ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page374.

Vacanenāti na kevalaṃ tava sabhāveneva, atha kho mamāpi vacanena bhagavantaṃ. Vajjāsīti vadeyyāsi mamāpi sirasā vandananti yojanā. #[1196] Yadipi dāni vandanañca pesemi, pesetvā eva pana na tiṭṭhāmīti dassento āha "ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggalan"ti. Gamane pana daḷhataraṃ kāraṇaṃ dassetuṃ "dullabhaṃ dassanaṃ hoti, lokanāthāna tādinan"ti āha. [1197] "so kataññū katavedī satthāraṃ upasaṅkami sutvā giraṃ cakkhumato dhammacakkhuṃ visodhayi. [1198] Visodhetvā 1- diṭṭhigataṃ vicikicchaṃ vatāni ca vanditvā satthuno pāde tatthevantaradhāyathā"ti imā dve gāthā saṅgītikārehi ṭhapitā. #[1197] Tattha sutvā giraṃ cakkhumatoti pañcahi cakkhūhi cakkhumato sammā- sambuddhassa vacanaṃ sutvā. Dhammacakkhunti sotāpattimaggaṃ. Visodhayīti adhigacchi. Adhigamoyeva hi tassa visodhanaṃ. #[1198] Visodhetvā diṭṭhigatanti diṭṭhigataṃ samugghātetvā. Vicikicchaṃ vatāni cāti soḷasavatthukaṃ aṭṭhavatthukañca vicikicchañca "sīlabbatehi suddhī"ti pavattanaka- sīlabbataparāmāse ca visodhayīti yojanā. Tattha hi 2- saha pariyāyehi tathā pavattā parāmāsā "vatānī"ti vuttaṃ. Sesaṃ vuttanayameva. Kaṇṭhakavimānavaṇṇanā niṭṭhitā. ----------------- @Footnote: 1 ka. visodhayitvā 2 i. vatassa hi


             The Pali Atthakatha in Roman Book 30 page 374. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7867&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7867&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=81              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2622              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2722              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2722              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]