ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     71.  7. Yavapālakavimānavaṇṇanā
     uccamidaṃ maṇithūṇaṃ vimānanti yavapālakavimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane. Tena samayena rājagahe aññataro duggatadārako yavakhettaṃ
rakkhati. So ekadivasaṃ pātarāsatthāya kummāsaṃ labhitvā "khettaṃ gantvā
bhuñjissāmī"ti taṃ kummāsaṃ gahetvā yavakhettaṃ gantvā rukkhamūle nisīdi. Tasmiṃ
khaṇe aññataro khīṇāsavatthero maggappaṭipanno upakaṭṭhe kāle taṃ ṭhānaṃ patvā
yavapālakena nisinnaṃ rukkhamūlaṃ upasaṅkami, yavapālako velaṃ oloketvā "kacci bhante
āhāro laddho"ti āha, thero tuṇhī ahosi. So aladdhabhāvaṃ 1- ñatvā "bhante
upakaṭṭhā velā, 2- piṇḍāya caritvā bhuñjituṃ na sakkā, mayhaṃ anukampāya imaṃ
kummāsaṃ paribhuñjathā"ti vatvā therassa taṃ kummāsaṃ adāsi. Thero taṃ anukampanto
tassa passantasseva taṃ paribhuñjitvā anumodanaṃ vatvā pakkāmi. Sopi dārako
"sudinnaṃ vata mayā īdisassa kummāsadānaṃ dadantenā"ti cittaṃ pasādetvā aparabhāge
kālaṃ katvā tāvatiṃsabhavane vuttanayeneva vimāne nibbatti. Taṃ āyasmā
mahāmoggallānatthero imāhi gāthāhi paṭipucchi:-
@Footnote: 1 ka. abhuttabhāvaṃ  2 i. upakaṭṭhāya velāya, Ma. upakaṭṭhavelāyaṃ

--------------------------------------------------------------------------------------------- page343.

[1087] "uccamidaṃ maṇithūṇaṃ vimānaṃ samantato soḷasa yojanāni kūṭāgārā sattasatā uḷārā veḷuriyathambhā rucakatthatā subhā. [1088] Deviddhipattosi mahānubhāvo manussabhūto kimakāsi puññaṃ kenāsi evañjalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī"ti. Sopi tassa imāhi gāthāhi byākasi:- [1089] So devaputto attamano moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ. [1090] "ahaṃ manussesu manussabhūto ahosiṃ yavapālako addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ. [1091] Tassa adāsahaṃ bhāgaṃ pasanno sehi pāṇibhi 1- kummāsapiṇḍaṃ datvāna modāmi nandane vane. [1092] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. Akkhāmi taṃ bhikkhu mahānubhāva manussabhūto kimakāsi puññaṃ @Footnote: 1 ka. sakehi pāṇihi

--------------------------------------------------------------------------------------------- page344.

Tenamhi evañjalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī"ti. Tattha gāthāsupi apubbaṃ natthi. Yavapālakavimānavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 30 page 342-344. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7220&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7220&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=71              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2429              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2468              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2468              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]