ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       79. 5. Ambavimānavaṇṇanā
     uccamidaṃ maṇithūṇanti ambavimānaṃ. Tassa kā uppatti? bhagavā rājagahe
viharati veḷuvane. Tena samayena rājagahe aññataro duggatapuriso paresaṃ bhattavetanabhato
hutvā ambavanaṃ rakkhati. So ekadivasaṃ āyasmantaṃ sāriputtaṃ gimhasamaye
@Footnote: 1 cha.Ma. vihārañca
Sūriyātapasantatte uṇhavālikānippīḷite 1- vipphandamānamarīcijālavitthate 2-
bhūmippadese tassa ambārāmassa avidūrena maggena sedāgatena gattena gacchantaṃ disvā
sañjātagāravabahumāno upasaṅkamitvā evamāha "mahā ayaṃ bhante ghammapariḷāho ativiya
parissantarūpo 3- viya dissati, sādhu bhante ayyo imaṃ ambārāmaṃ pavisitvā
muhutta vissamitvā addhānaparissamaṃ paṭivinodetvā gacchatha anukampaṃ upādāyā"ti.
Thero visesato tassa cittappasādaṃ paribrūhetukāmo taṃ ārāmaṃ pavisitvā aññatarassa
ambarukkhassa mūle nisīdi.
     Puna so puriso āha "sace bhante nhāyitukāmattha, ahaṃ ito kūpato
udakaṃ uddharitvā tumhe nhāpessāmi, pānīyañca dassāmī"ti. Theropi adhivāsesi
tuṇhībhāvena. So kūpato udakaṃ uddharitvā parissāvetvā theraṃ nhāpesi,
nhāpetvā ca hatthapāde dhovitvā nisinnassa pānīyaṃ upanesi. Thero pānīyaṃ pivitvā
paṭippassaddhadaratho tassa purisassa udakadāne ceva nhāpane ca anumodanaṃ vatvā
pakkāmi. Atha so puriso "ghammābhitattassa vata sāriputtattherassa 4- ghammapariḷāhaṃ
paṭippassambhesiṃ, bahuṃ vata mayā puññaṃ pasutan"ti uḷārapītisomanassaṃ paṭisaṃvedesi.
So aparabhāge kālaṃ katvā tāvatiṃsesu uppajji. Taṃ āyasmā mahā-
moggallāno upasaṅkamitvā imāhi gāthāhi katapuññaṃ pucchi:-
     [1146]     "uccamidaṃ maṇithūṇaṃ vimānaṃ
                 samantato dvādasa yojanāni
                 kūṭāgārā sattasatā uḷārā
                 veḷuriyathambhā rucakatthatā subhā.
@Footnote: 1 Sī. uṇhavālikānicite  2 Sī.,i. vipphandamānamarīcijālavitate
@3 ka. kilantarūpo  4 cha.Ma. therassa
     [1147]      Tatthacchasi pivasi khādasi ca
                 dibbā ca vīṇā pavadanti vagguṃ
                 dibbā rasā kāmaguṇettha pañca
                 nāriyo ca naccanti suvaṇṇachannā.
     [1148]  Kena te'tādiso vaṇṇo    kena te idha mijjhati
             uppajjanti ca te bhogā    ye keci manaso piyā.
                          .pe.
                 Kenāsi evañjalitānubhāvo
                 vaṇṇo ca te sabbadisā pabhāsatī"ti.
     [1150]  So devaputto attamano    moggallānena pucchito
             pañhaṃ puṭṭho viyākāsi      yassa kammassidaṃ phalaṃ.
     [1151]  "gimhānaṃ pacchime māse    patapante 1- divaṅkare
             paresaṃ bhatako poso       ambārāmaṃ asiñcati.
     [1152]  Atha tenā'gamā bhikkhu      sāriputtoti vissuto
             kilantarūpo kāyena        akilantova cetasā.
     [1153]  Tañca disvāna āyantaṃ      avocaṃ ambasiñcako
             sādhu taṃ bhante nhāpeyyaṃ yaṃ mamassa sukhāvahaṃ.
     [1154]  Tassa me anukampāya       nikkhipi pattacīvaraṃ
             nisīdi rukkhamūlasmiṃ          chāyāya ekacīvaro.
@Footnote: 1 Ma. patāpente
     [1155]  Tañca acchena vārinā      pasannamānaso naro
             nhāpayī rukkhamūlasmiṃ        chāyāya ekacīvaraṃ.
     [1156]        Ambo ca sitto samaṇo ca nhāpito
                   mayā ca puññaṃ pasutaṃ anappakaṃ
             iti so pītiyā kāyaṃ       sabbaṃ pharati attano.
     [1157]  Tadeva ettakaṃ kammaṃ       akāsiṃ tāya jātiyā
             pahāya mānusaṃ dehaṃ        upapannomhi nandanaṃ.
     [1158]  Nandane ca vane ramme     nānādijagaṇāyute
             ramāmi naccagītehi         accharāhi purakkhato"ti
sopi tassa imāhi gāthāhi byākāsi.
    #[1151]  Tattha gimhānaṃ pacchime māseti āsāḷhimāse. Patapanteti ativiya
dippante, 2- sabbaso uṇhaṃ vissajjenteti attho. Divaṅkareti divākare, ayameva
vā pāṭho. Asiñcatīti siñcati, akāro nipātamattaṃ, siñcati ambarukkhamūlesu dhuvaṃ
jalasekaṃ karotīti attho. "asiñcathā"ti ca pāṭho, siñcitthāti attho. "asiñcahan"ti
ca paṭhanti, paresaṃ bhatako poso hutvā tadā ambārāmaṃ asiñciṃ ahanti attho.
    #[1152]  Tenāti yena disābhāgena so ambārāmo, tena agamā agañchi.
Akilantova cetasāti cetodukkhassa maggeneva pahīnattā cetasā akilantopi samāno
kilantarūpo kāyena tena maggena agamāti yojanā.
    #[1153-4]  Avocaṃ ahaṃ tadā ambasiñcako hutvāti yojanā. Ekacīvaro
nhāyitukāmoti adhippāyo.
@Footnote: 1 Ma. dīpente
    #[1156]  Itīti evaṃ "ambo ca litto, samaṇo ca nhāpito, mayā ca
puññaṃ pasutaṃ anappakaṃ, ekeneva payogena tividhopi attho sādhito"ti iminā
ākārena pavattāya pītiyā so puriso attano sabbaṃ kāyaṃ pharati, nirantaraṃ
phuṭaṃ karotīti yojanā. Atītatthe cetaṃ vattamānavacanaṃ, pharīti attho.
    #[1157]  Tadeva ettakaṃ kammanti taṃ ettakaṃ evaṃ pānīyadānamattakaṃ kammaṃ
akāsiṃ, tāya tassaṃ jātiyaṃ aññaṃ nānussarāmīti adhippāyo. Sesaṃ vuttanayameva.
                      Ambavimānavaṇṇanā  niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 30 page 358-362. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7552              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7552              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=79              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2561              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2642              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2642              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]