ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       3.  Tatiyapīṭhavimānavaṇṇanā
        pīṭhante sovaṇṇamayanti tatiyapīṭhavimānaṃ. Tassa vatthu rājagahe samuṭṭhitaṃ.
Aññataro kira khīṇāsavatthero rājagahe piṇḍāya caritvā bhattaṃ gahetvā
upakaṭṭhe kāle bhattakiccaṃ kātukāmo ekaṃ vivaṭadvāraṃ gehaṃ upasaṅkami. Tasmiṃ
pana gehe gehasāminī itthī saddhā pasannā therassa ākāraṃ sallakkhetvā
"etha bhante idha nisīditvā bhattakiccaṃ karothā"ti attano bhaddapīṭhaṃ paññāpetvā
upari pītavatthaṃ attharitvā nirapekkhapariccāgavasena adāsi, "idaṃ me puññaṃ āyatiṃ
sovaṇṇapīṭhapaṭilābhatthāya  paccayo hotū"ti 1- patthanañca paṭṭhapesi. Atha there tattha
nisīditvā bhattakiccaṃ katvā pattaṃ dhovitvā 2- uṭṭhāya gacchante "bhante idamāsanaṃ
tumhākaṃyeva pariccattaṃ, mayhaṃ anuggahatthaṃ paribhuñjathā"ti āha. Thero tassā
anukampāya taṃ pīṭhaṃ sampaṭicchitvā saṃghassa dāpesi. Sā aparena samayena aññatarena
rogena phuṭṭhā kālaṃ katvā tāvatiṃsabhavane nibbattītiādi sabbaṃ paṭhamavimānavaṇṇanāyaṃ
vuttanayeneva veditabbaṃ. Tena vuttaṃ:-
          [15]       "pīṭhante  sovaṇṇamayaṃ  uḷāraṃ
                      manojavaṃ  gacchati  yenakāmaṃ
@Footnote: 1 cha.Ma....paṭilābhāya hotūti  2 Sī. pattaṃ vodakaṃ katvā
                 Alaṅkate  mālyadhare  suvatthe
                 obhāsasi vijjurivabbhakūṭaṃ.
       [16]  Kena te'tādiso vaṇṇo  kena te idha mijjhati
             uppajjanti ca te bhogā  ye keci manaso piyā.
       [17]      Pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
       [18]  Sā devatā attamanā    moggallānena pucchitā
             pañhaṃ puṭṭhā viyākāsi    yassa kammassidaṃ phalaṃ.
       [19]      Appassa  kammassa  phalaṃ mamedaṃ
                 yenamhi  evañjalitānubhāvā
                 ahaṃ manussesu  manussabhūtā
                 purimāya  jātiyā  manussaloke.
       [20]  Addasaṃ virajaṃ bhikkhuṃ      vippasannamanāvilaṃ
             tassa adāsahaṃ pīṭhaṃ       pasannā sehi pāṇibhi.
       [21]  Tena me'tādiso vaṇṇo    tena me idha mijjhati
             uppajjanti ca me bhogā    ye keci  manaso piyā.
       [22]      Akkhāmi te bhikkhu mahānubhāva
                 manussabhūtā yamakāsi puññaṃ
                       Tenamhi evañjalitānubhāvā
                    vaṇṇo ca me sabbadisā pabhāsatī"ti.
    #[19]  Yañca pana pañcamagāthāyaṃ purimāya jātiyā manussaloketiādi, ettha
jātisaddo attheva saṅkhatalakkhaṇe "jāti dvīhi khandhehi saṅgahitā"tiādīsu. 1- Atthi
nikāye "nigaṇṭhā nāma samaṇajātī"tiādīsu. 2- Atthi paṭisandhiyaṃ "yaṃ mātukucchismiṃ
paṭhamaṃ cittaṃ uppannaṃ, paṭhamaṃ viññāṇaṃ pātubhūtaṃ, tadupādāya sāvassa jātī"ti-
ādīsu. 3- Atthi kule "akkhitto anupakuṭṭho jātivādenā"tiādīsu. 4- Atthi
pasutiyaṃ "sampatijāto ānanda bodhisatto"tiādīsu. 5- Atthi bhave "ekampi jātiṃ
dvepi jātiyo"tiādīsu. 6- Idhāpi bhave eva daṭṭhabbo. Tasmā purimāya jātiyā
purimasmiṃ bhave anantarātīte purime attabhāveti attho. Bhummatthe hi idaṃ karaṇavacanaṃ.
