ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                    70.  6. Bhikkhādāyakavimānavaṇṇanā
     uccamidaṃ maṇithūṇaṃ vimānanti bhikkhādāyakavimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu addhānamaggapaṭipanno
aññataraṃ gāmaṃ piṇḍāya paviṭṭho ekassa gharadvāre aṭṭhāsi. Tattha aññataro puriso
dhotahatthapādo "bhuñjissāmī"ti nisinno bhojanaṃ upanetvā pātiyā 1- pakkhitte
taṃ bhikkhuṃ disvā pātiyā bhattaṃ tassa bhikkhuno patte ākiranto tena "ekadesameva
dehī"ti vuttopi sabbameva ākiri, so bhikkhu anumodanaṃ vatvā pakkāmi. So
@Footnote: 1 i. bhājane
Puriso "../../bdpicture/chātajjhattassa bhikkhuno mayā abhuñjitvā bhattaṃ dinnan"ti anussaranto
uḷāraṃ pītisomanassaṃ paṭilabhi. So aparabhāge kālaṃ katvā tāvatiṃsesu dvādasayojanike
kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallānatthero devacārikaṃ caranto mahatiyā
deviddhiyā virocamānaṃ disvā imāhi gāthāhi paṭipucchi:-
     [1081]         "uccamidaṃ maṇithūṇaṃ vimānaṃ
                     samantato dvādasa yojanāni
                     kūṭāgārā sattasatā uḷārā
                     veḷuriyathambhā rucakatthatā subhā.
     [1082]          Deviddhipattosi mahānubhāvo .pe.
                     Vaṇṇo ca te sabbadisā pabhāsatī"ti.
Sopi tassa imāhi gāthāhi byākāsi:-
     [1083]  So devaputto attamano    moggallānena pucchito
             pañhaṃ puṭṭho viyākāsi      yassa kammassidaṃ phalaṃ.
     [1084]         "ahaṃ manussesu manussabhūto
                     disvāna bhikkhuṃ tasitaṃ kilantaṃ
                     ekāhaṃ bhikkhaṃ paṭipādayissaṃ
                     samaṅgi bhattena tadā āsiṃ.
     [1085]          Tena me'tādiso vaṇṇo .pe.
                     Vaṇṇo ca me sabbadisā pabhāsatī"ti.
    #[1084]  Tattha ekāhaṃ bhikkhanti ekaṃ ahaṃ bhikkhāmattaṃ, ekaṃ bhatta-
vaḍḍhitakanti attho. Paṭipādayissanti paṭipādesiṃ adāsiṃ. Samaṅgi bhattenāti bhattena
Samaṅgībhūtaṃ, laddhabhikkhanti attho. Evaṃ mahāthero tena devaputtena attano sucarita-
kamme pakāsite saparivārassa tassa dhammaṃ desetvā manussalokamāgato taṃ pavattiṃ sammā-
sambuddhassa kathesi, satthā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi,
sā desanā mahājanassa sātthikā ahosīti.
                    Bhikkhādāyakavimānavaṇṇanā  niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 30 page 340-342. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7185              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7185              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=70              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2416              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2451              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2451              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]