ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                        5.  Kuñjaravimānavaṇṇanā
     kuñjaro te varārohoti kuñjaravimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane kalandakanivāpe. Athekadivasaṃ rājagahanagare nakkhattaṃ
ghositaṃ, nāgarā vīthiyo sodhetvā vālukaṃ okiritvā lājapañcamakāni pupphāni
vippakiriṃsu, gehadvāre gehadvāre kadaliyo ca puṇṇaghaṭe ca ṭhapesuṃ, yathāvibhavaṃ
nānāvirāgavaṇṇavicittā dhajapaṭākādayo ussāpesuṃ, sabbo jano attano attano
vibhavānurūpaṃ sumaṇḍitapasādhito nakkhattakīḷaṃ kīḷi, 1- sakalanagaraṃ devanagaraṃ viya
alaṅkatapaṭiyattaṃ ahosi. Atha bimbisāramahārājā pubbacārittavasena mahājanassa
cittānurakkhaṇatthañca attano rājabhavanato nikkhamitvā mahantena parivārena mahatā
rājānubhāvena oḷārena sirisobhaggena nagaraṃ padakkhiṇaṃ karoti.
     Tena ca samayena rājagahavāsinī ekā kuladhītā rañño taṃ vibhavasampattiṃ
@Footnote: 1 Sī. kīḷati

--------------------------------------------------------------------------------------------- page33.

Sirisobhaggaṃ rājānubhāvañca passitvā acchariyabbhutacittajātā "ayaṃ deviddhisadisā vibhavasampatti kīdisena nu kho kammunā labbhatī"ti paṇḍitasammate pucchi. Te tassā kathesuṃ "bhadde puññakammaṃ nāma cintāmaṇisadisaṃ kapparukkhasadisaṃ, khettasampattiyā cittasampattiyā ca sati yaṃ yaṃ patthetvā karonti, 1- taṃ taṃ nipphādetiyeva. Apica āsanadānena uccākulīnatā hoti, annadānena balasampattipaṭilābho, vatthadānena vaṇṇasampattipaṭilābho, yānadānena sukhavisesapaṭilābho, dīpadānena cakkhusampatti- paṭilābho, āvāsadānena sabbasampattipaṭilābho hotī"ti. Sā taṃ sutvā "devasampatti ito uḷārā hoti maññe"ti tattha cittaṃ ṭhapetvā puññakiriyāya ativiya ussāhajātā ahosi. Mātāpitaro ca tassā ahataṃ vatthayugaṃ navapīṭhaṃ ekaṃ padumakalāpaṃ sappimadhusakkharā taṇḍulakhīrāni ca paribhogatthāya pesesuṃ. Sā tāni disvā "ahañca dānaṃ dātukāmā, ayañca me deyyadhammo paṭiladdho"ti 2- tuṭṭhamānasā dutiyadivase dānaṃ sajjentī appodakamadhupāyāsaṃ sampādetvā tassa parivārabhāvena aññampi bahuṃ khādanīyabhojanīyaṃ paṭiyādetvā dānagge gandhaparibhaṇḍaṃ katvā vikasitapadumapattakiñjakkhakesaropasobhitesu padumesu 3- āsanaṃ paññāpetvā ahatena setavatthena attharitvā āsanassa catunnaṃ pādānaṃ upari cattāri padumāni mālāguḷañca ṭhapetvā āsanassa upari vitānaṃ bandhitvā mālādāmaolambakadāmāni olambetvā āsanassa samantato bhūmiṃ sakesarehi padumapattehi sabbasantharaṃ santharitvā "dakkhiṇeyye āgate pūjessāmī"ti pupphapūritaṃ caṅkoṭakaṃ ekamante ṭhapesi. Athevaṃ katadānūpakaraṇasaṃvidhānā sīsaṃ nhātā suddhavatthanivatthā suddhuttarāsaṅgā velaṃ sallakkhetvā ekaṃ dāsiṃ āṇāpesi "gaccha je amhākaṃ tādisaṃ dakkhiṇeyyaṃ @Footnote: 1 cha.Ma. karoti 2 cha.Ma. laddhoti 3 Sī. katvā vikasitesu padumesu

--------------------------------------------------------------------------------------------- page34.

