ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page283.

55. 5. Dvārapālakavimānavaṇṇanā uccamidaṃ maṇithūṇanti dvārapālakavimānaṃ. Tassa kā uppatti? bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahe aññataro upāsako cattāri niccabhattāni saṃghassa deti, tassa pana gehaṃ pariyante ṭhitaṃ corabhayena yebhuyyena pihitadvārameva hoti. Bhikkhū gantvā kadāci dvārassa pihitattā bhattaṃ aladdhāva paṭigacchanti. Upāsako bhariyaṃ āha "kiṃ bhadde ayyānaṃ sakkaccaṃ bhikkhā dīyatī"ti. Sā āha "ekesu divasesu ayyā nāgamiṃsū"ti. Kiṃ kāraṇanti. Dvārassa pihitattā maññeti. Taṃ sutvā upāsako saṃvegappatto hutvā ekaṃ purisaṃ dvārapālaṃ katvā ṭhapesi "tvaṃ ajjato paṭṭhāya dvāraṃ rakkhanto nisīda, yathā ca ayyā āgamissanti, tathā te pavesetvā paviṭṭhānaṃ nesaṃ pattapaṭiggahaṇaāsanapaññāpanādi sabbaṃ yuttapayuttaṃ jānāhī"ti. So "sādhū"ti sampaṭicchitvā 1- tathā karonto bhikkhūnaṃ santike dhammaṃ sutvā uppannasaddho kammaphalaṃ saddahitvā saraṇesu ca sīlesu ca patiṭṭhahi, sakkaccaṃ bhikkhū upaṭṭhahi. Aparabhāge niccabhattadāyako upāsako kālaṃ katvā yāmesu nibbatti. Dvārapālo pana 2- sakkaccaṃ bhikkhūnaṃ upaṭṭhahitvā parassa pariccāge veyyāvaccakaraṇena anumodanena ca tāvatiṃsesu uppajji. Tassa dvādasayojanikaṃ kanakavimānantiādi sabbaṃ kakkaṭakavimāne vuttanayeneva veditabbaṃ. Pucchāvissajjana- gāthā evamāgatā:- [918] "uccamidaṃ maṇithūṇaṃ vimānaṃ samantato dvādasa yojanāni kūṭāgārā sattasatā uḷārā veḷuriyathambhā rucakatthatā subhā. @Footnote: 1 cha.Ma. ayaṃ pāṭho dissati 2 ka. dvārapālo ca

--------------------------------------------------------------------------------------------- page284.

[919] Tatthacchasi pivasi khādasi ca dibbā ca vīṇā pavadanti vagguṃ. Dibbā rasā kāmaguṇettha pañca nāriyo ca naccanti suvaṇṇachannā. [920] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [921] Pucchāmi taṃ deva mahānubhāva manussabhūto kimakāsi puññaṃ. Kenāsi evañjalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī"ti. [922] So devaputto attamano moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ. [923] "dibbaṃ mamaṃ vassasahassamāyu vācābhigītaṃ manasā pavattitaṃ ettāvatā ṭhassati puññakammo dibbehi kāmehi samaṅgibhūto. [924] Tena me'tādiso vaṇṇo .pe. Vaṇṇo ca me sabbadisā pabhāsatī"ti. #[923] Tattha dibbaṃ mamaṃ vassasahassamāyūti yasmiṃ devanikāye sayaṃ uppanno, tesaṃ tāvatiṃsadevānaṃ āyuppamāṇameva vadati. Tesaṃ hi manussānaṃ gaṇanāya

--------------------------------------------------------------------------------------------- page285.

Vassasataṃ eko rattidivo, 1- tāya rattiyā tiṃsarattiko māso, tena māsena dvādasamāsiko saṃvaccharo, tena saṃvaccharena sahassasaṃvaccharāni āyu, taṃ manussānaṃ gaṇanāya tisso vassakoṭiyo saṭṭhi ca vassasatasahassāni honti. Vācābhigītanti vācāya abhigītaṃ, "āgacchantu ayyā, idamāsanaṃ paññattaṃ, idha nisīdathā"tiādinā, "kiṃ ayyānaṃ sarīrassa ārogyaṃ, kiṃ vasanaṭṭhānaṃ phāsukan"tiādinā paṭisanthāravasena ca vācāya kathitamattaṃ. Manasā pavattitanti "ime ayyā pesalā brahmacārino dhammacārino samathacārinotiādinā 2- cittena pavattitaṃ pasādamattaṃ, na pana mama santakaṃ kiñci pariccattaṃ atthīti dasseti. Ettāvatāti ettakena evaṃ kathanamattena pasādanamattenapi. Ṭhassati puññakammoti katapuñño nāma hutvā devaloke ṭhassati ciraṃ pavattissati, tiṭṭhanto ca dibbehi kāmehi samaṅgībhūto tasmiṃ devanikāye devānaṃ valañjananiyāmeneva dibbehi pañcahi kāmaguṇehi samaṅgībhūto samannāgato hutvā indriyāni paricārento viharatīti attho. Sesaṃ vuttanayameva. Dvārapālakavimānavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 30 page 283-285. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=5971&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=5971&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=55              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2016              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2019              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2019              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]