ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      78. 4. Suvaṇṇavimānavaṇṇanā
     sovaṇṇamaye pabbatasminti suvaṇṇavimānaṃ. Tassa kā uppatti? bhagavā
andhakavinde viharati. Tena samayena aññataro upāsako saddho pasanno vibhavasampanno
tassa gāmassa avidūre aññatarasmiṃ muṇḍakapabbate 1- sabbākārasampannaṃ bhagavato
vasanānucchavikaṃ gandhakuṭiṃ kāretvā tattha bhagavantaṃ vasāpento sakkaccaṃ upaṭṭhahi,
sayañca niccasīle patiṭṭhito suvisuddhasīlasaṃvaro hutvā kālaṃ katvā tāvatiṃsabhavane
nibbatti. Tassa kammānubhāvasaṃsūcakaṃ nānāratanaraṃsijālasamujjalaṃ vicitta-
vedikāparikkhitataṃ vividhavipulālaṅkāropasobhitaṃ 2- suvibhattabhittitthambhasopānaṃ
ārāmaramaṇīyakaṃ kañcanapabbatamuddhani vimānaṃ uppajji. Taṃ āyasmā mahāmoggallāno
devacārikaṃ caranto disvā imāhi gāthāhi paṭipucchi:-
     [1134]  "sovaṇṇamaye pabbatasmiṃ      vimānaṃ sabbatopabhaṃ
              hemajālapaṭicchannaṃ 3-      kiṅkiṇijālakappitaṃ.
     [1135]   Aṭṭhaṃsā sukatā thambhā      sabbe veḷūriyāmayā
              ekamekāya aṃsiyā        ratanā satta nimmitā.
     [1136]   Veḷuriyasuvaṇṇassa          phalikā rūpiyassa ca
              masāragallamuttāhi         lohitaṅgamaṇīhi ca.
@Footnote: 1 Sī.,i. muṇḍikapabbate  2 ka. vividhacuḷālaṅkāropa...  3 Sī. hemajālakapacchannaṃ
     [1137]   Citrā manoramā bhūmi       na tatthuddhaṃsatī rajo
              gopānasīgaṇā pītā        kūṭaṃ dhārenti nimmitā.
     [1138]   Sopānāni ca cattāri      nimmitā caturo disā
              nānāratanagabbhehi         ādiccova virocati.
     [1139]   Vediyā catasso tattha      vibhattā bhāgaso mitā
              daddallamānā ābhanti      samantā caturo disā.
     [1140]   Tasmiṃ vimāne pavare       devaputto mahappabho
              atirocasi vaṇṇena         udayantova bhāṇumā.
     [1141]   Dānassa te idaṃ phalaṃ       atho sīlassa vā pana
              atho añjalikammassa        taṃ me akkhāhi pucchito"ti.
Sopi tassa 1- imāhi gāthāhi byākāsi:-
     [1142]   So devaputto attamano    moggallānena pucchito
              pañhaṃ puṭṭho viyākāsi      yassa kammassidaṃ phalaṃ.
     [1143]  "ahaṃ andhakavindasmiṃ         buddhassādiccabandhuno
              vihāraṃ satthu kāresiṃ       pasanno sehi pāṇibhi.
     [1144]   Tattha gandhañca mālañca      paccayañca 2- vilepanaṃ
              vihāraṃ satthuno adāsiṃ      vippasannena cetasā.
              Tena mayhaṃ idaṃ laddhaṃ       vasaṃ vattemi nandane.
@Footnote: 1 cha.Ma. sopissa  2 Sī. paccaggañca, paccagghañca (?)
     [1145]   Nandane ca vane 1- ramme  nānādijagaṇāyute
              ramāmi naccagītehi         accharāhi purakkhato"ti.
    #[1134]  Tattha sabbatopabhanti sabbabhāgehi pabhāsantaṃ pabhāmuñcanakaṃ.
Kiṅkiṇijālakappitanti kappitakiṅkiṇikajālaṃ.
    #[1135]  Sabbe veḷuriyāmayāti sabbe thambhā veḷuriyamaṇimayā. Tattha pana
ekamekāya aṃsiyāti aṭṭhaṃsesu thambhesu ekamekasmiṃ 2- aṃsabhāge. Ratanā satta
nimmitāti sattaratanakammanimmitā, ekeko aṃso sattaratanamayoti attho.
    #[1136]  "veḷūriyasuvaṇṇassā"tiādinā nānāratanāni dasseti. Tattha
veḷūriyasuvaṇṇassāti veḷuriyena ca suvaṇṇena ca nimmitā, citrāti 3- vā yojanā.
Karaṇatthe hi idaṃ sāmivacanaṃ. Phalikā rūpiyassa cāti etthāpi eseva nayo.
Masāragallamuttāhīti kabaramaṇīhi. Lohitaṅgamaṇīhi cāti rattamaṇīhi.
    #[1137]  Na tatthuddhaṃsatī rajoti maṇimayabhūmikattā na tasmiṃ vimāne rajo
uggacchati. Gopānasīgaṇāti gopānasīsamūhā. Pitāti  pītavaṇṇā, suvaṇṇamayā ceva
phussarāgādimaṇimayā cāti attho. Kūṭaṃ dhārentīti sattaratanamayaṃ kaṇṇikaṃ
dhārenti.
    #[1138-9]  Nānāratanagabbhehīti nānāratanamayehi ovarakehi. Vediyāti vedikā.
Catassoti catūsu disāsu catasso. Tenāha "samantā caturo disā"ti.
    #[1140]  Mahappabhoti mahājutiko. Udayantoti uggacchanto. Bhāṇumāti
ādicco.
@Footnote: 1 Sī. nandane pavane, ka. nandane pavare  2 Sī. ekasmiṃ  3 ka. vicittāti
    #[1143]  Sehi pāṇibhīti kāyasāraṃ puññaṃ pasavanto attano pāṇīhi
taṃ taṃ kiccaṃ karonto vihāraṃ satthu kāresinti yojanā. Atha vā sehi
pāṇibhīti tattha andhakavindasmiṃ gandhañca mālañca paccayañca vilepanañca pūjā-
vasena, yathā kathaṃ? katavihārañca 1- vippasannena cetasā satthuno adāsiṃ pūjesiṃ
niyyādesiñcāti evamettha yojanā veditabbā.
    #[1144]  Tenāti tena yathāvuttena puññakammena kāraṇabhūtena. Mayhanti
mayā. Idanti idaṃ puññaphalaṃ, idaṃ vā dibbaṃ ādhipateyyaṃ. Tenāha "vasaṃ vattemī"ti.
    #[1145]  Nandaneti nandiyā dibbasamiddhiyā uppajjanaṭṭhāne imasmiṃ deva-
loke, tatthāpi visesato nandane vane ramme, evaṃ ramaṇīye imasmiṃ nandane
vane ramāmīti yojanā. Sesaṃ vuttanayameva.
     Evaṃ devatāya attano puññakamme āvikate thero saparivārassa tassa deva-
puttassa dhammaṃ desetvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhuppattiṃ katvā
sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
                      Suvaṇṇavimānavaṇṇanā  niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 30 page 355-358. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7481              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7481              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=78              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2537              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2615              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2615              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]