Pariyesāhī"ti. Tena ca samayena āyasmā sāriputto sahassathavikaṃ nikkhipanto viya rājagahe piṇḍāya caranto antaravīthiṃ paṭipanno hoti. Atha sā dāsī theraṃ vanditvā āha "bhante tumhākaṃ pattaṃ me dethā"ti. "ekissā upāsikāya anuggahatthaṃ ito ethā"ti ca āha. Thero tassā pattaṃ adāsi. Sā theraṃ gehaṃ pavesesi. Atha sā itthī therassa paccuggamanaṃ katvā āsanaṃ dassetvā "nisīdatha bhante, idamāsanaṃ paññattan"ti vatvā there tattha nisinne sakesarehi padumapattehi theraṃ pūjayamānā āsanassa samantato okiritvā pañcapatiṭṭhitena vanditvā sappimadhusakkharāsammissena appodakamadhupāyāsena parivisi. Parivisantī ca "imassa me puññassānubhāvena dibbagajakūṭāgārapallaṅkasobhitā dibbasampattiyo hontu, sabbāsu pavattīsu padumā nāma mā vigatā hontū"ti patthanaṃ akāsi. Puna there katabhattakicce pattaṃ dhovitvā sappimadhusakkharāhi pūretvā pīṭhe 1- atthataṃ sāṭakaṃ cumbaṭakaṃ katvā therassa hatthe ṭhapetvā there ca anumodanaṃ katvā pakkamante dve purise āṇāpesi "therassa hatthe pattaṃ imañca pallaṅkaṃ vihāraṃ netvā therassa niyyātetvā āgacchathā"ti. Te tathā akaṃsu. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane yojanasatubbedhe kanakavimāne nibbatti accharāsahassaparivārā, patthanāvasena cassā pañcayojanubbedho paduma- mālālaṅkato samantato padumapattakiñjakkhakesaropasobhito manuññadassano sukhasamphasso vividharatanaraṃsijālasamujjalahemābharaṇavibhūsito gajavaro nibbatti, tassūpari yathāvutta- sobhātisayayutto yojaniko kanakapallaṅko nibbatti. Sā dibbasampattiṃ anubhavantī antarantarā taṃ kuñjaravimānassa upari ratanavicittaṃ pallaṅkaṃ abhiruyha mahatā devatānubhāvena nandanavanaṃ gacchati. Athekasmiṃ ussavadivase devatāsu yathāsakaṃ @Footnote: 1 cha.Ma. pallaṅke

--------------------------------------------------------------------------------------------- page35.

Dibbānubhāvena uyyānakīḷanatthaṃ nandanavan gacchantīsūtiādinā sabbaṃ paṭhama- pīṭhavimānavaṇṇanāyaṃ āgatasadisaṃ, tasmā tattha vuttanayeneva veditabbaṃ. Idha pana thero 1-:- [31] "kuñjaro te varāroho nānāratanakappano ruciro thāmavā javasampanno ākāsamhi samīhati. [32] Padumī padmapattakkhī padmuppalajutindharo padmacuṇṇābhikiṇṇaṅgo soṇṇapokkharamāladhā. [33] Padumānusaṭaṃ maggaṃ padmapattavibhūsitaṃ ṭhitaṃ vaggumanugghātī mitaṃ gacchati vāraṇo. [34] Tassa pakkamamānassa soṇṇakaṃsā ratissarā tesaṃ suyyati nigghoso tūriye pañcaṅgike yathā. [35] Tassa nāgassa khandhamhi sucivatthā alaṅkatā mahantaṃ accharāsaṅghaṃ vaṇṇena atirocasi. [36] Dānassa te idaṃ phalaṃ atho sīlassa vā pana atho añjalikammassa taṃ me akkhāhi pucchitā"ti āha. @Footnote: 1-1 Sī. sā devatā dibbavatthanivatthā dibbābharaṇavibhūsitā accharāsahassaparivārā @sakabhavanā nikkhamitvā taṃ kuñjaravimānaṃ abhiruyha mahatiyā deviddhiyā mahantena @sirisobhaggena samantato cando viya sūriyo viya ca obhāsentī uyyānaṃ gacchati. tena ca @samayena āyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavanaṃ @upagato tassā devatāya avidūre attānaṃ dassesi. atha sā devatā taṃ disvā @uppannabalavapasādagāravā sahasā pallaṅkato oruyha theraṃ upasaṅkamitvā pañcapatiṭṭhitena @vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha namassamānā aṭṭhāsi. atha naṃ thero tāya @devatāya katakammaṃ kathāpetvā sadevakassa lokassa kammaphalaṃ paccakkhaṃ kātukāmo.

--------------------------------------------------------------------------------------------- page36.

