ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     82. 8. Anekavaṇṇavimānavaṇṇanā
     anekavaṇṇaṃ darasokanāsananti anekavaṇṇavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā
vuttanayena devacārikaṃ caranto tāvatiṃsabhavanaṃ agamāsi. Atha naṃ anekavaṇṇo
devaputto disvā sañjātagāravabahumāno upasaṅkamitvā añjaliṃ paggayha aṭṭhāsi.
Thero:-
     [1199]         "anekavaṇṇaṃ darasokanāsanaṃ
                     vimānamāruyha anekacittaṃ
                     parivārito accharāsaṅgaṇena
                     sunimmito bhūtapatīva modasi.
     [1200]          Samassamo natthi kuto panuttaro
                     yasena puññena ca iddhiyā ca.
                     Sabbe ca devā tidasagaṇā samecca
                     taṃ taṃ namassanti sasiṃva devā.
                     Imā ca te accharāyo samantato
                     naccanti gāyanti pamodayanti.
     [1201]          Deviddhipattosi mahānubhāvo
                     manussabhūto kimakāsi puññaṃ.
                     Kenāsi evañjalitānubhāvo
                     vaṇṇo ca te sabbadisā pabhāsatī"ti
adhigatasampattikittanamukhena katakammaṃ pucchi. Taṃ dassetuṃ vuttaṃ:-
     [1202]  "so devaputto attamano    moggallānena pucchito
              pañhaṃ puṭṭho viyākāsi      yassa kammassidaṃ phalan"ti.
Sopi kathesi:-
     [1203]         "ahaṃ bhadante ahuvāsi pubbe
                     sumedhanāmassa jinassa sāvako.
                     Puthujjano ananubodhohamasmi
                     so satta vassāni paribbajissahaṃ.
     [1204]          Sohaṃ sumedhassa jinassa satthuno
                     parinibbutasso'ghatiṇṇassa tādino.
                     Ratanuccayaṃ hemajālena channaṃ
                     vanditvā thūpasmiṃ manaṃ pasādayiṃ.
     [1205]          Na mā'si dānaṃ na ca ma'tthi dātuṃ
                     pare ca kho tattha samādapesiṃ.
                     Pūjetha naṃ pūjanīyassa dhātuṃ
                     evaṃ kira saggamito gamissatha.
     [1206]          Tatheva kammaṃ kusalaṃ kataṃ mayā
                     sukhañca dibbaṃ anubhomi attanā.
                     Modāmahaṃ tidasagaṇassa majjhe
                     na tassa puññassa khayampi ajjhagan"ti.
     Ito kira tiṃsakappasahasse sumedho nāma sammāsambuddho loke uppajjitvā
sadevakaṃ lokaṃ ekobhāsaṃ katvā katabuddhakicco parinibbuto, manussehi ca bhagavato
Dhātuṃ gahetvā ratanacetiye kate aññataro puriso satthu sāsane pabbajitvā satta
vassāni brahmacariyaṃ caritvā anavaṭṭhitacittatāya kukkuccako hutvā uppabbaji,
uppabbajito ca saṃvegabahulatāya dhammacchandavantatāya ca cetiyaṅgaṇe sammajjana-
paribhaṇḍādīni karonto niccasīlauposathasīlāni rakkhanto dhammaṃ suṇanto aññe
ca puññakiriyāya samādapento vicari. So āyupariyosāne kālakato 1- tāvatiṃsesu
nibbatti. So puññakammassa uḷārabhāvena mahesakkho mahānubhāvo sakkādīhi
devatāhi sakkatapūjito hutvā tattha yāvatāyukaṃ ṭhatvā tato cuto aparāparaṃ
devamanussesu saṃsaranto imasmiṃ buddhuppāde tasseva kammassa vipākāvasesena
tāvatiṃsabhavane nibbatti, "anekavaṇṇo"ti naṃ devatā sañjāniṃsu. Taṃ sandhāya
vuttaṃ "atha naṃ anekavaṇṇo devaputto .pe. Na tassa puññassa khayampi
ajjhaganti kathesī"ti.
    #[1199]  Tattha anekavaṇṇanti nīlapītādivasena vividhavaṇṇatāya anantara-
vimānādīnaṃ vividhasaṇṭhānatāya ca nānāvividhavaṇṇaṃ. Darasokanāsananti sītalabhāvena
darathapariḷāhānaṃ vinodanato manuññatāya dassanīyatāya ca sokassa anokāsato
darasokanāsanaṃ. Anekacittanti nānāvidhacittarūpaṃ. Sunimmito bhūtapatīvāti tāvatiṃsa-
kāyikopi uḷāradibbabhogatāya sunimmitadevarājā viya modasi tussasi abhiramasi.
