ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     67.  3. Phaladāyakavimānavaṇṇanā
     uccamidaṃ maṇithūṇanti phaladāyakavimānaṃ. Tassa kā uppatti? bhagavā rājagahe
viharati veḷuvane. Tena samayena rañño bimbisārassa akāle ambaphalāni paribhuñjituṃ
icchā uppajji. So ārāmapālaṃ āha "mayhaṃ kho bhaṇe ambaphalesu icchā
uppannā, tasmā ambāni me ānetvā dehī"ti. Deva natthi ambesu ambaphalaṃ,
apicāhaṃ tathā karomi, sace devo kiñci kālaṃ āgameti, yathā ambā nacirasseva
Phalaṃ gaṇhantīti. Sādhu bhaṇe tathā karohīti. Ārāmapālo ārāmaṃ gantvā
ambarukkhamūlesu paṃsuṃ apanetvā tādisaṃ paṃsuṃ ākiri, tādisañca udakaṃ āsiñci, 1-
yathā nacirasseva ambarukkhā sacchinnapattā 2- ahesuṃ. Atha naṃ paṃsuṃ apanetvā phārusaka-
kasaṭamissakaṃ 3- pākatikaṃ paṃsuṃ ākiritvā sādhukaṃ 4- udakaṃ adāsi. Tadā ambarukkhā
nacireneva korakitā pallavitā kuḍumalakajātā hutvā pupphiṃsu, 5- atha salāṭukajātā
hutvā phalāni gaṇhiṃsu. Tatthekasmiṃ ambarukkhe paṭhamataraṃ cattāri phalāni manosilā-
cuṇṇapiñjaravaṇṇāni sampannagandharasāni pariṇatāni ahesuṃ.
     So tāni gahetvā "rañño dassāmī"ti gacchanto  antarāmagge āyasmantaṃ
mahāmoggallānaṃ piṇḍāya caramānaṃ disvā cintesi "imāni ambāni aggaphalabhūtāni
imassa ayyassa dassāmi, kāmaṃ maṃ rājā hanatu vā pabbājetu vā, rañño hi
dinne diṭṭhadhamme pūjāmattaṃ appamattakaṃ phalaṃ, ayyassa dinne pana diṭṭhadhammikampi
samparāyikampi aparimāṇaphalaṃ bhavissatī"ti. Evaṃ pana cintetvā tāni phalāni therassa
datvā rājānaṃ upasaṅkamitvā rañño tamatthaṃ ārocesi. Taṃ sutvā rājā rājapurise
āṇāpesi "vīmaṃsatha tāva bhaṇe yathāyaṃ āhā"ti. Thero pana tāni phalāni bhagavato
upanāmesi. Bhagavā tesu ekaṃ sāriputtattherassa, ekaṃ mahāmoggallānat-
therassa, ekaṃ mahākassapattherassa datvā ekaṃ attanā paribhuñji. Purisā taṃ pavattiṃ
rañño ārocesuṃ.
     Rājā taṃ sutvā "dhīro vatāyaṃ puriso, yo attano jīvitampi pariccajitvā
puññapasuto ahosi, attano parissamañca ṭhānagatameva akāsī"ti tuṭṭhacitto tassa
ekaṃ gāmavaraṃ vatthālaṅkārādīni ca datvā "yaṃ tayā bhaṇe ambaphaladānena puññaṃ
pasutaṃ, tato me pattiṃ dehī"ti āha. So "demi deva, yathāsukhaṃ pattiṃ gaṇhāhī"ti
@Footnote: 1 Sī. adāsi  2 Sī. saṃsīnapattā
@3 Sī. phārusakakasaṭaparimissakaṃ  4 Ma. madhuraṃ  5 i. sapallavitā hutvā pupphiṃsu
Avoca. Ārāmapālo aparabhāge kālaṃ katvā tāvatiṃsesu uppajji. Tassa soḷasa-
yojanikaṃ kanakavimānaṃ nibbatti sattasatakūṭāgārapaṭimaṇḍitaṃ. Taṃ disvā āyasmā
mahāmoggallāno pucchi:-
     [1060]        "uccamidaṃ maṇithūṇaṃ vimānaṃ
                    samantato soḷasa yojanāni
                    kūṭāgārā sattasatā uḷārā
                    veḷuriyathambhā rucakatthatā subhā.
     [1061]         Tatthacchasi pivasi khādasi ca
                    dibbā ca vīṇā pavadanti vagguṃ
                    aṭṭhaṭṭhakā sikkhitā sādhurūpā
                    dibbā ca kaññā tidasacarā uḷārā
                    naccanti gāyanti pamodayanti.
     [1062]         Deviddhipattosi mahānubhāvo
                    manussabhūto kimakāsi puññaṃ
                    kenāsi evañjalitānubhāvo
                    vaṇṇo ca te sabbadisā pabhāsatī"ti.
     [1063]  So devaputto attamano      moggallānena pucchito
             pañhaṃ puṭṭho viyākāsi        yassa kammassidaṃ phalaṃ.
     [1064]        "phaladāyī phalaṃ vipulaṃ labhati
                    dada'mujugatesu pasannamānaso
                    so hi pamodati saggagato tidive
                    anubhoti ca puññaphalaṃ vipulaṃ.
     [1065]  Tavevāhaṃ 1- mahāmuni        adāsiṃ caturo phale.
     [1066]         Tasmā hi phalaṃ alameva dātuṃ
                    niccaṃ manussena sukhatthikena
                    dibbāni vā patthayatā sukhāni
                    manussasobhaggatamicchatā vā.
     [1067]  Tena me'tādiso vaṇṇo      tena me idha mijjhati
             uppajjanti ca me bhogā      ye keci manaso piyā.
     [1068]         Akkhāmi taṃ bhikkhu mahānubhāva
                    manussabhūto yamakāsi puññaṃ
                    tenamhi evañjalitānubhāvo
                    vaṇṇo ca me sabbadisā pabhāsatī"ti
sopissa byākāsi.
    #[1061]  Tattha aṭṭhaṭṭhakāti ekekasmiṃ kūṭāgāre aṭṭhaṭṭhakā catusaṭṭhi-
parimāṇā. Sādhurūpāti rūpasampattiyā ca sīlācārasampattiyā ca sikkhāsampattiyā
ca sundarasabhāvā. Dibbā ca kaññāti devaccharāyo. Tidasacarāti tidasesu sukhācārā
sukhavihāriniyo. Uḷārāti uḷāravibhavā.
    #[1064]  Phaladāyīti attanā ambaphalassa dinnattā attānaṃ sandhāya vadati. Phalanti
puññaphalaṃ. Vipulanti mahantaṃ labhati manussaloke patiṭṭhitoti adhippāyo. Dadanti
dadanto dānahetu. Ujugatesūti ujupaṭipannesu. Saggagatoti uppajjanavasena saggaṃ
gato, tatthāpi tidive tāvatiṃsabhavane anubhoti ca puññaphalaṃ vipulaṃ yathā'haṃ, evaṃ
aññopīti attho.
@Footnote: 1 Sī. tathevāhaṃ
    #[1066]  Tasmāti yasmā catunnaṃ phalānaṃ dānamattena īdisī sampatti adhigatā,
tasmā. Alameva yuttameva. Niccanti sabbakālaṃ dibbānīti devalokapariyāpannāni.
Manussasobhaggatanti manussesu subhagabhāvaṃ. Sesaṃ vuttanayameva.
                     Phaladāyakavimānavaṇṇanā  niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 30 page 334-338. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7061              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7061              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2370              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2399              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2399              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]