#[31] Tattha kuñjaro te varārohoti kuñje giritaṭe 1- ramati abhiramati, tattha vā ravati 2- koñcanādaṃ nadanto vicarati, kuṃ vā paṭhaviṃ tadabhighātena 3- jarayatīti kuñjaro. Giricarādibhedo manussaloke hatthī, ayaṃ pana kīḷanakāle kuñjarasadisatāya evaṃ vutto. Āruyhatīti āroho, ārohaṇīyoti attho. Varo aggo seṭṭho ārohoti varāroho, uttamayānanti vuttaṃ hoti. Nānāratanakappanoti nānāvidhāni ratanāni etesanti nānāratanā, kumbhālaṅkārādihatthālaṅkāRā. Tehi vihito kappano sannāho yassa so nānāratanakappano. Ruciṃ abhiratiṃ detīti ruciro, manuññoti attho. Thāmavāti thiro, balavāti attho. Javasampannoti sampannajavo, sīghajavoti vuttaṃ hoti. Ākāsamhi samīhatīti ākāse antalikkhe sammā īhati, āruḷhānaṃ khobhaṃ akaronto carati gacchatīti attho. #[32] Padumīti padumasamānavaṇṇatāya "paduman"ti laddhanāmena kumbhavaṇṇena samannāgatattā padumī. Padmapattakkhīti kamaladalasadisanayane, ālapanametaṃ 4- tassā devatāya. Padmuppalajutindharoti dibbapadumuppalamālālaṅkatasarīratāya tahaṃ tahaṃ vipphurantaṃ vijjotamānaṃ padumuppalajutiṃ dhāretīti padmuppalajutindharo. Padma- cuṇṇābhikiṇṇaṅgoti padumapattakiñjakkhakesarehi samantato okiṇṇagatto. Soṇṇapokkharamāladhāti hemamayakamalamālābhārī. #[33] Padumānusaṭaṃ maggaṃ padmapattavibhūsitanti hatthino padanikkhepe padanikkhepe tassa pādaṃ sandhārentehi mahantehi padumehi anusaṭaṃ vippakiṇṇaṃ, nānāvirāgavaṇṇehi tesaṃyeva ca pattehi ito cito ca paribbhamantehi visesato maṇḍitatāya vibhūsitaṃ maggaṃ gacchatīti yojanā. Ṭhitanti idaṃ maggavisesanaṃ, paduma- pattavibhūsitaṃ hutvā ṭhitaṃ magganti attho. Vaggūti cāru, kiriyāvisesanañacetaṃ, @Footnote: 1 Ma. giritale 2 Ma. carati 3 ka. tadabhighāṭena 4 Sī. ālapanaṃ hetaṃ

--------------------------------------------------------------------------------------------- page37.

Makāro padasandhikaro. Anugghātīti na ugghāti, attano upari nisinnānaṃ īsakampi khobhaṃ akarontoti attho. Mitanti nimmitaṃ, nikkhepapadaṃ vītikkamanti 1- attho. Ayaṃ hettha attho "vaggu cāru padanikkhepaṃ katvā gacchatī"ti. Mitanti vā parimitaṃ pamāṇayuttaṃ, nātisīghaṃ nātisaṇikanti vuttaṃ hoti. Vāraṇoti hatthī. So hi paccatthikavāraṇato gamanaparikkilesavāraṇato ca "vāraṇo"ti vuccati. #[34] Tassa pakkamamānassa, soṇṇakaṃsā ratissarāti tassa yathāvuttassa kuñjarassa gacchantassa soṇṇakaṃsā suvaṇṇamayā ghaṇḍā ratissarā ramaṇīyasaddā manuññanigghosā olambantīti adhippāyo. Tassa hi kuñjarassa ubhosu passesu mahākolambappamāṇā maṇimuttādikhacitā hemamayā anekasatā mahantiyo ghaṇḍā tahaṃ tahaṃ olambamānā pacalanti, yato chekena gandhabbakena payuttavāditato ativiya manoharasaddo niccharati. Tenāha "tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā"ti. Tassattho:- yathā nāma ātataṃ vitataṃ ātatavitataṃ ghanaṃ susiranti evaṃ pañcaṅgike tūriye kusalehi vādiyamāne ṭhānuppattiyā mandatāravibhāgaṃ dassentena gāyantena samīrito vāditasaro vaggu rajanīyo nigghoso suyyati, evaṃ tesaṃ soṇṇakaṃsānaṃ tapanīyaghaṇḍānaṃ nigghoso suyyatīti. #[35] Nāgassāti hatthināgassa. Mahantanti sampattimahattenāpi saṅkhyā- mahattenāpi mahantaṃ. Accharāsaṅghanti devakaññāsamūhaṃ. Vaṇṇenāti rūpena. #[36] Dānassāti dānamayapuññassa. Sīlassāti kāyikasaṃvarādisaṃvarasīlassa. Vāsaddo avuttavikappanattho. Tena abhivādanādiṃ avuttaṃ cārittasīlaṃ saṅgaṇhāti. @Footnote: 1 Sī. mitanti timitaṃ, padanikkhepapadavītikkamanti

--------------------------------------------------------------------------------------------- page38.