    #[1200]  Samassamoti samo eva hutvā samo, nippariyāyena sadiso te
tuyhaṃ natthi, kuto pana kena kāraṇena uttari 2- adhiko ko nāma siyā. Kena
pana samatā ca uttaritaratā cāti āha "yasena puññena ca iddhiyā cā"ti.
Tattha yasenāti parivārena. Iddhiyāti ānubhāvena. Yasenāti vā issariyena, iddhiyāti
deviddhiyā. Yasenāti vā vibhavasampattiyā, iddhiyāti yathicchitassa kāmaguṇassa
@Footnote: 1 ka. kālaṃ katvā  2 Sī. uttariṃ
Ijjhanena. Yasenāti vā kittighosena, iddhiyāti samiddhiyā. Puññenāti tattha
tattha vuttāvasiṭṭhapuññaphalena, puññakammeneva vā.
     "sabbe ca devā"ti sāmaññato gahitamatthaṃ "tidasagaṇā"ti iminā
visesetvā vuttaṃ. Ekaccassa paccekaṃ nipaccakāraṃ karontāpi pamuditā na karonti,
na evametassa. Etassa pana pamuditāpi karontiyevāti dassetuṃ "sameccā"ti vuttaṃ. 1-
Taṃ tanti taṃ tvaṃ. Sasiṃva devāti yathā nāma sukkapakkhapāṭipadiyaṃ dissamānaṃ sasiṃ
candaṃ manussā devā ca ādarajātā namassanti, evaṃ taṃ sabbepi tidasagaṇā
namassantīti attho.
    #[1203]  Bhadanteti theraṃ gāravabahumānena samudācarati. Ahuvāsinti ahosiṃ.
Pubbeti purimajātiyaṃ. Sumedhanāmassa jinassa sāvakoti sumedhoti evaṃ pākaṭa-
nāmassa 2- sammāsambuddhassa sāsane pabbajitabhāvena sāvako. Puthujjanoti anariyo.
Tatthāpi saccānaṃ anubodhamattassāpi abhāvena ananubodho. So satta vassāni
paribbajissahanti so ahaṃ satta saṃvaccharāni pabbajjāguṇamattena vicariṃ, uttari-
manussadhammaṃ nādhigacchinti adhippāyo.
    #[1204]  Ratanuccayanti maṇikanakādiratanehi uccitaṃ ussitaratanacetiyaṃ. Hemajālena
channanti samantato upari ca kañcanajālena paṭicchāditaṃ. Vanditvāti pañcapatiṭṭhitena
tattha tattha paṇāmaṃ katvā. Thūpasmiṃ manaṃ  pāsadayinti "sabbaññuguṇādhiṭṭhānāya 3-
vata dhātuyā 4- ayaṃ thūpo"ti thūpasmiṃ cittaṃ pasādesiṃ.
    #[1205]  Na mā'si dānanti me mayā kataṃ dānaṃ nāsi nāhosi. Kasmā
pana? na ca ma'tthi  dātunti, me mama pariggahabhūtaṃ dānaṃ dātuṃ na atthi,
@Footnote: 1 Sī. vuttanti daṭṭhabbaṃ.  2 i. pakāsananāmassa
@3 i. sabbaññuguṇādhiṭṭhāya  4 Ma. yathādhātuyā
Na kiñci deyyavatthu vijjati, pare ca kho satte tattha dāne samādapesiṃ. "paresañca
tattha samādapesin"ti ca paṭhanti, tattha paresanti upayogatthe sāmivacanaṃ
daṭṭhabbaṃ. Pūjetha nantiādi samādapanākāradassanaṃ, taṃ dhātunti yojanā. Evaṃ kirāti
kirasaddo anussavattho. 1-
    #[1206]  Na tassa puññassa khayampi ajjhaganti tassa tadā sumedhaṃ bhagavantaṃ
uddissa katassa puññakammassa parikkhayaṃ nādhigacchiṃ, tasseva kammassa vipākāvasesaṃ
paccanubhomīti dasseti. Yaṃ panettha na vuttaṃ, taṃ heṭṭhā vuttanayattā
suviññeyyamevāti daṭṭhabbaṃ.
                    Anekavaṇṇavimānavaṇṇanā  niṭṭhitā.
                      ---------------------



             The Pali Atthakatha in Roman Book 30 page 375-379. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7887              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7887              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=82              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2679              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2782              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2782              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]