บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
78. 4. Suvaṇṇavimānavaṇṇanā sovaṇṇamaye pabbatasminti suvaṇṇavimānaṃ. Tassa kā uppatti? bhagavā andhakavinde viharati. Tena samayena aññataro upāsako saddho pasanno vibhavasampanno tassa gāmassa avidūre aññatarasmiṃ muṇḍakapabbate 1- sabbākārasampannaṃ bhagavato vasanānucchavikaṃ gandhakuṭiṃ kāretvā tattha bhagavantaṃ vasāpento sakkaccaṃ upaṭṭhahi, sayañca niccasīle patiṭṭhito suvisuddhasīlasaṃvaro hutvā kālaṃ katvā tāvatiṃsabhavane nibbatti. Tassa kammānubhāvasaṃsūcakaṃ nānāratanaraṃsijālasamujjalaṃ vicitta- vedikāparikkhitataṃ vividhavipulālaṅkāropasobhitaṃ 2- suvibhattabhittitthambhasopānaṃ ārāmaramaṇīyakaṃ kañcanapabbatamuddhani vimānaṃ uppajji. Taṃ āyasmā mahāmoggallāno devacārikaṃ caranto disvā imāhi gāthāhi paṭipucchi:- [1134] "sovaṇṇamaye pabbatasmiṃ vimānaṃ sabbatopabhaṃ hemajālapaṭicchannaṃ 3- kiṅkiṇijālakappitaṃ. [1135] Aṭṭhaṃsā sukatā thambhā sabbe veḷūriyāmayā ekamekāya aṃsiyā ratanā satta nimmitā. [1136] Veḷuriyasuvaṇṇassa phalikā rūpiyassa ca masāragallamuttāhi lohitaṅgamaṇīhi ca. @Footnote: 1 Sī.,i. muṇḍikapabbate 2 ka. vividhacuḷālaṅkāropa... 3 Sī. hemajālakapacchannaṃ [1137] Citrā manoramā bhūmi na tatthuddhaṃsatī rajo gopānasīgaṇā pītā kūṭaṃ dhārenti nimmitā. [1138] Sopānāni ca cattāri nimmitā caturo disā nānāratanagabbhehi ādiccova virocati. [1139] Vediyā catasso tattha vibhattā bhāgaso mitā daddallamānā ābhanti samantā caturo disā. [1140] Tasmiṃ vimāne pavare devaputto mahappabho atirocasi vaṇṇena udayantova bhāṇumā. [1141] Dānassa te idaṃ phalaṃ atho sīlassa vā pana atho añjalikammassa taṃ me akkhāhi pucchito"ti. Sopi tassa 1- imāhi gāthāhi byākāsi:- [1142] So devaputto attamano moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ. [1143] "ahaṃ andhakavindasmiṃ buddhassādiccabandhuno vihāraṃ satthu kāresiṃ pasanno sehi pāṇibhi. [1144] Tattha gandhañca mālañca paccayañca 2- vilepanaṃ vihāraṃ satthuno adāsiṃ vippasannena cetasā. Tena mayhaṃ idaṃ laddhaṃ vasaṃ vattemi nandane. @Footnote: 1 cha.Ma. sopissa 2 Sī. paccaggañca, paccagghañca (?) [1145] Nandane ca vane 1- ramme nānādijagaṇāyute ramāmi naccagītehi accharāhi purakkhato"ti. #[1134] Tattha sabbatopabhanti sabbabhāgehi pabhāsantaṃ pabhāmuñcanakaṃ. Kiṅkiṇijālakappitanti kappitakiṅkiṇikajālaṃ. #[1135] Sabbe veḷuriyāmayāti sabbe thambhā veḷuriyamaṇimayā. Tattha pana ekamekāya aṃsiyāti aṭṭhaṃsesu thambhesu ekamekasmiṃ 2- aṃsabhāge. Ratanā satta nimmitāti sattaratanakammanimmitā, ekeko aṃso sattaratanamayoti attho. #[1136] "veḷūriyasuvaṇṇassā"tiādinā nānāratanāni dasseti. Tattha veḷūriyasuvaṇṇassāti veḷuriyena ca suvaṇṇena ca nimmitā, citrāti 3- vā yojanā. Karaṇatthe hi idaṃ sāmivacanaṃ. Phalikā rūpiyassa cāti etthāpi eseva nayo. Masāragallamuttāhīti kabaramaṇīhi. Lohitaṅgamaṇīhi cāti rattamaṇīhi. #[1137] Na tatthuddhaṃsatī rajoti maṇimayabhūmikattā na tasmiṃ vimāne rajo uggacchati. Gopānasīgaṇāti gopānasīsamūhā. Pitāti pītavaṇṇā, suvaṇṇamayā ceva phussarāgādimaṇimayā cāti attho. Kūṭaṃ dhārentīti sattaratanamayaṃ kaṇṇikaṃ dhārenti. #[1138-9] Nānāratanagabbhehīti nānāratanamayehi ovarakehi. Vediyāti vedikā. Catassoti catūsu disāsu catasso. Tenāha "samantā caturo disā"ti. #[1140] Mahappabhoti mahājutiko. Udayantoti uggacchanto. Bhāṇumāti ādicco. @Footnote: 1 Sī. nandane pavane, ka. nandane pavare 2 Sī. ekasmiṃ 3 ka. vicittāti #[1143] Sehi pāṇibhīti kāyasāraṃ puññaṃ pasavanto attano pāṇīhi taṃ taṃ kiccaṃ karonto vihāraṃ satthu kāresinti yojanā. Atha vā sehi pāṇibhīti tattha andhakavindasmiṃ gandhañca mālañca paccayañca vilepanañca pūjā- vasena, yathā kathaṃ? katavihārañca 1- vippasannena cetasā satthuno adāsiṃ pūjesiṃ niyyādesiñcāti evamettha yojanā veditabbā. #[1144] Tenāti tena yathāvuttena puññakammena kāraṇabhūtena. Mayhanti mayā. Idanti idaṃ puññaphalaṃ, idaṃ vā dibbaṃ ādhipateyyaṃ. Tenāha "vasaṃ vattemī"ti. #[1145] Nandaneti nandiyā dibbasamiddhiyā uppajjanaṭṭhāne imasmiṃ deva- loke, tatthāpi visesato nandane vane ramme, evaṃ ramaṇīye imasmiṃ nandane vane ramāmīti yojanā. Sesaṃ vuttanayameva. Evaṃ devatāya attano puññakamme āvikate thero saparivārassa tassa deva- puttassa dhammaṃ desetvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Suvaṇṇavimānavaṇṇanā niṭṭhitā. --------------------The Pali Atthakatha in Roman Book 30 page 355-358. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7481 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7481 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=78 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2537 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2615 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2615 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]