Manussaloketi manussalokabhave, rājagahaṃ sandhāya vadati. Okāsaloko hi idha adhippeto,
sattaloko pana "manussesū"ti iminā vuttoyeva.
    #[20]  Addasanti addakkhiṃ. Virajanti vigatarāgādirajattā virajaṃ. Bhikkhunti
bhinnakilesattā bhikkhuṃ, sabbaso kilesakālussiyābhāvena vippasannacittatāya
vippasannaṃ, anāvilasaṅkappatāya anāvilaṃ. Purimaṃ purimaṃ cettha padaṃ pacchimassa
pacchimassa kāraṇavacanaṃ, vigatarāgādirajattā bhinnakilesatāya bhikkhuṃ, bhinnakilesattā
kilesakālussiyābhāvena vippasannaṃ, vippasannamanattā anāvilanti. Pacchimaṃ pacchimaṃ
vā padaṃ purimassa purimassa kāraṇavacanaṃ, virajaṃ bhikkhuguṇayogato 7- bhinnakileso hi
bhikkhu. Bhikkhuṃ vippasannabhāvato. Kilesakālussiyābhāvena vippasannamānaso hi
bhikkhu. Vippasannaṃ anāvilasaṅkappabhāvatoti. Rāgarajābhāvena vā "virajan"ti vuttaṃ,
@Footnote: 1 abhi.dhā. 36/71/13  2 aṅ.tika. 20/71/200  3 vi.mahā. 4/124/135
@4 dī.Sī. 9/331/129  5 dī.mahā. 10/31/13, Ma.u. 14/207/173
@6 dī.Sī. 9/245/82, Ma.mū. 12/52/29  7 ka. bhikkhuguṇālayayogato
Dosakālussiyābhāvena "vippasannan"ti, mohabyākulābhāvena "anāvilan"ti. Evaṃbhūto
paramatthato bhikkhu nāma hotīti "bhikkhun"ti vuttaṃ. Adāsahanti adāsiṃ ahaṃ. Pīṭhanti
tadā mama santike vijjamānaṃ bhaddapīṭhaṃ. Pasannāti kammaphalasaddhāya ratanattaya-
saddhāya ca pasannacittā. Sehi pāṇibhīti aññaṃ anāṇāpetvā attano hatthehi
upanīyapīṭhaṃ paññāpetvā adāsinti attho.
     Ettha ca "virajaṃ bhikkhuṃ vippasannamanāvilan"ti iminā khettasampattiṃ dasseti,
"pasannā"ti iminā cittasampattiṃ, "sehi pāṇibhī"ti iminā payogasampattiṃ. Tathā
"pasannā"ti iminā sakkaccadānaṃ anupahaccadānanti ca ime dve dānaguṇā dassitā,
"sehi pāṇibhī"ti iminā sahatthena dānaṃ anupaviddhadānanti ime dve dānaguṇā
dassitā, pītavatthassa attharaṇena nisīdanakālaññutāya cittiṃ 1- katvā dānaṃ kālena
dānanti ime dve dānaguṇā dassitāti veditabbā. Sesaṃ heṭṭhā vuttanayameva.
                     Tatiyapīṭhavimānavaṇṇanā  niṭṭhitā.
                      ---------------------



             The Pali Atthakatha in Roman Book 30 page 27-30. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=588              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=588              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=3              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=46              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=53              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=53              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]