭṭhadhammikasamparāyikaparamatthehi sattānaṃ yathārahaṃ anusāsanato satthā bhagavā tvaṃ yaṃ māṇavaṃ yathādhammaṃ anusāsi anukampamāno anuggaṇhanto, tava ratanavarassa @Footnote: 1 Ma. vipulaṃ phalaṃ 2 Sī. suṇoma 3 Sī.,i. yedha

--------------------------------------------------------------------------------------------- page276.

Aggaratanassa sammāsambuddhassa taṃ dhammaṃ sutvā iti evaṃ karissāmi yathānusiṭṭhaṃ paṭipajjissāmīti so chatto chattanāmako māṇavo bravittha kathesīti padayojanā. #[896] Evaṃ yathāpucchitaṃ kammaṃ kāraṇato dassetvā idāni taṃ sarūpato vibhāgato ca dassento satthārā samādapitabhāvaṃ attanā ca tattha pacchā patiṭṭhitabhāvaṃ dassetuṃ "jinavarapavaran"tiādimāha. Tattha noti paṭhamaṃ avoca'haṃ bhanteti bhante bhagavā "saraṇagamanaṃ jānāsī"ti tayā vutto "no"ti na "jānāmī"ti paṭhamaṃ avocaṃ ahaṃ. Pacchā te vacanaṃ tathevakāsinti pacchā tayā vuttaṃ kathaṃ 1- parivattento tava vacanaṃ tatheva akāsiṃ paṭipajjiṃ, tīṇipi saraṇāni upagacchinti attho. #[897] Vividhanti uccāvacaṃ, appasāvajjaṃ mahāsāvajjañcāti attho. Mā carassūti mā akāsi. Asucinti kilesāsucimissatāya na suciṃ. Pāṇesu asaññatanti pāṇaghātato avirataṃ. Na hi avaṇṇayiṃsūti na hi vaṇṇayanti. Paccuppannakālatthe hi idaṃ atītakālavacanaṃ. Atha vā "avaṇṇayiṃsū"ti. Ekadesena sakalassa kālassa upalakkhaṇaṃ, tasmā yathā na vaṇṇayiṃsu atītamaddhānaṃ, evaṃ etarahipi na vaṇṇayanti, anāgatepi na vaṇṇayissantīti vuttaṃ hoti. #[898-900] Parajanassa rakkhitanti parapariggahitavatthu. Tenāha "adinnan"ti. Mā agamāti mā ajjhācari. Vitathanti atathaṃ, musāti attho. Aññathāti aññathāva, vitathasaññī evaṃ vitathanti jānanto evaṃ mā bhaṇīti attho. #[901] Yenāti yena majjena, pītenāti adhippāyo. Apetīti vigacchati. Saññāti dhammasaññā, lokasaññā eva vā. Sabbanti anavasesaṃ, bījato ca paṭṭhāyāti attho. @Footnote: 1 Sī. gāthaṃ

--------------------------------------------------------------------------------------------- page277.

#[902] Svāhanti so tadā chattamāṇavabhūto ahaṃ. Idha imasmiṃ maggappadese, idha imasmiṃ vā 1- tava sāsane. Tenāha "tathāgatassa dhamme"ti. Pañca sikkhāti pañca sīlāni. Karitvāti ādiyitvā, adhiṭṭhāyāti attho. Dvepathanti dvinnaṃ gāmasīmānaṃ vemajjhabhūtaṃ pathaṃ, sīmantarikapathanti attho. Teti te coRā. Tatthāti tattha sīmantarikamagge. Bhogahetūti āmisakiñcikkhanimittaṃ. #[903] Tato yathāvuttakusalato, paraṃ upari, aññaṃ kusalaṃ na vijjati na upalabbhati, yamahaṃ anussareyyanti attho. Kāmakāmīti yathicchitakāmaguṇasamaṅgī. #[904] Khaṇamuhuttasaññamassāti khaṇamuhuttamattaṃ 2- pavattasīlassa. Anudhammap- paṭipattiyāti yathādhigatassa phalassa anurūpadhammaṃ paṭipajjamānassa bhagavā passa, tuyhaṃ ovādadhammassa vā anurūpāya dhammapaṭipattiyā vuttaniyāmeneva saraṇagamanassa sīlasamādānassa cāti attho. Jalamiva yasasāti iddhiyā parivārasampattiyā ca jalantaṃ viya. Samekkhamānāti passantā. Bahukāti bahavo. Pihayantīti "kathaṃ nu kho mayampi 3- edisā bhaveyyāmā"ti patthenti. Hīnakammāti 4- mama sampattito nihīnabhogā. #[905] Katipayāyāti appikāya. Yeti ye bhikkhū ceva upāsakādayo ca. Casaddo byatireke. Teti tava. Satatanti divase divase. #[906] Vipulanti uḷāraphalaṃ vipulānubhāvaṃ. Tathāgatassa dhammeti tathāgatassa sāsane ovāde ṭhatvā katanti yojanā. Evaṃ anuddesikavasena vuttamevatthaṃ attuddesikavasena dassento "passā"tiādimāha. Tattha passāti bhagavantaṃ vadati, attānameva vā aññaṃ viya ca katvā vadati. @Footnote: 1 Sī.,i. idha vā imasmiṃ 2 Sī.,i. khaṇaṃ mahuttaṃ 3 cha.Ma. mayaṃ 4 Sī. hīnakāmāti

