ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                    60. 10.  Paṭhamanāgavimānavaṇṇanā
     susukkakhandhaṃ abhiruyha nāganti paṭhamanāgavimānaṃ. 1- Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati  jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā
vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ upagato tattha addasa aññataraṃ
devaputtaṃ sabbasetaṃ mahantaṃ dibbanāgaṃ abhiruyha mahantena parivārena mahatā
dibbānubhāvena ākāsena gacchantaṃ, sabbā disā cando viya sūriyo viya ca
obhāsayamānaṃ. Disvā yena so devaputto tenupasaṅkami. Atha so devaputto tato
oruyha āyasmantaṃ mahāmoggallānaṃ abhivādetvā añjaliṃ paggayha aṭṭhāsi. Atha
thero tassa sampattikittanamukhena katakammaṃ pucchi:-
     [961]           "susukkakhandhaṃ abhiruyha nāgaṃ
                      akācinaṃ dantiṃ baliṃ mahājavaṃ
                      abhiruyha gajaṃ pavaraṃ sukappitaṃ
                      idhāgamā vehāyasamantalikkhe.
@Footnote: 1 cha.Ma. nāgavimānaṃ
     [962]            Nāgassa dantesu duvesu nimmitā
                      acchodakā paduminiyo suphullā
                      padumesu ca tūriyagaṇā pavajjare
                      imā ca naccanti manoharāyo.
     [963]            Deviddhipattosi mahānubhāvo
                      manussabhūto kimakāsi puññaṃ
                      kenāsi evañjalitānubhāvo
                      vaṇṇo ca te sabbadisā pabhāsatī"ti.
    #[961]   Tattha susukkakhandhanti suṭṭhu setakhandhaṃ. Kiñcāpi tassa nāgassa
cattāro pādā, vatthikosaṃ, mukhappadeso, ubho kaṇṇā, vāladhīti ettakaṃ muñcitvā
sabbo kāyo setova, khandhappadesassa pana sātisayaṃ dhavalataratāya vuttaṃ "susukkakhandhan"ti
nāganti dibbaṃ hatthināgaṃ. Akācinanti niddosaṃ, sabalavaṅkatilakādichavidosarahitanti
attho. "ājānīyan"tipi pāḷi, ājānīyalakkhaṇūpetanti attho. 1- Dantinti [2]-
vipularuciradantavantaṃ. Balinti balavantaṃ mahābalaṃ. Mahājavanti abhijavantaṃ sīghagāmiṃ. Puna
abhiruyhāti ettha anunāsikalopo daṭṭhabbo, abhiruyha ārohaniyanti vuttaṃ
hoti. Sesaṃ vuttanayameva.
     Evaṃ pana therena puṭṭho devaputto attanā katakammaṃ kathento:-
     [965] "aṭṭheva  muttapupphāni 3-        kassapassa mahesino 4-
           thūpasmiṃ abhiropesiṃ 5-            pasanno sehi pāṇibhi.
@Footnote: 1 Sī. vuttaṃ hoti  2 ka. () etthantare dantīnanti pāṭho
@3 ka. muṭṭhipupphāni  4 ka. bhagavato  5 ka. abhiropayiṃ
     [966] Tena me'tādiso vaṇṇo          tena me idha mijjhati
           uppajjanti ca me bhogā          ye keci manaso piyā.
               [967] Akkhāmi te bhikkhu mahānubhāva
                     manussabhūto yamakāsi puññaṃ
                     tenampi evañjalitānubhāvo
                     vaṇṇo ca me sabbadisā pabhāsatī"ti
imāhi gāthāhi byākāsi.
     Tassattho:- ahaṃ pubbe kassapassa sammāsambuddhassa yojanike kanakathūpe
vaṇṭato muccitvā gacchamūle patitāni aṭṭha muttapupphāni labhitvā tāni gahetvā
pūjanavasena pasannacitto hutvā abhiropesiṃ pūjesiṃ.
     Atīte kira kassapasammāsambuddhe parinibbute yojanike kanakathūpe ca kārite
saparivāro kikī kāsikarājā ca nāgarā ca negamā ca jānapadā ca divase
divase pupphapūjaṃ karonti. Tesu tathā karontesu pupphāni mahagghāni dullabhāni
ca ahesuṃ. Atheko upāsako mālākāravīthiyaṃ vicaritvā ekamekena kahāpaṇena
ekamekampi pupphaṃ alabhanto aṭṭha kahāpaṇāni gahetvā pupphārāmaṃ gantvā
mālākāraṃ āha "imehi aṭṭha kahāpaṇehi aṭṭhahi pupphāni dehī"ti. Nattha'yyo
pupphāni, sammadeva upadhāretvā ocinitvā dinnānīti. Ahaṃ oloketvā gaṇhāmīti.
Yadi evaṃ ārāmaṃ pavisitvā gavesāhīti. So pavisitvā gavesanto patitāni aṭṭha
pupphāni labhitvā mālākāraṃ āha "gaṇha tāta kahāpaṇānī"ti. Tava puññena
laddhāni, nāhaṃ kahāpaṇāni gaṇhāmīti āha. Itaro "nāhaṃ mudhā pupphāni
gahetvā bhagavato pūjaṃ karissāmī"ti kahāpaṇāni tassa purato ṭhapetvā pupphāni
Gahetvā cetiyaṅgaṇaṃ gantvā pasannacitto pūjaṃ akāsi. So aparabhāge kālaṃ
katvā tāvatiṃsesu uppajjitvā tattha yāvatāyukaṃ ṭhatvā punapi devaloke, punapi
devaloketi evaṃ aparāparaṃ devesuyeva saṃsaranto tasseva kammassa vipākāvasesena
imasmimpi buddhuppāde tāvatiṃsesuyeva uppajji. Taṃ sandhāya heṭṭhā vuttaṃ "tattha
addasa aññataraṃ devaputtan"tiādi.
     Taṃ panetaṃ pavattiṃ āyasmā mahāmoggallāno manussalokaṃ āgantvā bhagavato
ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ
desesi, sā desanā mahājanassa sātthikā ahosīti.
                    Paṭhamanāgavimānavaṇṇanā 1- niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 30 page 293-296. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=6185              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=6185              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=60              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2086              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2084              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2084              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]