Evaṃ therena pucchitā sā devatā pañhaṃ vissajjesi, tamatthaṃ dassetuṃ:- [37] "sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalan"ti ayaṃ gāthā dhammasaṅgāhakehi vuttā, tassā attho heṭṭhā vutto eva. [38] "disvāna guṇasampannaṃ jhāyiṃ jhānarataṃ sataṃ adāsiṃ pupphābhikiṇṇaṃ āsanaṃ dussasanthataṃ. [39] Upaḍḍhaṃ padmamālāhaṃ āsanassa samantato abbhokirissaṃ pattehi pasannā sehi 1- pāṇihi. [40] Tassa kammakusalassa idaṃ me īdisaṃ phalaṃ sakkāro garukāro ca devānaṃ apacitā ahaṃ. [41] Yo ve sammāvimuttānaṃ santānaṃ brahmacārinaṃ pasanno āsanaṃ dajjā evaṃ nande yathā ahaṃ. [42] Tasmā hi attakāmena mahattamabhikaṅkhatā āsanaṃ dātabbaṃ hoti sarīrantimadhārinan"ti devatāya vuttagāthā. #[38] Tattha guṇasampannanti sabbehi sāvakaguṇehi samannāgataṃ, tehi vā paripuṇṇaṃ. Etena sāvakapāramiñāṇassa matthakappattiṃ dasseti. Jhāyinti ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānanti duvidhenapi jhānena jhāyanasīlaṃ, tena @Footnote: 1 ka. sakehi

--------------------------------------------------------------------------------------------- page39.

Vā jhāpetabbaṃ sabbasaṅkilesapakkhaṃ jhāpetvā ṭhitaṃ. Tato eva jhāne ratanti jhānarataṃ. Satanti samānaṃ, santaṃ vā, sappurisanti attho. Pupphābhikiṇṇanti pupphehi abhikiṇṇaṃ, kamaladalehi abhippakiṇṇanti attho. Dussasanthatanti vatthena upari atthataṃ. #[39] Upaḍḍhaṃ padmamālāhanti upaḍḍhaṃ padumapupphaṃ ahaṃ. Āsanassa samantatoti therena nisinnassa āsanassa samantā bhūmiyaṃ. Abbhokirissanti abhiokiriṃ abhippakiriṃ. Kathaṃ? pattehīti, tassa upaḍḍhapadumassa visuṃ visuṃ katehi pattehi pupphavassābhivassanakaniyāmena okirinti attho. #[40] Idaṃ me īdisaṃ phalanti iminā "kuñjaro te varāroho"tiādinā therena gahitaṃ aggahitañca āyuyasasukharūpādibhedaṃ attano dibbasampattiṃ ekato dassetvā punapi therena aggahitameva attano ānubhāvasampattiṃ dassetuṃ 1- "sakkāro garukāro"tiādimāha. Tena "na kevalaṃ bhante tumhehi yathāvuttameva idha mayhaṃ puññaphalaṃ, apica kho idaṃ dibbaṃ ādhipateyyampī"ti dasseti. Tattha sakkāroti ādarakiriyā, devehi attano sakkātabbatāti attho. Tathā garukāroti garukātabbatā. Devānanti devehi. Apacitāti pūjitā. #[41] Sammāvimuttānanti suṭṭhu vimuttānaṃ sabbasaṅkilesappahāyīnaṃ. Santānanti santakāyavacīmanokammānaṃ sādhūnaṃ. Maggabrahmacariyassa ca sāsanabrahmacariyassa ca ciṇṇattā brahmacārinaṃ. Pasanno āsanaṃ dajjāti kammaphalasaddhāya ratanattaya- saddhāya ca pasannamānaso hutvā yadi āsanamattampi dadeyya. Evaṃ nande ya yathā ahanti yathā ahaṃ tena āsanadānena etarahi nandāmi modāmi, evameva aññopi nandeyya modeyya. @Footnote: 1 Sī. dassentī

--------------------------------------------------------------------------------------------- page40.

#[42] Tasmāti tena kāraṇena. Hisaddo nipātamattaṃ. Attakāmenāti attano hitakāmena. Yo hi attano hitāvahaṃ kammaṃ karoti, na ahitāvahaṃ, so attakāmo. Mahattanti vipākamahattaṃ. Sarīrantimadhārinanti antimaṃ dehaṃ dhārentānaṃ, khīṇāsavānanti attho. Ayaṃ hettha attho:- yasmā arahataṃ āsanadānena ahaṃ evaṃ dibbasampattiyā modāmi, tasmā aññenāpi attano abhivuddhiṃ patthayamānena antimasamussaye ṭhitānaṃ āsanaṃ dātabbaṃ, natthi tādisaṃ puññanti dasseti. Sesaṃ vuttasadisamevāti. Kuñjaravimānavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 30 page 32-40. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=695&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=695&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=5              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=91              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=103              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=103              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]