ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      59. 9. Dutiyasūcivimānavaṇṇanā
     uccamidaṃ maṇithūṇanti dutiyasūcivimānaṃ. Tassa kā uppatti? bhagavā rājagahe
viharati veḷuvane. Tena samayena rājagahavāsī eko tunnakārako vihārapekkhako
hutvā veḷuvanaṃ gato tattha aññataraṃ bhikkhuṃ veḷuvane katasūciyā cīvaraṃ sibbantaṃ
disvā sūcigharena saddhiṃ sūciyo adāsi. Sesaṃ sabbaṃ vuttanayameva.
     [952]           "uccamidaṃ maṇithūṇaṃ vimānaṃ
                     samantato   dvādasa yojanāni
                     kūṭāgārā sattasatā uḷārā
                     veḷuriyathambhā rucakatthatā subhā.
@Footnote: 1 cha.Ma. sūcivimānavaṇṇanā
     [953]           Tatthacchasi pivasi khādasi ca
                     dibbā ca vīṇā pavadanti vaggū
                     dibbā rasā kāmaguṇettha pañca
                     nāriyo ca naccanti suvaṇṇachannā.
     [954] Kena te'tādiso vaṇṇo      kena te idha mijjhati
           uppajjanti ca te bhogā      ye keci manaso piyā.
     [955]           Pucchāmi taṃ deva mahānubhāva
                     manussabhūto kimakāsi puññaṃ
                     kenāsi evañjalitānubhāvo
                     vaṇṇo ca te sabbadisā pabhāsatī"ti pucachi.
     [956] So devaputto attamano      moggallānena pucchito
           pañhaṃ puṭṭho viyākāsi        yassa kammassidaṃ phalaṃ.
     [957]           "ahaṃ manussesu manussabhūto
                     purimāya jātiyā manussaloke.
     [958] Addasaṃ virajaṃ bhikkhuṃ           vippasannamanāvilaṃ
           tassa adāsahaṃ sūciṃ           pasanno sehi 1- pāṇibhi.
     [959] Tena me'tādiso vaṇṇo      tena me idha mijjhati
           uppajjanti ca me bhogā      ye keci manaso piyā.
     [960]           Akkhāmi te bhikkhu mahānubhāva
                     manussabhūto yamakāsi puññaṃ
@Footnote: 1 ka. sakehi
                       Tenamhi evañjalitānubhāvo
                    vaṇṇo ca me sabbadisā pabhāsatī"ti.
Taṃ sabbaṃ heṭṭhā vuttanayameva.
                     Dutiyasūcivimānavaṇṇanā  niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 30 page 291-293. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=6149              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=6149              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=59              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2072              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2071              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2071              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]