--------------------------------------------------------------------------------------------- page278.

#[907] Kimidaṃ kusalaṃ kimācaremāti kusalaṃ nāmetaṃ kiṃsabhāvaṃ kīdisaṃ, kathaṃ vā taṃ ācareyyāma. Icceke hi samecca mantayantīti evameke samecca samāgantvā paṭhaviṃ parivattentā viya sineruṃ ukkhipantā viya ca sudukkaraṃ katvā mantayanti vicārenti, mayaṃ pana akiccheneva punapi kusalaṃ ācareyyāmāti adhippāyo. Tenevāha "mayan"tiādi. #[908] Bahukāroti bahūpakāro mahāupakāro vā. Anukampakoti kāruṇiko. Makāro padasandhikaro. Itīti evaṃ, bhagavato attani paṭipannākāraṃ sandhāya vadati. Me satīti mayi sati vijjamāne, corehi avadhite evāti attho. Divā divassāti divasassapi divā, kālassevāti attho. Svāhanti so chattamāṇavabhūto ahaṃ. Saccanāmanti "bhagavā arahaṃ sammāsambuddho"tiādināmehi avitathanāmaṃ bhūtatthanāmaṃ. Anukampassūti anuggaṇhāhi. Punapīti bhiyyopi suṇemu, tava dhammaṃ suṇeyyāmāti attho. Evaṃ devaputto sabbametaṃ kataññutābhāve ṭhatvā satthu 1- payirupāsanena ca dhammassavanena ca 2- atittimeva dīpento vadati. Bhagavā devaputtassa ca tattha sannipatitaparisāya ca ajjhāsayaṃ oloketvā anupubbikathaṃ kathesi. Atha nesaṃ kallacittataṃ ñatvā sāmukkaṃsikaṃ dhammadesanaṃ pakāsesi, desanāpariyosāne devaputto ceva mātāpitaro cassa sotāpattiphale patiṭṭhahiṃsu, mahato ca mahājanakāyassa dhammābhisamayo ahosi. #[909] Paṭhamaphale patiṭṭhito devaputto uparimagge attano garucittīkāraṃ tadadhigamassa ca mahānisaṃsataṃ vibhāvento "ye cidha pajahanti kāmarāgan"ti pariyosānagāthamāha. Tassattho:- ye idha imasmiṃ sāsane ṭhitā pajahanti anavasesato @Footnote: 1 suṭṭhu 2 cha.Ma. payirupāsane ca dhammassavane ca

--------------------------------------------------------------------------------------------- page279.

Samucchindanti kāmarāgaṃ, na ca te puna upenti gabbhaseyyaṃ orambhāgiyānaṃ saṃyojanānaṃ samucchinnattā. Ye ca pana pahāya mohaṃ sabbaso samugghātetvā bhavarāgānusayañca pajahanti, te puna upenti gabbhaseyyanti vattabbameva natthi. Kasmā? parinibbānagatā hi sītibhūtā, te hi uttamapurisā anupādisesāya nibbānadhātuyā parinibbānaṃ gatā evaṃ idheva sabbavedayitānaṃ sabbapariḷāhānaṃ byantibhāvena sītibhūtā. Iti devaputto attano ariyasotasamāpannabhāvaṃ pavedento anupādisesāya nibbānadhātuyā desanāya kūṭaṃ gahetvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā bhikkhusaṃghassa apacitiṃ dassetvā mātāpitaro āpucchitvā devalokameva gato. Satthāpi uṭṭhāyāsanā gato saddhiṃ bhikkhusaṃghena, māṇavassa pana mātāpitaro brāhmaṇo ca pokkharasāti sabbo ca mahājano bhagavantaṃ anugantvā nivatti. Bhagavā jetavanaṃ gantvā sannipatitāya parisāya imaṃ vimānaṃ vitthārato kathesi, sā desanā mahājanassa sātthikā ahosīti. Chattamāṇavakavimānavaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 30 page 264-279. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=5567&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=5567&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=53              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1903              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1894              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1894              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]